SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ वद्धमाण्य " यति कालः चशब्दो वाक्यभेदक्रमोपदर्शनार्थः यथा सूदनस्तावत्कालो भवति यस्मात्पलपत प्रतिसंख्ये याः समयाः प्रतिपाद्यन्ते ततः सूक्ष्मः कालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्र भवति, यस्मादङ्गुलमात्रे क्षेत्रे - प्रमाणाडूलैकमात्रे श्रेणिरूपे नभः खण्डे प्रतिप्रदेशं समयगणनया असंख्या यसरियस्ली कृद्भिराज्याताः । इदमुकं भवतिप्रमाणामाचे एकैकप्रदेशकिये नमः खरडे यावन्तो ऽसंख्येयास्ववसर्पिणीषु समयाः तावत्प्रमाणाः प्रदेशा वर्नन्ते ततः सर्वत्रापि कालादसंख्येयगुणं क्षेत्रं, क्षेत्रादपि मानन्तगुणे इयं द्रव्यादपि चावधिविषयाः पर्यायाः संवे यगुणा असंख्येयगुणा था। उनं च" खेत्तपसेदितो, दव्यमतगुणितं परसेहिं । दव्वेहिंतो भावो, संखगुणोऽसंखगुविधवा ॥ १॥" तदेतद्वर्द्धमानकमवधिज्ञानम् । नं० । शरावसंपुटे, रा० । जं० प्रा० म० । श्रघ० । पुरुषारूढे पुरुषे, इत्यन्ये । स्वस्तिकपञ्चके, इत्यन्ये ० १ ० १ श्र० । प्रासादविशेषे, इत्यन्ये । भ० ६ श० ३३ उ० । अस्थिकग्रामे, " तस्स पुरा अपिगामस्थ पदमं पद्धमा ति नामहोत्था, " ० म० १ ० । ० चू० । स्वनामख्याते नगरे, तत्र हि अम्जूरित्यभिधाना कन्या विजयराजपरिणीता योनिशूलेन कृच्छ्रं जीवित्वा नरकं गता । स्था० १० डा० ३ उ० । द्विषष्टितमे महाग्रहे, स्था० । ( ८८४) अभिधानराजेन्द्रः । 66 दो माणगा (०) स्था० २ ठा० २ उ० । वद्धमा सरि-वर्द्धमानरि-पुं० बान्द्रकुलीये स्वनामपाते विदुषि यस्मिन्नतीते श्रुतसंयमश्रिया - वप्राप्नुवत्यावपरं तथाविधम् । स्वस्याश्रयं संवसतोऽतिदुः स्थिते श्रीचर्ड मानः स यतीश्वरोऽभवत् ॥ १ ॥” पञ्चा० १६ विव० । अयमा चार्यः विक्रमसंवत् १० अबुगिरी विमलशाह कृतजिना यतने प्रतिष्ठामकारयत् प्रथममर्थ वेत्यवासी निवन्द्र शिष्य आसीत् । इ " कुमाया बर्द्धमाना श्री चरणाजिनमतिमानामन्यतमस्यां शाश्वतजिनप्रतिमायाम्, रा० । ती० । बवता वर्द्धयित्वा धन्य० जयादिशब्दे-वर्यस्येत्यायुक्त्वेस्वर्थे "जर बढावैति " जयनर्थापयते जयवं देव! विजयस्व त्वं देवेत्येवं पर्यापयन्तीत्यर्थः रा० विपा०| वधु-वपुष्-१० शरीरे, स० । । वप्प-वप्र- पुं० । समुन्नते भूभागे, श्राचा० २ ० १ ० १ अ०५ उ० । जलभृते केदारे, नि० चू० २० उ० । जी० । जं० । प्रश्न० । “केचारो वप्पिएं बप्पो ” । पाइ० ना० १३१ गाथा । पितरि दश० ७ श्र० । तटे, शा० १ श्रु० ४ श्र० । "रोहो वप्पो य तडो"। पाइ० ना० १३१ गाथा। स्था०। तादृक्प्रेक्षावच्चमत्कारजनके, द्वा० ३ द्वा० । जम्बूद्वीपे मन्दरस्य पश्चिमायां शीतोदाया महानद्या उत्तरस्यां चक्रवर्तिविजये, स्था० ८ ठा० ३ उ० । दो बप्पा स्था० २ ठा० २४० । वप्पो विजये विजया रामदासी चंदे वस्खारपव्वर । यो विजय विजया राजधानी चन्द्रो वक्षस्कारपर्वतः। ॐ० ४ ० । Jain Education International वभियारि वप्पगा - वप्रका - स्त्री० । धर्मजिननिष्क्रमणोद्याने, आ० म० १ अ० भरतक्षेत्रे ऽस्यामवसपियामेकादशफियो जयस्य मातरि, स० । श्राव० । वप्पगावई - वप्रकावती- स्त्री० । जम्बूद्रीपे शीतोदाया महाना उत्तरे समुद्रप्रत्यासन्ने विजये वर्तमानायां नद्याम्, स्था० ६ ठा० ३ उ० । 59 दो वप्पमावई। स्था० २ ठा० ३ उ० । वप्पद्दार-वप्रद्वार- न० । द्वारविशेषे, सेन० । तथा समयसरसे तृतीयवधद्वारेषु द्वारपालमाधित्य" प्रति प्रतिद्वारं, तुम्बरुप्रमुखाः सुराः । दरिडनो हि प्रतीहाराः, स्फारशृङ्गारिणोऽभवन् ॥ १॥ इति वृद्धीषु जयमाहात्म्ये । ॥ वृद्धश्रीशत्रुञ्जयमाहात्म्ये तथा - " द्वारेषु रौप्यवप्रस्य, प्रत्येकं तुम्बरुः स्थितः । नृमुमालीवाडी, जटामुकुटभूषितः” इति श्रीशा न्तिनाथचारित्रे तथा अपने प्रतिद्वारं, तस्थी, द्वास्थस्तु तुम्बरुः । खट्वाङ्गी नृशिरः स्रग्वी, जटामुकुटमण्डितः ॥ १ ॥ " इति हैमवीरचरित्रे । तथा — “ तज्ञ्यबहिरा तुम्बर, खड़गि कवालि जडॉमउडधारी । पुय्वाइदारवाला तुम्बरुदेव पडिहारो ॥ १ ॥ इति 'सुगिमो केवलिवत्ये ' इति स्तोत्रे इति मतान्तराणि दृश्यन्ते, तेन नवीनप्रारब्धसमवसरणे किंनामानः किमायुधाश्च प्रतीहारा विधीयन्ते ? तथा प्रतिद्वारमेको द्वौ वैति व्यक्त्या प्रसाद्यमिति ? प्रश्नः, त्रोत्तरं - नवीन प्रारब्धसमबसरगे समय सरसोत्रानुसारेण प्रतीहाररूपाणि विधे यानि, प्रतिद्वारं च "मी देवी जुता " इति परस्योपलक्षपत्वेन प्रतीहाररूप समानाऽऽयुधं भवतीति समयसीयत इति ॥ ३० ॥ सेन १ उल्ला० । वप्पहट्ट-वप्रहृष्ट-पुं० । स्वनामख्याते सूरौ, अनेन मथुराया अन्तिम राजा प्रतिबोधितः । कलाकलितः शिलास्तम्भश्व कारितः । ती कल्प । 33 ". वच्या वप्रास्त्री० भरते वर्गेऽस्थामवसपियामेकविंशजिननमेर्मातरि, स० । ति० । श्राव० । प्रव० । 39 66 श्र वपि ( ) - वप्रिन्- पुं० | केदारे, रा० । झा० । प्रश्न | " के आरो वपि वप्पो | पाइ० ना० १३१ गाथा । क्षेत्रे, मुषिते च । दे० ना० ७ वर्ग ८५ गाथा । पिय-वात्रिक०पैतृके, “पुसे जाए कम गु वगुणु कवणु मुपण । जा वप्पी की भूँहडी, चंपिचर अवरेण ॥१॥" जातेन पुत्रेण को गुणः, मृतेन पुत्रेण कोऽवगुणः । येन पुत्रेस स नेति गम्यते या पैकी भूमिः परेणाकम्पते । प्रा० दु० ४ पाद । , वप्पीडिन - देशी-क्षेत्रे, दे० ना० ७ वर्ग ४८ गाथा । वष्फ- वाष्प पुं० "याप्ये होऽसि ॥ २७० ॥ इत्यनधुवाचके न हकारादेशः । ऊष्मणि, प्रा० २ पाद । वफड - वराक-पुं० । होने, श्रेष्ठे, वप्फट- वराक-पुं० [ होने, श्रेष्ठे, "प्रिय एवाई करे सेल्लुकरि छर्दि तुहुँकरवालु। जं कावलिन वप्फडा, लेहि भग्गु " बभियार-व्यभिचार-पुं० विकल्पे व्याहती, भजनायाम्, कवालु ॥ १ ॥ प्रा० ४ पाद । श्रनियमे, विशे० । नियमभखके, जारे, प० वभियारि (ग) व्यभिचारिन् वि० ६ उ० । स्वैरिथि व्य०७३० । For Private & Personal Use Only J www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy