SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ (८२.) वरण अभिधानराजेन्द्रः। वरण चेव. जाव अफासे परमते । सत्तमे णं भंते ! उवासंतरे यपच्छा. गोयमा! ओरालियतेयगाइं पडुच्च पंचवरणा कइवरले ४ पण्णते, एवं चेव जाव अफासे पएणत्ते ।। जाव अट्ठफासा पसत्ता, कम्मगं पडुच्च जहा परइया णं सत्तमे णं मंते ! तणुवाए कइवरले ? जहा पाणाइवाए,। जीवं पडुच्च तहेव एवं जाव चरिंदिया, गवरं वाउक्काइया णवरं अदुफासे पएणत्ते, एवं जहा सत्तमे तणुवाए तहा ओरालियवेउब्बियतेयगाई पडुच्च पंचवमा जाव अट्ठफासा सत्तमे घणवाए घणोदही पुढवी छडे उवासंतरे अवएणे पमत्ता, सेसं जहा णेरड्या, पंचिंदियतिरिक्खजोणिया तणुवाए. जाव छट्ठी पुढवी एयाइं अट्ठफासाई एवं जहा | जहा वाउक्काइया । मणुस्साणं पुच्छा, ! ओरासत्तमाए पुढवीए वत्तब्धया भणिया तहा० जाव पढमाए | लियवेउब्बियाहारगतेयगाई पडुच्च पंचवला जाव पुढवीए भाणियव्यं । जंबुद्दीवे दीवे . जा सयंभुरमणे अट्ठफासा पएणत्ता, कम्मगं जीवं च पडुच्च समुद्दे सोहम्मे कप्पे० जाव ईसिप्पमारा पुढवी रइयाऽऽ- | जहा गेरइयाणं, वाणमंतरजोइसियवेमाणिया जहा वासा. जाव वेमाणियावासा, एयासि सव्वाणि अट्ठफा- णेरइया । धम्मस्थिकाए जाव पोग्गलत्थिकाए । साणि । गरइया णं भंते ! कइवल्मा० जाव कइफासा एए सब्वे अवमा वरं पोग्गलत्थिकाए पंचवी पंचरसे परमत्ता, गोयमा! वेउब्बियतेयाई पडुच्च पंचवमा दुग- दुगन्धे भट्ठफासे पसत्ते, णाणावरणिजे जाव अंतराइए न्धा पंचरसा अट्ठफासा पएणत्ता, कम्मगं पडुच्च पंच- एयाणि • जाव चउफासाणि । वमा दुगन्धा पंचरसा चउफासा पमत्ता। [सू०-४५०x] जम्बूद्वीपे इत्यत्र यावत्करणालवणसमुद्रादीनि पदानि 'अहे' त्यादि 'अवरणे ति वधादिविरमणानि जीवो वाच्यानि 'जाव वेमाणियावासा ' इह यावत्करणादसुरपयोगस्वरूपाणि जीवोपयोगश्चामूर्तोऽमूर्तत्वाच्च तस्य कुमारावासादिपरिग्रहः. ते च भवनानि नगराणिं विमाबधादिविरमणानाममूर्तत्वं तस्माच्चावर्णादित्वमिति । नानि तिर्यग्लोके तन्नगर्यश्चेति । · वेउब्बियतेययाई पजीवस्वरूपविशेषमेवाधिकृत्याह-" उप्पत्तिय " ति उ. इध' सि वैक्रियतैजसशरीरे हि बादरपरिणामपुदमरूपे त्पत्तिरेष प्रयोजनं यस्याः सा श्रौत्पतिकी, ननु क्षयो ततो बादरत्वात्तयो रकाणामष्टस्पर्शत्वम् , कम्मगं पदुध' पशमः प्रयोजनमस्याः? सत्यम् , स खल्वन्तरकत्वात्सर्व ति । कार्मण हि सूचमपरिणामपुनलरूपमतश्चतुःस्पर्शम् बुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्या तेच शीतोष्णस्निग्धरूताः 'धम्मस्थिकाए' इह यावत्कसादिकमपेक्षत इति, 'वेणय ' ति चिनयो-गुरुशुश्रूषा रणादेवं दृश्यम्-'अधम्मत्थिकाए अागासस्थिकाए पोग्गल त्थिकाए अद्धासमए प्रावलिया मुहुत्ते' इत्यादि । स कारणमस्यास्तत्प्रधाना वा वैनयिकी. 'कम्मय' ति वर्णलेश्यापृच्छाअनाचार्यकं कर्म,साचार्यकं शिल्पम् , कादाचित्कं वा कर्म, शिल्पं तु नित्यव्यापारः, ततश्च कर्मणो जाता कर्मजा, 'पा कण्हलेस्सा णं भंते ! कइवला ? पुच्छा, गोयमा! दवरिणामिय'ति परि-समन्तानमनं परिणामः-सुदीर्घका-1 लेस्सं पडुच्च पंचवमा जाव अदुफासा पणत्ता, भावलपूर्वापरावलोकनादिजन्य प्रात्मधर्मः, सः कारणं यस्याः लेस्सं पडुच्च अवएणा ३ एवं • जाव सुक्कलेस्सा, सम्मसा पारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वरादि- हिदी ३ चम्खदसणे ४ भाभिणिबोहियणाणे . जाव हिता जीयधर्मत्वेनामूर्तस्वात् । जीवधर्माधिकारादवग्रहा विभंगणाणे, पाहारसमा • जाव परिग्गहसण्णा एयाणि दिसूत्र कर्मादिसूत्रं च, अमूताधिकारादवकाशान्तरसूत्रम् , अमूर्तस्वविपर्ययात्तनुवातादिसूत्राणि चाह तत्र च 'सत्तमे अवएणाणि ४, मोरालियसरीरे • जाव तेयगसरीरे एपं भंते ! उवासंतरे' ति प्रथमद्वितीयपृथिव्योर्यदन्त- याणि अडफासाणि, कम्मगसरीरे चउफासे, मणजोगे वराले आकाशचरडं तत्प्रथमं तदपेक्षया सप्तम सप्तम्या अध- यजोगे य चउफासे, कायजोगे अडफासे सागारोवोगे स्तात्तस्योपरिधात्सप्तमस्तनुवातस्तस्योपरि सप्तमो घन य प्रणागारोवोगे य अवण्णा। सम्बदव्वा णं भंते ! वातस्तस्याप्युपरि सप्तमो घनोदधिस्तस्याप्युपरि सप्तमी - शिवी, तनुवातादीनां च पश्चवर्णादित्वं पौगलिकत्वेन मूर्त कतिवना ? पुच्छा, गोयमा ! प्रत्थेगतिया सव्वदव्या त्वाद् , अष्टपर्शत्वं च बादरपरिणामत्वाद , अष्टौ च स्पर्शाः पंचवमा . जाव अट्ठफासा पएणत्ता, अत्यंगतिया सव्वशीतोष्णस्निग्धसममृदुकठिनलघुगुरुमेदादिति । दव्या पंचवमा चउफासा परमत्ता, प्रत्येगतिया सम्बदरयिकादयः कतिष: व्वा एगगंधा एगवला एगरसा दुफासा पलत्ता, अत्थेपरइया णं भंते ! कइवमा० जाव कइफासा परमत्ता, गतिया सव्वदव्वा अवमा • जाव अफासा पनत्ता, एवं गोयमा ! वेवियतेयाई पडुच्च पंचवमा दुर्गधा पंच सव्वपएसा वि सम्बपञ्जवा वि, तीयद्धा प्रवन्ना • जाव रसा अडफासा पएणत्ता, कम्मगं पडुच्च पंचवामा पंच अकासा परमत्ता, एवं अणागयद्धा वि, एवं सवद्धा वि । रसा दुगंधा चउफासा पामत्ता, जीवं पडुच्च अवबाजार।। (सू०-४५०) अफासा पत्ता, एवं जाव थणियकुमारा | पुरवीकाइ- 'दबलेसं पदय'ति । इह द्रव्यलेश्यावर्णः ।' भाषलेसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy