SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ (2 ) अभिधानराजेन्द्रः। वद्धमाण वास्तु-न०.। बसन्त्यस्मिन्निति वास्तु, उत्त० ३ ० । गृहे, वत्थुसंत-वस्तुसत्-त्रि० । परमार्थतो विद्यमाने,ध० १ अधिक। उपा.१०व्या प्रज्ञानि चू०। उत्त० धावा | वत्थुसच्च-वस्तुसत्य-न० । परमार्थसत्ये, पो०१६ विव। सूत्रावास्त्वपि सेतुकेतुभेदात् द्विधा-भूमिगृहं सेतु, प्रासायगृहादिकं केतु। तत्र नरेन्द्राध्यासितः सप्तभूमादिरा बत्थुसमास वस्तुसमास-पुं० । वस्तुसंहकानां पूर्वान्तर्वर्त्यवासविशेष:-प्रासादः , गृह-शेषजनाधिष्ठितमेकभूमादिकम् , धिकारविशेषाणां धादिसंयोगे, कर्म० १ कर्म । आविग्रहणात्-कुटीमण्डकापवरादिकं परिगृह्यते । वत्थूल-वस्तूल-पुं० । गुच्छवनस्पतिकायभेदे, प्रज्ञा० १ पद । तिविहं च भवे वत्थु, खायं तह उच्चियं च उभयं च । हरितवनस्पतिभेदे, प्रशा० १ पद । नि० चूछ । भूमिघरं पासाओ, संबद्धघरं भवे उभयं ॥ वत्थेसणा-वखैषणा-स्त्री० । वस्त्रगतैषणासमिती, सा च मा. अथवा-वास्तु त्रिविधं भवेत् , तद्यथा-खातंच,उच्छुितं च, वाराणस्य द्वितीयश्रुतस्कन्धे पश्चमाध्ययने प्रतिपादिता, तत्र द्वा उद्देशकौ, प्रथमोद्देशके तावत् वस्त्रग्रहणविधिः प्रतिउभयं च खातोच्छ्रितमित्यर्थः। त्रिविधमपि क्रमेणोदाहरति-| पादितो द्वितीये तु धरणविधिरिति; तदध्ययनमपि घस्त्रै 'भूमिधर'मित्यादि,खातं-भूमिगृहमुच्छ्रितं-प्रासादः, उपलक्ष षणेति । भाचा०२ थु०१चू०५०१ उ० । णादन्यदप्येकभूमिद्विभूमादिकं गृहमुच्छ्रुितम् , यत्पुनःप्रासा | बदमाण-वदत-त्रि० । वाक्यं बुवाणे, प्रज्ञा० ११ पद । दगृहादिकं भूमिगृहेण संबद्धं तद्भवेदुभयं-खातोच्छुितम् । १०१ उ०२ प्रक०। प्राचा।"गृहमध्ये हस्तमितं, खातं प | वदित्ता-वदित्वा-अव्य०। उक्त्त्वेत्यर्थे, सूत्र०१५०४ अ०१ उन रिपूरितं पुनः श्वभ्रम् । यधूनमनिष्ट त-त्समे समं धान्यम बद्दलय-वार्दलक-नायाः-पानीयं तस्य दलानि वार्दलानि धिकं तत् ॥१॥" जं० ३ वक्षः । वार्दलान्येष वादलकानि । मेघेषु, राका स्थाना०म० आव० वत्थुकुरुड-वस्तुकुरुट-न० । शटिनपटितगृहे, तद्धि उत्कट- | वद्दलियाभत्त-वार्दलिकामक्त-न० । वाईलिका-मेघाडम्बरं मिवति कृत्वा वास्तुकुरुटमुच्यते । वृ० १ उ०२ प्रक०। तत्र दीयमानं भक्तम् । दुर्दिने दीयमाने भक्ते, वादलिकायां हि बत्थुगयबोह-वस्तुगतबोध-पुं०। जीवाजीवादिपदार्थस्वरूप- वृश्या भिक्षाभ्रमणाऽक्षमो भिक्षुको भवतीति गृहीतम वि. गतवोधे, दर्श०३ तत्त्व ।। शेषतो भक्तं दानाय निरूपयतीति । स्था० ठा०३ उ०। औ०। वत्थुजीवग-वस्तुजीवक-पुं० गुल्मवनस्पतिभेदे, प्रशा०१ पद। वद्धमाण-वर्द्धमान-पुं० । राधमाने, वर्धमानः सुभूपोऽथ यौ. पत्थुणाण-वस्तुज्ञान-म० किमिदं राजाऽमात्यादि सभास- वनाभिमुखोऽभवत् , प्रा०क०१०। उत्पत्तेरारभ्य सानादादि षा वस्तु दारुणमदारुणं भद्रकमभद्रकं चेति निरूपले, ऽऽदिभिर्वर्धत इति वर्द्धमानः, उत्पन्ने वा यस्मिन् शात कुलं विशेषेण धनेन धान्येन च वर्द्धत इति वर्द्धमानः । उत्त०१०। आव० २ १० । श्रीवीरजिनेन्द्रे, “द्वादशे चाहि नामाबत्युत्त-वस्तुत्व-न० । जातिव्यक्तिरूपे गुणभेदे, द्रव्या० ११ स्य,वर्धमान इति व्यधात् । जन्मतोऽपि यतः सौख्य, राज्याय अध्या०। (वस्तुतत्त्वं च तथा जातिव्यक्तिरूपत्वमिति 'गुण' । सर्वमैधत ॥१॥" मा०क० १ ०। पं० २० । कल्प० । शब्दे तृतीयभागे ६११ पृष्ठे गतम्।) आ० म० । आ० चू० । स० ।(सर्वा वक्तव्यताऽस्य 'वीर' पत्थुदोस-वस्तुदोष-पुं०। वस्तु-प्रकरणात् पक्षस्तस्य दोषः। प्र- शब्दे वक्ष्यते) “यद्भाषितार्थलबमाप्य दुरापमाशु, श्रीगौत्यक्षनिराकृतत्वादिके पक्षदोषे, यथा-श्रावणः शब्दः शब्ने तमप्रभृतयः शमिनामधीशाः। सूदमार्थसार्थपरमार्थविदो बभूहि श्रावणत्वं प्रत्यक्षनिराकृतमिति । स्था० १० ठा०३ उ०। दुः, श्रीवर्धमानविभुरस्तु स वः शिवाय ॥१॥" कर्म०४ कर्म। बत्थुधम्म-वस्तुधर्म-पुं० । वस्तुस्वरूपे, अने० १ अधि०। । “यो विश्वविश्वभविनां भवबीजभूतं, कर्माप्रपञ्चमवलोक्य वत्थुल-वस्तुल-पुं० । स्वनामख्याते शाकभेदे, स्था० ३ ठा० कृपापरीतः। तस्य क्षयाय निजगाद सुदर्शनादि-रत्नत्रयं स जयतु प्रभुवर्द्धमानः ॥१॥" कर्म०५ कर्म।" जयति सक१उ० । आचा० । स च गुच्छवनस्पतिषु परिगण्यते । लकमलेशसम्पर्कमुक्त-स्फुरितविनतविप्रशानसम्भारलस्मीः। प्रज्ञा०१पद। प्रतिविहतकुतीर्थाशेषमार्गप्रवादः, शिवपदमधिरूढो वर्द्धबत्युविजा-वास्तुविद्या-स्त्री० । प्रास दादिलक्षणाभिधायि मानो जिनेन्द्रः ॥१॥" पं० सं०५ द्वार । " अशेषकर्माशाने, उत्त। शतमःसमूह-क्षयाय भास्वानिव दीप्ततेजाः । प्रकाशिता“कुटिला भूमिजाथैव, वैनीका द्वन्द्वजास्तथा । शेषजगत्स्वरूपः, प्रभुः स जीयाजिनवर्द्धमानः ॥१॥" कर्म०५ लतिनो नागराश्चैव, प्रासादाः क्षितिमण्डनाः॥१॥ कर्म० । “दिनेशवद्धधानकरप्रतापै-रनन्तकालप्रचितं समसूक्ताः पदविभागेन, कर्ममार्गेण सुन्दराः। न्तात् । योऽशोषयत्कर्मविपाकपङ्क, देवः सुदेवोऽस्तु सवर्द्धफलावाप्तिकरा लोके, भङ्गभेदयुता विभोः ॥२॥ मानः।" कर्म०१ कर्म०। अशेषकर्मठुमदाहदावं,समस्तविज्ञानअण्डकैस्तु विविक्तास्ते, निर्गमैश्चाररूपकैः । जगत्स्वभावम् । विधूतनिःशेषकुतीर्थमान,प्रणोमि देवं जिनव. वित्रपर्थिचित्रैश्च, विविधाकाररूपकैः ॥३॥" र्द्धमानम्।पं०सं०१द्वाराअस्थामवसर्पिण्यांजाते चतुर्विशे तीर्थे। इत्यादि । उत्त० १५ १० । स्था। श्राव० । वास्तुनो गृहभू- करे,सासिद्धये वर्द्धमानः स्तात् , ताम्रा यन्नखमण्डली । प्रमेर्विद्या वास्तुविद्या । वास्तुशास्त्रप्रसिद्ध गुणदोषविज्ञानरूपे त्यूहशलभप्लोष, दीप्रदीपारायते। रत्ना०१ परि०। स्फुरद्वागकलाभेदे, जं०२ वक्षः। शुविध्वस्त मोहोन्धतमसोदयम् । वर्द्धमानार्कमभ्यर्पा,यते स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy