SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ पत्थ बहाः - शीतोष्णदंशमशकाऽऽदयः प्रत्ययो यत्र तत्तथा । स्था० ३ ठा० ३ उ० । (३०) गृहपतिकुले वस्त्रग्रहणसामाचारी वा सिया णं एताए एसखाए एसमाणं परो वइज्जा-श्राउसंतो समया ! इजाहि तुमं मासेण वा दसराए पंचराएण वा सुते वा सुततरे वा तो ते वयं श्राउसो अमयरं वत्थं दाहामो, एयप्पगारं खिग्घोसं सुच्चा णिसम्म से पुव्वामेव अलोइजा, आउसो त्ति वा भइणि तिवा यो खलु मे कप्पति एयप्पगारं संगारं पडिसुणेत्तए, अभिकंखसि मे दातुं इयाणिमेव दलयाहि से खेवं वदंतं परो वइजा आउसंतो समणा ! अणुगच्छाहि तो ते वयं श्रमयरं वत्थं दाहामो से पुव्वामेव आलोइज्जा आउसो त्ति वा भइणि त्ति वा, णो खलु मे कप्पइ एयप्पबारे संगारवयणे परिसुणेत्तए अभिकंखसि मे दातुं इयाणिमेव दलयाहि से सेवं वदतं परो येता वइजा आउसो ति वा भइणित्ति वा आहारे तं वत्थं समणस्स दाहामो अवियाई वयं पच्छा वि अप्पयो सयट्ठाए पागाई० ४ समारंभं समुद्दिस्स० जाव वेएस्सामो, एयप्पगारं शिग्घोसं सोच्चा खिसम्म तहप्पगारं वत्थं अफासुयं ०जाव णो पडिगाहेजा । ( सू० - १४६+ ) ( ८७६) अभिधानराजेन्द्रः । 7 Jain Education International 'सिया ण' मित्यादि स्यात् कदाचित् णमिति वाक्यालङ्कारे, एतयाऽनन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषन्तं साधुं परो वदेद्यथा - श्रायुष्मन् श्रमण ! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि इत्येवं तस्य न शृणुयाच्छेषं सुगमम् यावदिदानीमेव ददस्वेति एवं वदन्तं साधुं परों ब्रूयाद्यथा अनुगच्छ तावत् पुनः स्तोकवेलायां समागताय दास्यामीत्येतदपि न प्रतिशृणुयाद्वदेवेदानीमेव ददस्वेति तदेवं पुनरपि वदन्तं साधुं परो गृहस्थो नेता - परं भगिन्यादिकमाहूय वदेत्, यथा श्रनयैतद् वस्त्रं येन श्र मणाय दीयते वयं पुनरात्मार्थ भूतोपमर्देनापरं करिष्याम इत्येतत्प्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयादिति । सिया यं परो येत्ता वएजा आउसो त्ति वा भइणी ति वा आहर एवं वत्थं सियायेण वा० ४जाव आघंसित्ता वा पघंसित्ता वा समणस्स दास्सामो, एयप्पगारं खिग्घोसं सोचा सिम्म से पुव्वामेव श्रालोएजा आउसो त्ति वा भइणीति वा मा एयं तुमं वत्थं सिखायेण वा० जाव पघंसाहि वा, अभिकंखसि मे दातुं एमेव दलयाहि, से सेवं वदंतस्स परो सिखायेण वा०जाव पघंसित्ता दलएजा तहप्पगारं वत्थं अफासुर्य ० जाव खो पडिगाहेजा । से णं परो खेत्ता वदेज श्राउसो त्ति वा भइखीति वा आहर एतं वत्थं सीओदगवियडेण वा उसिखोदगवियडेण वा उच्छोलेसा वा पधोवेचा वा समणस्स यं दाहामो, एयप्पगारं खिग्घोसं For Private वत्थ तहेव, णवरं मा एयं तुमं वत्थं सीओदगवियडेग वा उसिणोदगवियडेण वा उच्छोलेहि वा पच्छोलेहि वा, अभिकखसि सेसं तहेव ०जाव सो पडिगाहेजा । ( सू०१४६ X ) 'सिया ण' मित्यादि, तथा स्यात्पर एवं वदेत्, यथा-स्नानादिना सुगन्धद्रव्येणा घर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतनिशम्य प्रतिषेधं विदध्याद्, अथ प्रतिषिद्धोऽप्येवं कुर्या - ततो न परिगृह्णीयादिति । एवमुदकादिना धावनादिसूत्रमपि । , रेति तं वत्थं कंदाणि वा ०जाव हरियाणि वा विसोसे गं परो येता आउसो ति वा भइणीति श्रहसोच्चा खिसम्म ०जाव भइणीति वा एयाणि तुमं कंहित्ता समणस्स णं दाहामो एयप्पगारं खिग्घोसं दाणि वा ० जाव विसोहेहि, खो खलु मे कप्पति, एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वदंतस्य परो जाव० विसोहिग्गाहेजा । ( सू० - १४६ + ) ता दलखा, तहप्पगारं वत्थं अफासुयं० जाव णो पडि 'से ण' मित्यादि, स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति श्रत्रापि पूर्ववनिषेधादिकचर्च इति । किच सिया से परो खेत्ता वत्थं णिसिरेजा, से पुव्वामेव आलोइज्जा आउसो त्ति वा भइणीति वा तुमं देव गं संतियं वत्थं अंतो अंतेणं पडिलेहिस्सामि, केवली बूयाआयाणमेयं वत्थं तेण बद्धे सिया कुंडले वा गुणे वा हिरो वासुव वा मणी वा ०जाव रयणावली वा पाणे वा बीए वा हरिए वा अह भिक्खू णं पुव्वोवदिट्ठा० ४ जं पुव्वामेव वत्थं तो अंतख पडिलेहिजा । (सू०-१४६ ) स्यात्परो याचितः सन् कदाचिद्वत्रं निसृजेद्दद्यात् तं च ददमानमेवं ब्रूयाद्यथा त्वदीयमेवाहं वस्त्रमम्तोपान्तेन प्रत्युपेक्षिष्ये, नैवाप्रत्युपेक्षितं गृह्णीयाद्यतः केवली ब्रूयात् कर्मोपादानमेतत्किमिति यतस्तत्र किंचित् कुण्डलादिकमाभरणजातं बद्धं भवेत्, सचित्तं वा किंचिद् भवेत् श्रतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति । किञ्च - साण्डं सपरिकर्म वस्त्रम् से भिक्खु वा भिक्खुणी वा से जं पुण वत्थं जाणेजा पडिग्गाहेजा । ( सू०-१४७+ ) सचंडं०जाव ससंताणगं तहप्पगारं वत्थं अफासुयं ० जाव णो ' से ' इत्यादि, स भिक्षुर्यत् पुनः साण्डादिकं यनं जानीयासन्न प्रतिगृह्णीयादिति । श्राचा० २ ० १ चू० ५ ० १३० ॥ गृहपतिकुलं सर्वचीवरमादाय गोचरचर्यायै मच्छेत् एकेन वस्त्रेण परिव्युषितः स्यात् जे भिक्खू एगेणं वत्थेणं परिवुसिए पायवितिएयं, तस्त्र Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy