________________
वय
अभिधानरजिन्द्रः। व्यय-पुंग लब्धस्य प्रणाशे,नि० चू०१ उ०ा व्ययं चायोचित व्रतापकारित्वात्-प्रतिज्ञातापालनात् । अविश्वासश्व-अविकुर्यात् , यतः-"पादमायानिधिं कुर्यात् , पादं वित्ताय श्वसनीयश्च भूतानां मृपावादी भवति, यस्मादेवं तस्मान्मृकल्पयेत् । धर्मोपभोगयोः पाद, पादं भर्तव्यपोषणे ॥१॥" पावादं विवर्जयेदिति सूत्रार्थः ॥ १२॥ उक्नो द्वितीयस्थानकेचित्त्वाहुः-"आयाद नियुञ्जीत, धर्मे समधिकं ततः।
विधिः। शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥१॥"
साम्प्रतं तृतीयस्थानविधिमाहनिद्रव्यसद्व्ययोरयं विभाग इत्येके । ध०२ अधि०। । चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । वाक्य-नावचने,“पच्छा वयमुयाहरे" दश.७०२ उ०।। दंतसोहणमित्तं पि-उग्गहंसि अजाइया ।। १३ ॥ वयंत-वदत-त्रि० । बुवाणे, "वादांश्च प्रतियादांश्च , वदन्तो तं अप्पणा न गिएहंति, नोऽवि गिदहावए परं । निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीडकवद्गती" | अनं वा गिएहमाणं पि, नाणुजाणंति संजया ॥१४॥ ॥१॥ द्वा०२३ द्वा०।
'चित्तमंत 'त्ति सूत्रम् , 'चित्तवद्-द्विपदादि वा अचिवयंस-वयस्य-पुं० । स्त्री० । “वक्रादावन्तः" ॥८॥१॥२६॥ तबद्वा-हिरण्यादि, अल्पं वा मूल्यतः प्रमाणतश्च , यदिइति मध्येऽनुस्वारः। प्रा०। मित्रे, आ० म०१ ० । वा-बहु मूल्यप्रमाणाभ्यामेव, किंबहुना ?-दन्तशोधनमात्र"पियवयंसो हिरमाणणिजो," प्रा०२ पाद । "मित्तो सही| मपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न वयंसो"। पाइ० ना० १०० गाथा।
गृहन्ति साधवः कदाचनेति सूत्रार्थः॥१३॥ एतदेवाह-'त' ति बयंसि (यू)-वचस्विन-पुं०। वचनं सौभाग्याधुपेतं यस्या- सूत्रं, तत्-चित्तवदादि प्रात्मना न गृहन्ति विरतत्वात् , स्ति स वचस्खी । शा० १श्रु०१०। नि०। वक्रादित्वादनु- नापि प्राहयन्ति पर विरतत्वादेव, तथा अन्य वा गृहन्तमपि स्वारः । वचनसौभाग्योपेते, नि०१०१ वर्ग १०। । स्वयमेव नानुजानन्ति-नानुमन्यन्ते संयता इति सूत्रार्थः जयगुत्त-वचोगुप्त-त्रि० । वचनगुप्त्या गुप्ते , उत्त० १२ १०।। ॥१४॥ दश०६ १०२ उ०। ( व्रतषटुमध्यगतो मैथुनविनिरूदवानसरे, उत्त० पाई० १२ १०।
षयः 'मेहुण' शब्देऽस्मिन्नेव भागे ४२६ पृष्ठे गतः।) प्रतिवयगुत्ति-वाग्गुप्ति-स्त्री०। “सचा तहेव मोसा य, सचा मोसा
पादितस्तृतीयस्थानविधिः।
इदानीं पञ्चमस्थानविधिमाहतहेव य। चउत्थी असचमोसा उ, वयगुत्ती चउन्विहा ॥१॥" (उत्त० छ०२४ अ०।) इति चतुर्विधे वचोगोपने, नि. चू०
बिडमुन्भे इमं लोणं, तिल्लं सप्पि च फाणिभं । १ उ०।
न ते संनिहिमिच्छंति, नायपुत्तवोरया ॥ १७ ॥ वयग्गाम-व्रजग्राम-पुं० । गोकुले, "ततो सामी वयग्गाम लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । गोउलं पत्तो,तत्थ य दिवस छणो सम्वत्थ परमनं उवक्खडि- जे सिया सन्निहिं कामे, गिही पन्चइए न से ॥ १८ ॥ यं" प्रा० चू० १ अ०। श्रा०म० ।
जं पि वत्थं व पायं वा, कंबलं पायपुंछणं । बयछक-व्रतषट-न० । प्राणातिपातादीनां रात्रिभोजनविर
तं पि संजमलअट्ठा, धारंति परिहरंतिम ॥१६॥ तिषष्ठानां व्रतानां षट्के, दश०६ अ०। श्राव । दर्श। अधुना द्वितीयस्थानविधिमाह
न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । अप्पगट्ठा परट्ठा वा, कोहा वा जइ वा भया ।
मुच्छापरिग्गहो वुत्तो, इत्र वुत्तं महेसिणा ॥२०॥ हिंसगं न मुसं बूया, नो वि अचं वयावए ॥११॥
सब्बत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । मुसावाओ उ लोगम्मि, सब्यसाहहि गरहियो।।
अवि अप्पणोऽवि देहम्मि, नायरंति ममाइयं ॥ २१॥ अविस्सासो अभूत्राणं, तम्हा मोसं विवजए ॥ १२॥
'बिड ' ति सूत्रम् , बिडं-गोमूत्रादिपकम् , उनेद्य-सा.
मुद्रादि, गद्वा-बिडं-प्रासुकम् , उद्भेद्यम्-अप्रासुकमपि 'अप्पगट्ट' त्ति सूत्रम् , आत्मार्थम्-आत्मनिमित्तमग्लान एवं द्विप्रकारं लवणम् । तथा तैलं सर्पिश्च फाणितम् , तत्र तैएव ग्लानोऽहं ममानेन कार्यमित्यादि, परार्थ वा-परनि- लं-प्रतीतम् , सर्पि-घृतम् , फाणितं-द्रवगुडः, पताक्षणाद्येव मित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि , एकग्र- प्रकारमन्यच न ते साधवः संनिधिं कुर्वन्ति-पर्युषितं हणे तज्जातीयग्रहणमिति, मानाद्वा अबहुश्रुत एवाई ब- स्थापयन्ति, सातपुत्रवचोरताः-भगवद्वर्धमानवचसि निःहुतश्रुत इत्यादि. मायातो भिक्षाटनपरिजिहीर्षया पादपीडा
सङ्गताप्रतिपादनपरैः सक्ला इति सूत्रार्थ :॥ १७ ॥ संनिधिदोममेत्यादि.लोभाच्छोभनतरामलामे सति प्रान्तस्यैषणीयत्वेऽ पमाह-'लोभस्स' ति सूत्रम् , लोभस्य-चारित्रविनकाप्यनेषणीयमिदमित्यादि, यदि वा-भयात्-किश्चिद्वितथं रिणश्चतुर्थकषायस्थ 'एस अणुप्फास' ति एषोऽनुस्पर्शःकृत्वा प्रायश्चित्तभयान कृतमित्यादि , एवं हास्यादिष्वपि एपोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो मन्येवाच्यम् , अत एवाह-हिंसकं-परपीडाकारि सर्वमेव न मन्यन्ते,प्राकृतशैल्या एकवचनम् , एवमाहुस्तीर्थकरगलधराः मृषा ब्रूयात् स्वयम् . नाप्यन्यं वादयेत् एकप्रहले तजाती- अन्यतरामपि-स्तोकामपि यः स्यात्-यः कदाचित्संनिधि यग्रहणात्-अवतोऽप्यन्यान समनुजानीयादिति सूत्रार्थः॥११॥ | कामयते-सेवते, गृही-गृहस्थोऽसौ भावतः प्रवजितो किमित्येतदेवमित्याह-'मुसाबाउति सूत्रम् , मृषावादोहि नेति , दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, संनिधीयते नरकादिलोके सर्वस्मिन्नेव सर्वसाधुभिः गर्दितो-निन्दितः, सर्व- प्वात्माऽनयेति संनिधिः, इतिशम्दार्थात् प्रवजितस्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org