SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ ( ५०) अभिधानराजेन्द्रः। वति यत एवमतः प्रवर्तिन्या तासां दातव्यम् । नोदकः प्रा- देसिय वाणियलोभा, सइ दिनेण उवरिं पि होहिंति । ह-ययेषं तर्हि सूत्रं निरर्थकं तत्र निर्ग्रन्ध्या वस्त्रग्रहणस्या तरणुब्भामग भोयग, संकादी आतयसमुत्था ॥६८४॥ नुज्ञातत्वात्। प्राचार्यः प्राह देशिको देशान्तरायातोवाणिजश्चिन्तयनि साक्षादेकवारंद सेन दानेन मतेयं चिरमपि भविष्यति इति विचिन्त्य लोभाअसइ समणाण चोयग, जायनिमंतणे वत्थ तह चेव । यांसि वस्त्राणि दत्वा प्रलोभयेत् , यस्तु सुरूपः स विजायंति घरे असई, विमिस्सिया मोत्ति सेठाणे ॥६७६॥ कारबाहुल उत्कटमोहश्च भवति. संसृषपर्व उदभ्रामकः भोहे मोदक ! निरर्थकं न भवति किं तु श्रमणानामस- का-प्राक्कनो भर्ता एव तेषां हस्तादादीयमाने पर शङ्कादय ति यदा स्थविरा निर्ग्रन्थ्यो वस्त्राणि गृह्णन्ति तद्विषय- श्रात्मसमुत्थाश्च दोषा भवन्ति। मेतसूत्रम् , यथा याश्चावस्त्रे निमन्त्रणावस्त्रे च तथैव स दाहामो णि य कस्सइ, निययो मो होहिई सहाभोऽम्मे । बॉऽपि विधिदष्टव्यः, ताश्च प्रथमतः स्थविराः एव केवला याचन्ते, तासामसति तरुणीविमिश्रिताः । स्थविराः परमि सनी वि संनियाणं, दाहिइ इति विप्परीणामो॥६८शा तानि स्थानानि मुक्त्वा । पितामातृप्रभृतयो निजकाच जनाश्चिन्तयन्ति कस्याप्येनां तान्येव दर्शयति वयं दास्यामः, सोऽस्माकं सहायो भविष्यति, यस्तु संझी श्रा वकः सोऽप्येषा मे धर्मसहायो भविष्यति अन्यच संयतानाम् कावालिए य भिक्खू , सुइवादी कुच्चिए अ वेसित्थी । एषा विपुल भक्तपानं मदीये गृहे वर्तमाना दास्यति , एवं वाणियगतरुण संस-टु मेहुणे भोयए चेव ॥ ६८० ॥ चिन्तयित्वा विपरिणम्य चोनिष्क्रमणं कारयेत् , यत एवमत माता पिया य भगिणी,भाउगसम्बन्धिणोश्रतह सभी। एतानि स्थानानि वज्जयित्वा यानि भावितकुलानि तेषु प्रभावितकुलेसु गहणं, असई पडिलोमजयणाए ॥६८१॥ हीतव्यम्,भावितकुलानामभावे प्रतिषिवस्थानेष्वेव पश्चानुपू कापालिकोऽस्थिरजस्कः भिक्षुकः-सौगतः शुचिवादी-दक ा गृहीयात् । प्रथमं यः सभोगिकः श्रावकस्तस्य सकाशासौकरिकः कृर्चिका-कृचंधराः वेश्यास्त्रीणिजकाश्च प्रती द् प्रहीतव्यम् , तस्याभावे अभोगिकश्रावकहस्तादपि, एवं ताः तरुणो-युवा संसृष्टः-पूर्वपरिचित उभ्रामकः । प्रतिप्रक्रमेण तावद्वक्तव्यं यावद्भिक्षुकाणामभावे कापालिकामैथुनो-मातुलपुत्रः भोला-भोः माता, पिता, भगिनी.भ्राता, नां सकाशादपि यतनया वखग्रहणं कर्तव्यम् । पते चत्वारोऽपि प्रसिद्धाः। संबन्धी-सामान्यतः समातिकः यतनामेवाहसंझी-श्रावकः एतान् कापालिकादीन् मुकन्या यानि भा- मग्गंति थिविरियानो, लद्धं पि य थेरिया उ गेण्हति । वितानि यथा प्रधानानि मध्यस्थानानि कुलानि तेषु संयती- आगारदद्वतरुणी-ण व दंते तं न गिरोहंति ॥ ६८६॥ भिर्वस्त्रग्रहणं कर्तव्यम् । अथ भावितकुलानि न प्राप्यन्ते या स्थविरा धर्मश्रद्धा वयो वृद्धा गीतार्थाश्च ता वस्त्राणि ततस्तेषामभावे प्रतिलोमं-प्रतिक्रमेण प्रतिषितस्थानेष्वेव मार्गयन्ति.लब्धमपि च वस्त्रदायकसकाशात् स्थविरागृहाति। यतनया यथा वक्ष्यमाणा दोषा न भवन्ति तथा गृह्णीयादिति अथासौ दाता काणाक्षिप्रभृतीनां प्राकारान् करोति, स्थवि. सङ्ग्रहगाथाद्वयसमासार्थः।। रया वा हस्ते प्रसारिते ख्यातिन तव ददामि पतस्यास्तरुण्याः अथैतदेव प्रतिपदं भावयति प्रयच्छामीति एवमाकारान् दृष्टा तरुणीनां वा ददतं दायकं अट्ठी विजा कुच्छित-भिक्खु निरुद्धप्रो.लज्जए ऽसत्थ । विज्ञाय तद्वस्त्रं न गृह्णन्ति । एवमादिदोषविप्रमुक्तं वस्त्रमुत्पाद्य वसतिमाप्तानामयं विधिः। दगसोगरि य कुच्चिय-सुयरा ति य बंभचारित्ता॥६८२।। 'अट्रि' ति सरजस्काः ते विभूत्या मन्त्रेण वा संयतीनां व. सत्त दिवसे ठवित्ता, कप्पे कते थेरिया परिच्छति । सदानव्याजेनाभियोगं कुयुः, अपि च ते कुत्सिता भवन्ति सुद्धस्स होइ धरणा, असुहे छत्तं परिवणा ।। ६८७॥ ये तु भिक्षुकाः सौगतास्ते प्रायो निरुद्धवस्त्राः । ये अन्यत्र सप्त दिवसान् वस्त्रं स्थापयन्ति यद्यस्थापयित्वा परिभुच यक्षरिकादिषु गच्छन्तो लजन्ते, गाथायां प्राकृतत्वात् अते तदा चत्वारो गुरुव प्रासादयश्च दोषाः । यत एवं ततः एकवचननिर्देशः । एवं दकसौकरिका परिवाजकाः कृर्चि- स्थापयित्या कल्पं-प्रक्षालनं कुर्वन्ति, कृते च कालस्थविराः काश्च कूर्चधरा वक्तव्याः ते चोभयेऽप्येवं मन्यन्ते, एताः श्र- तद्वस्त्रं प्रावृत्य परीक्षन्ते, यदि शुद्धं ततस्तस्य धारणम् . अमण्यो ब्रह्मचारित्वादप्रसवाः अप्रसवत्वात् शुचयः-पवित्रा थाशुद्धमशुद्धभावोत्पादकं तद्वस्त्रं ततस्तच्छित्वा परिष्ठापनं एता इति । कर्त्तव्यम्। अन्नद्रवणज्जुना, अनिरोगो जाव रूविणी गणिया। (१६) वस्त्रोत्पादननिर्गतानां निर्ग्रन्थानां निर्ग्रन्थीनां च सामान्यतो लाभालाभादिनिमित्तपरिक्षानोपायमाहभाइगचोरियदिन्नं, दहें समणीसु उड्डाहो ॥ ६८३॥ या जीर्मा गणिका सा स्वयं स्थापयितुमसमर्था रूपवर्ती सं जं पुण पढमं वत्थं, चउकोणा तस्स होति लाभाय । यती रष्ठा अन्यस्थापनार्थमपरगणिकास्थापनार्थम्-अभियो वितिरिच्छंताममे य, गरहिया चउगुरुवाणा ॥६८८॥ गयेत् , या वा रूपवती गणिका साऽप्येवमेवाभियोगं कुर्यात् , यत्पुनः प्रथमं वस्त्रं लभ्यते तस्य ये चत्वारः कोणकास्ते तेषां यो मातुलपुत्रस्तेन संभोगिकाया वस्खं चौरिकया सं- वक्ष्यमाणाअनखञ्जनलेपादिचिह्नोपलक्षिता यदि भवन्ति उपयत्या वसं तच्च तया प्रावृतं रा सा भोगिनी बहुजनमध्ये लक्षणमिदं तेन यो चञ्चलमध्यभागी तावपि लाभाय यो उहाहं कुर्यात् , एषा मे गृहमकं करोति । । तु वितिरिश्चीनौ करणपट्टिकायां अन्त्यौ विभागौ यश्चैतयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy