SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ (३८) अभिधान राजेन्द्रः । वस्य अभ्यमान वि सीवित्वा च उत्कृष्टं करोति-चतुर्लघु. जघन्यं करोति पञ्चकम् । जधन्यानि सीवित्वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासलघु इति । एवं यत्करोति तन्निष्यन्नमेव प्रायधिसमापद्यते न पुनः विद्यमानसीयमा नवत्यनिष्पक्षम् अन्येऽप्याकाङ्गाय दोषाः इष्टव्याः न घर विराधना विधा-संयमविराधना, आत्मविराधना च । संयमविराधना - वस्त्रे छिद्यमाने सीव्यमाने वा तद्गता षट्पदिकादविनाशमापयन्। श्रात्मविराधना-हतोपयातादिका तथा वायने सीम्यते वा तावत्सूत्रार्थपरि मन्थ इत्यादयो दोषा अभ्यूह्य वक्तयाः । यत एवं दोषजासमुपकते ततः करणाभावे ऐदनसीयनादि न कर्तव्य म् । कारले तु यतनया कुर्वाणः शुद्धः । बृ० १ ० १ प्रक० । (2) कियद्दूरंगवेलायां यस्य गन्तव्यम्सेभिक्स वा भिक्खुली वा परं भद्धजोवणमेराए बत्थपडियाr यो अभिसंधारिज्ज गमगाए । ( सू० - १४२ ) से भिक्खु वा भिक्खुसी वा से जं पुण असि पडि यार एवं साहम्मियं समुहिस्स पाखाई जहा पिंडेसखाए भाविपव्वं ॥ एवं बहवे साहम्मिया एगं साहम्मिणि । बहवे साहम्मिणीओ बहवे समणमाहण० तहेव पुरिसंतरकडा जहा पिंडेसखाए (०-१४३) 'से' इत्यादि समायोजनात् परतो गमनाय म मो न विदध्यादिति सूत्रद्वयमाधाकर्मिकोद्देशेन पिपायप्रेयमिति । श्राचा० २ ० १ ० ५ ० १ उ० । (६) अथ वस्त्रस्य गवेषणे कति प्रतिमा गच्छ्वासिनां कति निर्गतानामित्यत आहउदि पेहि अन्तर, उज्झिषधम्मे चउत्थए होइ । चउपडिमा गच्छजिण, दोएहम्गहभिग्गहायरं ।। ६१५ ।। इह यद्वत्रं गुरुसमक्षमुद्दिष्टं प्रतिज्ञातं यथा श्रमुकं जघन्यं मध्यममुत्कृष्टं वा श्रानेष्य तदेव गृहिभ्यो याचमानस्योद्दिष्टवस्त्रमिति प्रथमा तथा पेहि ति प्रेक्षाग्रालोकनम् तत्पुर सरं पाप तथाऽभिनये युगलं परिधाय प्रावृश्य च पुरातन स्थापयितुकामो न तावद्यापि स्थापयति इत्यत्रान्तरा - श्रपान्तराले यद्याच्यते तदन्तरावस्त्रम्, तथा उभि रितं परित्याग इत्यर्थः धर्मशापद्यपि “धर्मोपमेयोपमापुखखभावाचार धनत्यहिंसादौ-यायोपनिषदोरपीति वचनादनेप्यर्थेषु रुद्रः तथापीड प्रकृतत्वात् खभावार्थो इय्यः । तत उतमेव धर्मः स्वभायो यस्य तदुज्झितधर्म परित्यागार्हमित्यर्थः, एतश्च वखेपासून प्रमाध्यमेव चतुर्थकं यति पान स्रः प्रतिमाप्रतिपत्तयोः वस्त्रस्य ग्रहणप्रकारा इत्यर्थः । 'गच्छ' वि सूचकत्वात्सूत्रस्य वासनामेतायतत्रोऽपि भवन्ति, जिसे जिनकपिकानां यायी द्वयोरुपरितन: मर्यादा ग्रह स्वीकार हो परिवेयनाथस्तनयोर्द्वयोरित्यर्थः । तत्राप्यतरस्वामभिग्रहः किमु भय ति यदा तृतीयस्यां न तदा चतुर्थ्याम्यान तदा तृतीयस्यामिति निशिगाथासमासार्थः । Jain Education International अथैनामेव विवृगोतिउद्दितिगगवरं, पेहा पुरा द एरिसं भगह। अनियत्यच्छुरिए, इतरऽवर्णितो उ तयार ।। ६१६ ।। उदिएं - गुरुसमक्षं प्रतिज्ञातं यत् जघन्यमभ्यमोत्तरस्य त्रिकस्यैकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियनिष्पन्नवस्त्रत्रिकस्य या एकतरं तदेव वाद सन्धान्यमानमुदितमिति भाविता प्रथमा प्रतिमा अथ द्वितीया भाव्यते 'पेदा पुल निशावनं यदि पुनरिदम् यथां कोऽपि साधुः कस्याप्यागारिक सत्कंदा भगतियारसमेत दृश्यते तादृशमिदं मे प्रयच्छेति भान् तदेव यखं हस्तान्तेन यत् मिति द्वितीया प्रतिमा तृतीया भाव्यते तस्याथान्तरीयोत्तरीयारेल प्ररूपणा कर्तव्या, तथा-श्रीमदाचाराने द्वितीये तस्कन्धे प्रथमे अध्ययने प्रमोदेशके सूत्रमित्रम् - "महावरा तथा पडिमा से भाभ श्री वा से जं पुरा वत्थं जाणेजा, तं जहा- अंतरिज्जगं वा उत्तर "अथ किमिदमन्तरीयं किं वा उत्तरीय तेरी नाम निसर्ग परिधानमित्यर्थः, उत्तरीयं नाम प्रावरणं प्रच्छ्दपीत्यर्थः अथवा अन्तरीयं यायामस्तन वस्त्रमास्तीयते, उत्तरीयं पुनः यत्तदुपरि प्रस्तीते तस्मिन्नन्तरीयोत्तरीयधस्त्रयुगले - अन्यस्मिन्नभिनवे नियन्छति निवसिते परिहिते वृत्ते वा इत्यर्थे द्वितीयव्याख्याना पेक्षया शय्याया उपरि अरिय नि अस्ती इतरत् पुराणमन्तरायोत्तरीषयुगलम् अपनयतापवितुमना इत्यजान्तरा यम्माम्यते तदन्तराखमिति वृतीया प्रतिमा। ダ वत्थ , संप्रति चतुर्थी व्याख्यानपति दब्वाई उज्झिय दओ उ मूलं मए न घेतल्वं । दोहि पि भावनिसिद्धं, तमुधि मसो म।। ६१७॥ इह चतुर्थी प्रतिमा उज्झितधर्मवत्त्रं गवेषणीयं तच्चतुर्द्धा द्रव्योज्झितम्, आदिशब्दात्क्षेत्र कालभावोज्झित परिग्रहः। तत्र ज्योति यथा केनचिद्गारिका प्रतिज्ञातं मया स्थूलप खं न प्रहीतव्यम् अन्यदा तस्य तदेष केनापि वयस्थादिनोपढौकितम् स च ब्रूते-पर्याप्तमेतेन नाहं गृह्णामि, इतरोऽपि ब्रूते - ममाप्यलमेतेन नाहमात्मना दस पुनः स्वीकरोमि इत्येवंद्वाभ्यामपि दायकग्राहकाभ्यां भागतः परमातोऽपि स्पृएं परित्यक्रममुमिन देशकाले यदि जिनकल्पि कादिसाधुरसभाषितमन्वभाषितं वा समेत तदा इम्पोज्झितं ज्ञातव्यम् । इह चावभाषितं याचितम् अनवभाषितं वस्त्रं विना याचनेन स्वयमेव ताभ्यां प्रदत्तम् । " अथ षोभितमाह For Private & Personal Use Only मुचिगं न भुंजे, उवणीयं तं च केणई तस्स । उन्हें कप्पडिया, सदेवहुवरथदेसे वा ।। ६१८ ॥ अमुवि अमुदेशो न भुजेन परिधा नप्रावरणौपभोगमानयामि, तथाऽज्ञानविषयमया न परिभोज्यमिति केचित्प्रतिज्ञा कृता भवेत् - थ कदाचित्तस्य 'तंत्र' त्ति चशब्दस्यावधारणार्थत्वात्तदेवापनीतमुपढौकितं केनचित्ततः पूर्वोक्कनीत्या ताभ्यामुभाभ्यामपि परित्यक क्षेत्राधारविया - www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy