________________
वक्तव्यया
तव्वा । सुम्नाभिहाकिरिया, कतुरभावेण कह घडई ॥१॥" इत्यादि, उन्मार्गत्वं परस्परविरोधस्थारवाद्याकुलत्वात्, तथाहि - "न हिंस्यात्सर्वभूतानि, स्थावराणि चराणि च । आत्मवत्सर्वभूतानि यः पश्यति स धामिकः ॥१॥ स्वाद्यभिधाय पुनरपि पद सहस्राणि त्यन्ने पनांम यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिखिभिः ॥१॥" इत्यादि प्रतिपादयन्तीति अनुपदेशिकाभङ्गादिवादिनामद्दितेऽपि प्रवर्तकत्वात्तदुक्रम्- सर्वे - किमित्येतद् ज्ञात्वा को न प्रवर्तते । विषयादी विपाको मे, न भावीति विनिश्चयाद् ॥ १ ॥ इत्यादि, यतश्चैवं ततो " मिथ्यादर्शनम् इति तता मिथ्यादर्शनमिति कृत्वा नास्ति परसमययम्यतेति वर्तते, एवं सांख्यादिसमयानामप्यनर्थवादियोजना स्वबुद्धथा कार्येति । तस्मात्सव स्वसमयवक्रम्यतैय, लोके प्रसिद्धानपि परसमयान् स्यात्पदाननिर पेक्षतया दुर्नयत्वादसत्वेनैते नयाः प्रतिपद्यन्त इति भावः । स्यात्पदलाच्छ्नसापेक्षतायां तु स्वसमयचक्रव्यान्तर्भाव एव प्रोकं च महामतिना- “ नयास्तव स्यात्पदलाच्छताइमे, रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ १॥" इत्यादि से वक्तव्यतेति निगमनम् । अनु० । व्य० प्रा० म० । नि० चू०| बच्चा - वार्ता - स्त्री० ।" र्तस्याऽधूर्त्तादौ " ॥ ८ । २ । ३० ॥ इति र्तस्य तो धूर्तादित्वात् पर्युदस्तः । प्रा० । न० । वृति - श्रए । आरोग्ये, निरामये, वृतिशीले च वि० दुर्गायाम्, कृषिक मणि, वृत्तौ, जनश्रुती, कालकर्तृके, भूतनाशने च । स्त्री० । अस्मिन् महामोहमये कटाहे सुनिता रात्रिदिनेन्धनेन । मार्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ १ ॥” इति भारतम् याच दिव्यगन्धानुभवे वार्ता गन्धवतिः वृतिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्त्तमाने गन्धचिषये प्रयत इति कृत्या वृत्ती-प्राणेन्द्रिये भषा वार्तापत्प्रकर्णादिव्यो गन्धोऽनुभूयते । द्वा० २६ ३० । सूत्रवलन, तं० । वृत्तान्ते, दुरंतो य उच्चतो, बताय प उचि नामाई'। पाइ० ना० ६६ गाथा ।
"
--
( ८३३) अभिधानराजेन्द्रः
"
वकृत्रि० व्यायातरि विपा० २ ० १ ० वचार- देशी - गर्विते, दे० ना० वर्ग ४१ गाथा । बचि व्यक्ति श्री० मावे विशे० मेरे, मेरो विशेष इत्यनर्थान्तरम् । खा० १० ० ३ ० सामान्याश्रये वस्तुनि आ० म० १ अ० । सम्म० ।
Jain Education International
वृत्ति - स्त्री० । वर्त्तने, स्था० ४ ठा० १ उ० | सूत्र० | उक्का-बी० अमिहितायाम्, "असमिया पीकता " सूत्र० १ ० ३ ० ३ उ० ।
afi - स्त्री० । दशायाम्, भ० ८ श० ६ उ० ।
वत्तिम वर्तित - त्रि० । “र्त्तस्याधूर्त्तादौ” ॥ ८ । २ । ३० ॥ इति धूर्तादिपर्युदासान्न टः । प्रा० । पुञ्जीकृते, आव० ४ ० । धूस्पा स्थगित च । विशे० ।
वार्तिक २० । वृत्तेः सूत्रविवरणस्य व्याक्यानं भाष्यम् पा र्तिकम् । सूत्रविवरले, विशे० ।
२०६
बतित्र
अथ वार्तिकस्वरूपमाहवित्तीय वक्खाणं, वत्तियमिह सव्वपजवेहिं वा । विजीओ वा जाये, जम्मि वजह बताए सुते || १४२२|| वृतेः सूत्रविवरणस्य व्याख्यानं माप्यं वार्तिकमुच्यते । यथेदमेव विशेषावश्यकम् अथवा उ धरादेर्भगवतः सर्व पर्यायैर्यद् व्याख्यानं तद्वार्तिकम्। बुषी सूत्रविचरणाद्यदायातं सूत्रार्थानुकथनरूपं तद्वार्तिकम् - दिवा - यस्मिन्सूत्रे यथा वर्तते सूत्रस्यैवोपरि गुरुपारम्प येणायातं व्याख्यानं तद्वार्तिकमिति ।
एवं च सति यस्य संबन्धि व्याख्यानं वार्तिकमुच्यते,
तदाह
उकोसमसुयनागी, निच्छयम्रो वत्तियं वियाबाद। जोबा जुगप्पाखो, तभो व जो गियहए सम्बं ।। १४२३ ।। sragrance निश्चयनयमतेन सावद्वार्तिकं कर्तु विजानाति नान्यः । यो वा यस्मिन् युगे प्रधानो भद्रबाहुस्वाम्याविर्भवति, ततो वा युगप्रधानाद्यः स्थूलभद्रस्वाम्यादिः सर्वभूतं वृद्धाति स वार्तिकदिति । विशे भ्राष० । आ० म० । आ० चू० । पृ० । तं० ।
संप्रति मचान्तोपेतं वार्तिकद्वारमाह सामाइयस्स अत्यं पुण्यधर समचमो विमासेह | चउरो खलु मखसुया, बत्तीकरणम्मि आहरणे ॥ २०२ ॥ यः सामायिकस्यायं पूर्वधरधतुदेशपूर्वधारी सन् समस्तम इति पादपूरणे विभाषते यतः परं किमपि न पम्यमस्ति स व्यतिकरो वार्त्तिककर इत्येकार्थ:, तस्मिथ व्यक्तिकरणे चत्वा रः खलु मखपुत्रा श्राहरणानि । तान्येवादफलमिकेगे होहिं विइओ तइओ य वाइयत्थेखं । तिनि विभबभरा, तिगजोगचउत्थ मरईय ॥ २०३ ॥ चत्वारो मयास्तेषामेका फलकं त्या हिरुडते न गाथा उच्चरति नापि वाचकमप्यर्थ भाषते स न किंचिज्ञमते, द्वितीयो न फलकं गृह्णाति केवलं गाथाः पठन् हिण्डते सोऽ पि न किचिह्नभते, तृतीयो न फलकं गृह्णाति न गाथा उच्चरति परं वाकमप्यर्थं भाषते सोऽपि न किंचिज्ञमते चतुर्थ फलकं गृहीत्वा गाथा: परंथ तासामधे व भाषमाको हि रडते व सर्वत्र लभते । प्राधात्रय कुटुम्बाभरातु योगे त्रियोगसंप्रयुक्तः कुम्भः परान्तः
यः व्यक्तावपि चत्वारो भङ्गा एकस्य सूत्रमायाति मार्च, द्विती यस्यार्थो न सूत्रम् तृतीयस्य सूत्रमध्यायाति प स्य न सू नाप्यर्थः अत्र द्रावाची चतुर्थधाम पुरुषयत् न मोक्षलक्षणस्य कार्यप्रसाधकाः, - धेमकृवत् आत्मनो मोशनसाधकः ।
मह संप्रति कीदृशो व्यक्तिकारक इत्यत आहजे जम्मि युगे पवरा, तेसि सगासम्मि जेब उग्गहिनं । परिवाडीण पमाणं, वुच्छं विचीकरो स खलु ॥२०४॥ ये यस्मिन् युगे प्रवरा:- प्रधानायां सका-समीपे येन महा-धारणासमर्थेनागृहीतं कतिभिः परिपाटीभिरित्यत
For Private & Personal Use Only
www.jainelibrary.org