SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। र्यादिति । तस्य चैवम्भूतस्य किं स्यादिस्याह-'से' तस्य संभोइयसामने, तह चेव जहेकगच्छम्मि ॥ ६२१॥ वनपरित्याग कुर्वतः साधोस्तपोऽभिसमन्यागतं भवति , द्विकादीनां-द्वित्रिप्रभृतीनामाचार्याणां सामान्य क्षेत्र तेषाकायलेशस्य तपोभेदत्वात् , उक्तं च-"पंचहि ठाणेहिं सम मनापृच्छया गृहन्तत्रिविधा शोधिः-प्रायश्चित्तम् ,जघन्ये पणाणं निग्गंथाणं अचेलगत्ते पसत्ये भवति, तं जहा-अप्पा पडिलेहा सासिए रूवे २ तवे अणुमए ३ लाघवे पसत्थे श्वकम् , मध्यमे मासिकम् , उत्कृष्ट चतुर्लघवः नवम था सू प्रादेशेनानवस्थाप्यम् । ते चाऽऽचार्याः परस्परं सांभोगिका ४ विउले इंदियनिग्गहे ५"। एतच भगवता प्रवेदितमिति दर्शयितुमाह स्ततः,सामान्य क्षेत्रेवन्नग्रहणे तथैव विधिरवसातव्यः । एक स्मिन् गच्छे संघाटकादिक्रमेण अनन्तरगाथायामुक्तः । जमेयं भगवया पवेइयं तमेव अभिसमिचा सब्बो स असांभोगिकेषु विधिमाहबत्ताए सम्मत्तमेव समभिजाणिजा । (मु०-२१४)। अमणुस्म कुलविरेगो, साही पडिवसह मूलगामे वा। यदेतद्भगवता-धीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभि-1 समेत्य-मात्या सर्वतः-सवैः प्रकारैः सर्वात्मतया सम्यक्त्व अहवा जो जं लाभी, ठायंति जहा समाधीए ॥६२२॥ मेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानी- | अमनोशा-असांभोगिकास्तैः सह यत् क्षेत्रं साधारणं तत्र यात् भासेवनापरिक्षया श्रासेवतेति । आचा० १ श्रु०८ कुलादीनां विरेको-विभजनं कर्तव्यम् , यथा-एतेषु कुलेषु युअ०४ उ०। ष्माभिर्वस्त्राणि प्रहीतव्यानि, एतेषु पुनरस्माभिः । यद्वा(२५) अचार्यानुशया निर्ग्रन्थानां निर्ग्रन्थीनां वस्त्रग्रहणम्- अस्यां साहिकायां गृहपङ्क्तिरूपायां भवद्भिः, अस्यां पुनर कप्पइ निग्गंथाण वा निग्गंथीण वा अहाराइणियाए स्माभिः । अथवा-प्रतिवृषभग्रामेषु यूयं ग्रहीष्यथ, वयं मूचेलाई पडिग्गाहित्तए ॥१६॥ लग्रामे प्रहीष्यामः । मूलनामे वा यूयम् , वयं प्रतिवृषभअस्य सम्बन्धमाह प्रामेषु, अथवा-यो यद्वस्त्रं कुलादौ पर्यटन लाभी-लप्स्यदिद्वं वत्थग्गहणं, तेसिं परिभायणे इमं सुत्तं । ते, तेन तस्य ग्रहणं कर्तव्यम् । एतेषामन्यतमेन प्रकारेण व्यवस्था स्थापयित्वा यथा समाधिना तत्र तिष्ठन्ति । अविणय असंविभागा,अधिकरणादीसु णेवं तु ॥६१८।। एवं साधारणाऽसाधारण क्षेत्रे वस्त्राणि गृहीत्वा किं द्वितीयसमवसरणे दृष्टं तावद्वस्त्रग्रहणं संप्रति तेषां-वस्त्राणां कर्तव्यमित्याहपरिभाजने-विभज्य प्रदाने यो विधिस्तदभिधायकमिदं सूत्रमारभ्यते । इत्थं विभज्य प्रदाने किं प्रयोजनमिति चेदत श्राह वत्थेहिं प्राणिते-हि देंति जह रातिथि तिहिं वसभा। एवं यथा रत्नाधिकं वस्त्राणां विभज्य दाने अविनयोऽसंवि. अदाणे गुरुणो लहु-गा सेसे लहु इमे होंति ॥६२३॥ भागोऽधिकरणादयश्च दोषा न भवन्तीत्यनेन सम्बन्धेनायात- वस्त्रेषु समानीतेषु ये वृषभास्ते यथारत्नाधिकं तत्र वस्थास्य (१६ सूत्रस्य) व्याख्या-कल्पन्ते निर्ग्रन्थानां निर्ग्रन्थी स्त्राणि प्रयच्छन्ति । यदि तत्र गुरूणां प्रथमतो वस्खदानं नां वा यथारानिकं यो यो रानिको भवेत् ररधिकस्तदन- न कुर्वन्ति तदा चतुर्लघुकः , शेषाणां यथा रत्नाधिकं घितिक्रमेण चेलानि प्रतिग्रहीतुमिति सूत्रार्थः। मज्य न प्रयच्छन्ति लघुमासः । ते च रत्नाधिका इमे वअथ नियुक्तिविस्तरः क्यमाणा भवन्ति । संघाडपण एक-तो हिंडंति वंदपण जयणाए । तत्र गुरूणां यारशानि वस्त्राणि दीयन्ते । तदेतत्प्रसाधारणऽणापुच्छा,अदत्तं ता इक्कयो भागा ॥६१४॥ तिपादयतिसंघाटकेनैकतः एकस्यां दिशि साधवो वस्त्रग्रहणाथै हि- विदु क्खमा जे य मणोऽणुकूला, एडन्ते, अथ संघाटकेन न प्राप्यते ततो वृन्देनापि यतनया जे यो व जुजंति असंथरंतो। पर्यटन्ति । अथ साधारण बहुनामाचार्याणां सामान्य तत् यदि तत्रापरेषामाचार्याणामनापृच्छया गृहन्ति तदा 'अद गुरुस्स साणुग्गहमप्पिणित्ता, 'ति साधम्मिकस्सैन्यं भवति । अतस्तानापृच्छय गृहीत्या भायंति सेसाणि उ झंझहीणा ॥ ६२४ ॥ च तेषां वस्त्राणामेकत-एकसरशा भागाः कर्तव्याः न वि- साधुभियथाविधि गृहीत्वा भूयांसि वासांसि वृषभाणां समसहशा इति ग्रहणगाथासमासार्थः।। र्पितानि,ततोवृषभा 'विदु' ति विदित्वा सुन्दरा सुन्दरताविसाम्प्रतमेनामेव विवणोति भार्ग विज्ञाय यानि क्षमाणि-दृढानि यानि च मनोऽनुकूलानि निस्साधारणखेले, हिंडतो चेव गीतसंघाडो । गुरूणां मनसोऽभिरुचितानि यानि वा संस्तरन्ति गच्छे गुरुपउप्पादयते वत्थे, असती तिगमादिवंदेणं ।। ६२०॥ रिभुक्तान्यपि शेषसाधूनामुपयुज्यन्ते,तानि गुरुः सानुग्रहम्निस्साधारणे एकाचार्यप्रतिबद्ध क्षेत्रे गीतार्थसााटको । सविशेषं यथा भवति एवमर्पयित्वा शेषाणि वस्त्राणि भिक्षां हिण्डमान एव वस्त्राण्युत्पादयति , अथ संघाटके झम्झा-कलहस्तेन हीना-विरहिताः सन्तो यथारत्नाधिक पन हिण्डमाना न प्राप्नुवन्ति तत्तत्त्रिकादिवृन्देन त्रिचतुः रिभाजयन्ति। पञ्चादिसाघुसमूहेन पर्यटन्त उत्पादयन्ति । अथ तानेव रत्नाधिकानाहसाधारणक्षेत्रे पुनरयं विधिः उवसंपज्ज गिलाणे, परिनसुतसोयअथवयजाती। दुगमादी सामछे, अणपुच्छा तिविह सोधि णवमं वा।। तवभासालद्धीए, ओमे दुविहस्स अरिहाओ ।। ६२५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy