SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ (८१ ) वाप्फड अभिधानगजेन्द्र:। वणप्फा कालं गतिरागतिं करेज्जा ?, गोयमा! भवादेसेणं ज- पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुहस्मेणं दो भवग्गहणाई उक्कोसेणं असंखेज्जाई भवग्गह प्यादिगतिं गच्छेदिति 'कालादेसेणं जहग दो अंतो मुहुत्त' त्ति , पृथिवीत्वेनान्तर्मुहुर्त पुनरुत्पलत्वेनान्तमुहर्तणाई, कालादेसेणं जहामणं दो अंतोमुत्ता उक्कोसेणं अ मित्येवं कालादेशेन जघन्यतो द्वे अन्तर्मुहूर्ते इति । एवं द्वीसंखेजं कालं, एवतियं कालं सेवजा एवतियं कालं गइ-/ न्द्रियादिषु नेयम् । 'उकासेग अट्ट भवग्गहणाई 'ति चत्वारागति करेजा । (मू०-२८४) रि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येयमो भवग्रहणासे भंते ! उम्पलर्जावे' त्ति इत्यादिनोत्पलवस्थितिर न्युत्कर्षत इति । ' उक्कोसेणं पुवकोडीमुहुत्तं ' ति चतुषु प. श्वेन्द्रियतिर्यग्भवग्रहणेषु चतस्रः पूर्वकोट्यः, उत्कृष्टकालस्य नुबन्धपर्यायत्तयोक्ता। विक्षितत्वेनोत्पलकायोद्धृत्तजीवयोग्योत्कृष्टपश्चेन्द्रियतियकसे णं भंते ! उप्पलजीवे आउजीवे एवं चेव एवं ज स्थिते ग्रहणात् , उत्पलजीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः हा पुढवीजीवे भणिते तहा जाव वाउजीवे भाणिय- पूर्वकोटीपृथक्त्वं भवतीति । ' एवं जहा आहारुहेसए वब्वे । से सं भंते ! उप्पलजीवे मे वणस्सइजीवे से पुण- णस्सइकाइयाणं' इत्यादि अनेन च यदतिदिष्टं तदिदम्रवि उप्पलजीवे त्ति केवइयं कालं मेवेजा केवइयं कालं खेत्तो असंखेजपएसोगाढाई कालो अमतरका लट्टियाई, भावभो वसमंताई' इत्यादि, 'सव्वप्पणयाए' त्ति गइरागतिं क(जइ)रेजा, गोयमा ! भवादेसेणं जहमेणं दो| सर्वात्मना 'नवरं नियमा छद्दिसिं' ति पृथिवीकायिकादयः भवग्गहणाई उक्कोसेणं अणंताई भवग्गहणाई, कालादेसे- सूचमतया निष्कुटगतत्वेन स्यादिति स्यात् तिसृषु चतसषु णं जहोणं दो अंतोमुत्ता उक्कोसेणं अणतं कालं त-| दितु वेत्यादिनाऽपि प्रकारेणाहारमाहारयन्ति,उत्पलजीवास्तु रुकालं एवतियं कालं सेवेजा, एवइयं कालं गतिराग बादरत्वेन तथाविधनिष्कुटेष्वभावात्रियमात्षट्सु विवाहार यन्तीति। तिं करेज्जा से णं भंते ! उप्पलजीवे बेइंदियजीवे पुण ते णं भंते ! जीवा मारणंतियममुग्घाएणं किं समोहया रवि उप्पलजीवे ति केवइयं कालं सेवेज्जा केवइयं का-1 मरंति असमोहया मरंति ?, गोयमा ! समोहया वि मरंति लं गइरागतिं कज्जइ ?, गोयमा ! भवादेसेणं जहणणेणं दो भवग्गहरणाई उक्कोसेणं संखेज्जाई भवग्गहणाई, असमोहया वि मरंति ३२ । ( सू०-४०८+ ) ते णं भंते ! जीवा अणंतरं उबट्टित्ता कहिं गच्छन्ति कालादेसेणं जहमेणं दो अन्तोमुहुत्ता उक्कोसेणं संखेज्ज कालं, एवइयं कालं सेवेजा एवइयं कालं गइराग-| कहिं उववजंति,किं णेरइएसु उववजंति तिरिक्खजोणिएसु तिं काइ, एवं तेइंदियजीव, एवं चउरिंदियजीवे उववजंति एवं जहा वकंतीए उव्वट्टणाए वणस्सइकाइयावि. से णं भंते ! उप्पलजीवे पंचिंदियतिरिक्खजोणि णं तहा भाणियव्वं । अह भंते! सव्वे पाणा सव्वे भृया सव्ये जीवा सव्वे सत्ता उप्पलमूलत्ताए उप्पलकंदत्ताए उप्पलयजीवे पुणरवि उप्पलजीवे त्ति पुच्छा, गोयमा ! भवादेस जहमेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भ णालत्ताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकवग्गहणाई, कालादेसेणं जहएणणं दो अंतोमुहुत्ताई उ मियत्ताए उप्पलथिभुगत्ताए उप्पमपुव्वा ? हंता गोयमा! असतिं अदुवा अणंतखुत्तो सेवं भंते! भंते! त्ति (सू०४०६) क्कोसेणं पुव्वकोडिमुहुत्ताई, एवइयं कालं सेवेजा ए-1 'वक्कंतीक्ति प्रज्ञापनायाः षष्ठपदे 'उबट्टणाए 'ति उकइयं कालं गइरागतिं करेजा, एवं मणुस्सेण वि द्वर्तनाधिकारे तत्र चेदमेवं सूत्रम्-"मणुपसु उववज्जति समं . जाव एवइयं कालं गइरागतिं करेजा २८ । देवेसु उववजंति ?, गोयमा ! नो नेरइएसु उवववति ते णं भंते ! जीवा किमाहारमाहारेंति ?, गोयमा! दव्व- तिरिएसु उववजंति मणुएसु उववजंति नो देवेसु उओ अणंतपएसियाई दव्वाई, एवं जहा श्राहारुद्देसए व ववज्जंति" ' उप्पलकेसरत्ताए 'त्ति इह केसराणि कयस्सइकाइयाणं आहारो तहेव . जाव सव्वप्पणयाए र्णिकायाः परितोऽवयवाः 'उप्पलकरिणयत्ताए' ति इह तु कर्गिणका-बीजकोशः ' उप्पलथिभुगत्ताए ' ति ॥ आहारमाहारेति णवरं णियमा छद्दिसि सेसं तं चेव २६ । थिभुगा च यतः पत्राणि प्रभवन्ति । भ० ११ श०१ उ०। तेसि णं भंते ! जीवाणं केवइयं कालं ठिई पएणत्ता ?, सालुए णं भंते ! एगपत्ताए कि एगजीवे अणेगजीवे , गोयमा ! जहएणणं अंतोमुहुत्तं उक्कोसेणं दसवाससहस्साई गोयमा! एगजीवे एवं उप्पलुद्देसगवत्तव्वया अपरिसेसा ३० । तेसि णं भंते ! जीवाणं कइ समुग्धाया परमत्ता ?, भाणियब्वा० जाव अणंतखुत्तो, णवरं सरीरोगाहणा जगोयमा! तो समुघाया पसत्ता, तं जहा-वेयणासमुग्घाए हनेणं अंगुलस्स असंखेजइभागं उक्कोसेणं धणुपुरतं । कसायसमुग्घाए-मारणंतियसमुग्घाए ३१ । (सू० ४०+) सेसं तं चेव सेवं भंते! भंते!ति । (सू०४१०)(भ०११श०) 'सेणं भंते, उप्पलजीवे पुढविजीवे ' त्ति इत्यादिना तु सं. वेधस्थितिरुक्ता, तत्र च ' भवादेसेण ' ति भवप्रकारेण पलासेणं भंते! एगपत्तए किं एगजीवे अणेगजीवे. एवं भवमाश्रित्येत्यर्थः, 'जहएणणं दो भवग्गहणाई' ति एक उप्पलुदेसगवत्तव्यया अपरिसेसा भाणियव्या. गवरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy