SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ यत्य अभिधानराजेन्द्रः। कार्यासिकम् निगडो-वृक्षविशेषस्तस्य यः पट्टो वल्कलक्षण | हिः परिभाग्यं चौर्णिकमभ्यन्तरं कुर्वन् परिभोगव्यत्यासं क. तनिष्पन्नं तिगडपट्टकं नाम पञ्चकम् । पप सूत्रसंक्षेपार्थः। । रोतिः तत्र चापद्यते मासिकं लघुकम् । अतः सौत्रिकमतः अथ विस्तरार्थ भाष्यकारो बिणिषुगह प्रावृणुयात् औरिणकं तु बहिः, एष विधिपरिभोग उच्यते जंगमजायं जंगिय, तं पुण विगलिदियं व पंचिंदी। अथ विधीयमाने गुणानुपदर्शयतिएकेक पि य एत्तो, होति विभागेण गविहं ।। ६३ ॥ छप्पइयपणगरक्खा, भूसा उज्झायणा य परिहरिया। जङ्गमेभ्यो जातं जाङ्गिकम्, तत्पुनःविकलेन्द्रियनिष्पन्न पञ्चे- सीतत्ताणं च कतं, खोम्मिय अमितरेणं व ।। ६६ ।। न्द्रियं वा अनयोर्मध्ये एकैकमपि विभागेन विद्यमानमनेक औणिके यन्तःपरिभुज्यमाने षट्पदिकाः संगच्छेरन् ततः विधं भवति । सौत्रिकमन्तः प्रावृण्वता षट्पदिका रक्षिता भवन्ति,ौर्णिक तद्यथा चान्तः परिभुज्यमानं मलीमसं भवति, तत्र चपनकः पट्टे सुवन्नमलए, अंसुगचीणंसुके य विगलिंदी। संसज्यते, अतो विधिपरिभोगे पनकस्यापि रक्षा कता उप्लोट्टियमियलोमे, कुतवे किट्टेअ पंचिदी ॥ ६४ ॥ भवति, सौत्रिकेण च बहिः प्रावृतेन विभूषा न भवेत् , तथा 'पट्ट' ति पट्टस्त्रजम् ' सुवन' त्ति सुवर्मवीं सूत्रं केषां- | वस्त्रमहर्निशमपि परिभुज्यमानं न मलीमसम्भवति, कचित् कमीणां भवति, तनिष्पन्नं सुवर्मसूत्रजम् , मलयो नाम न्दली तु परिभुज्यमाना मलीमसा जायते, मलीमसतया देशस्तरसभव मलयजम् , अंशुकः-लक्षणपट्टः तनिष्पन्न च दुर्गन्धा । अतो विधिपरिभोगे 'उज्झायणा' दुर्गन्धतः मंशुकम् , चीनांशुको नाम कोशिकरोमाणि तस्माद्यातं चीनां साऽपि परिहता, सौत्रिककल्पगर्भया च कम्बलिकया प्राशुकम् , यद्वा-चीनो नाम अनपदस्ता लक्षणतरः पट्टस्त वियमाणया शीतत्राणं कृतं स्यात्, एतेन कारणकलापेन स्माद्यातं चीनांशुकम् । एतानि विकलेन्द्रियनिष्पन्नानि । तथा क्षौमिकं कासिकं वस्त्रमभ्यम्तरे प्रावरणीयम् । और्णिकम् , औष्टिकम् उष्ट्ररोमजं चेति प्रतीतानि । कुतपो अथ कासिकं न प्राप्यते ततः किं कर्तव्यमित्याहजिरा किट्ट तेषामेवार्णा रोमादीनामवयवास्तनिष्पन्नं वस्त्र- कप्पासियस्स असती, वागयपट्टे य कोसिवारे य । मपि किहम् एतानि पञ्चेन्द्रियनिष्पन्नानि द्रष्टव्यानि । असती य उमियस्स, वागतकोसेयपढे य ॥ ७० ॥ अथ भालिकादीनि चत्वार्यप्येकगाथया व्याचष्टे कार्यासिकस्याभावे-वल्कजम् , तस्याभावे पट्टवलम्, अतसीवंसीमादिउ, भङ्गियं साणकं तु सणवक्के । तदप्राप्तौ कौशिकवनमपि प्रहीतव्यम् , अथौर्णिकं न पोत्तय कप्पासमयं, तिरीडरुक्खा तिरीडपट्टो॥६५॥ प्राप्यते तत औरिणकस्य स्थाने प्रथमं वल्कजम् , अतसीमयं वा 'सि' ति वंशकरीलस्य मध्यावन्नि- ततः-कौशेयम्, ततः पट्टमपि ग्राह्यम् , यद्वा-पट्टशनेपद्यते पट्टा एवमादिकं, भातिकम् यत्पुनः सनवृक्षवल्कात् नात्र तिरीटपत्रकमुच्यते । चशब्दादतसौवंशमयमपि ग्रहीजातं तसं सानकम् , 'पोतकं काफसमयम् , तिरीडवृक्षव- तव्यम्। स्काजातं तिरीडपट्टकम् । अथ प्रावरणे गणनाविधिमाहपञ्च परवेऊणं, पत्तेयं गेएहमाणसंतम्मि । ण उम्मियं पाउरते तु एकं, कप्पासिगा य दोलि उ, उमिय एको य परिभोगे ॥६६।। दोषी जतो खोम्मिय उलियं च । एवं पञ्च वस्त्राणि प्ररूप्य सम्प्रति ग्रहणविधिरभिधीयते दो सुत्ति अंतो बहि उप्लिती तो, प्रत्येकमेकैकस्य साधोः प्रयोग्याणि वस्त्राणि गृह्णतः सवि दुगाहि अोली व बहिं परेशं ॥ ७१॥ यमाने लामे द्वौ कल्पौ कासिकौ , एकस्त्वौर्मिक ौर्णिकं कल्पमेकं न प्रावृणुते अर्थादापत्रं सौत्रिकमपि इत्येवं यत्रः कल्पाः प्रहीतव्याः, परिभोगश्चामीषां प्रावृणुयात् , यदा तु द्वौ कल्पौ प्रावृणोति तदा तौमिकमन्तः, वक्ष्यमाणविधिना विधातव्यः । यथा पुरातनगाथा। द्वितीयं पुनरौर्णिकं बहिः प्रावृणुयात् । त्रिषु कल्पेषु प्रावरी. अथैनामेव विवृणोति तुमिहेषु द्वौ सौत्रिकावन्तः एकं चौर्मिकं बहिः प्रावृणुयात्, एकोबि सोत्ति दुनी,तिमि विगेएिहज प्रोम्मिए लहो। अथोर्षिकान् यादीनपि प्रावरीतुमिच्छति, ततो त्रिप्रभृतपाउरमाणा चेवं, अंतो मज्झे व जति प्रोमि ॥ ६७॥ | योऽप्यौर्णिका बहिः सौत्रिकात्परतः प्रावरणीयाः । एक पोर्णिकः कल्पो, द्वौ वा सौत्रिको प्रत्येक ग्रहीतव्यो। अथ वस्त्रग्रहणे विधिमाहअथ श्रीनपि कल्पते, सौत्रिकानौर्णिकान् वा गृह्णाति ततो पञ्चएहं वत्थाणं, परिवामिगए य होइ गहणं तु । मासलघु. प्रावृण्वन्नपि योकमौर्णिकं प्रावृणोति तत एवमेव उप्परिवाडीगहणे, पच्छित्ते मग्गणा होइ ।। ७२ ॥ मासलघु. अन्तश्च शरीरानन्तरितं मध्ये तावद् द्वयोः सौ- पश्चाना जङ्गिकादीनां वस्त्राणां परिपाट्या ग्रहणं कर्तव्यम् , त्रिकयोमध्ये भागे यद्यौर्णिकं प्रावृणोति सदापि मासलघु । परिपाटी नाम कार्पासकमौर्णिकं च, तदभावे वल्कजपट्टकाइदमेव भावयति दिकमित्यादिरनन्तरोक्तःक्रमः, तमुल्लच्योत्परिपाटया प्रहणे अम्भितरं च बाहिं, बाहिं अभितरं करेमाणे। प्रायश्चित्तस्य मार्गणा भवति, तद्यथा-जघन्यमुपधिमुत्परिपरिभोगविवञ्चासे, भावजई मासियं लहुयं ।। ६८॥ । पाटया गृह्णाति पञ्च रात्रिन्दिवानि, मध्यमे मासलघु उत्कृष्ट अभ्यन्तरपरिभोग्य सांत्रिकं कल्पं बहि कुर्वन् प्रावृण्वन् ब-। चतुर्गुरुकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy