SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ (८०६) वणकर अभिधानराजेन्द्रः। वाप्फ तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ ४१ ॥ दिविषयदेशमभिसर्पति , एवं यो ह्यगुप्तो भवति सोऽ नाक्षायां वर्तते, न भगवत्प्रणीतवचनानुसारीति यावदिति । तम्हा एनं विआणित्ता, दोसं दुग्गइवडणं ।। एवंगुणश्च यत् कुर्यात्तदाहघणस्सइसमारंभ, जाव जीवाइ वजए ॥ ४२ ॥ पुणो पुणो गुणासाए वंकसमायारे । (सू० ४३) 'वणस्सर' इत्यादि सूत्रत्रय वनस्पतेरभिलापेन शेयम् , तत- ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मान श्कादशस्थानविधिरप्युक्त एव ॥ ४०॥४१॥ ४२ ॥ दश०६ शब्दादिगृद्धेर्नियर्तयितुम् , अनिवर्तमानस्य पुनः पुनर्गुणाअ०२ उ० । (अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरे- स्वादो भवति , क्रियासातत्येन शब्दादिगुणानास्वादयतीतरावधारणफलं सूत्रम्-तच्च सव्याख्यं 'गुण' शब्दे चतुर्थ- त्यर्थः , तथा च यादृशो भवति तदर्शयति-चक्रः-असंयमः भागे १०८ पृष्ठे गतम् । अत्र कश्चिचोद्यचञ्चुराह-यो गुणेषु कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात्समाचरणं-समाचावर्तते सावर्ते वर्तन इति साधु, यः पुनरावर्ते वर्तते नासौ र: अनुष्ठानम् ,वक्रः समाचारो यस्यासौ वक्रसमाचार:-असं. नियमत एव गुणेषु वर्तते यस्मात्साधवो वर्तन्त श्राव- यमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोते न गुणेषु , तदेतत्कथमिति ?, अत्रोच्यते-सत्यम् आव- पमईकारीत्यतो वक्रसमाचारः । प्राक् शब्दादिविषयलवसते यतयो वर्तन्ते न गुणेषु, किं तु-रागद्वेषपूर्वकं गुणेषु व- मास्वादनाद् गृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथ्यातनमिहाधिक्रियते, तश साधूनां न संभवति तदभावात् , । म्रफलभोजिराजवद्विनाशमाशु संश्रयत इति । श्रावतोऽपि संसरणरूपो दुःखात्मको न संभवति, सामा एवं चालौ नितरां जितः शब्दादिविषयसमास्वादनात् भ्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्च 'खंतपुत्तो व्व ' इदमाचरतिसंभवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वे- पमत्ते अगारमावसे । ( मू०४४) षपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम्- प्रमत्तो विषयविषमूर्छितः अगार-गृहमावसति , यो" कनसोक्खेहि सहेहिं, पेम्म नाभिनिवेसए" इत्यादि ऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषप्रमादवान् असावपि तथा "न शक्य रूपमद्रष्ट्र, चक्षुर्गोचरमागतम् । रागद्वेषौ विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति । तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥१॥" कथं पुनर्गुणभूष- अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथास्त्वं वनस्पतिभ्य इति प्रदर्श्यते-वेणुवीणापटहमुकुन्दादी कारिण इति दर्शयितुमाहनामातोविशेषाणां वतस्पतेरुत्पत्तिः, ततश्च मनोहराः लज्जमाणा पुढो पास , अणगारामो ति एगे पवदशब्दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितम् , अ माणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मभ्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छब्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्त- समारम्भेणं वणस्सइसत्थं समारभमाणा अमे अणेगरूवे म्भादिषु च चतूरमणीयम् , गन्धा.अपि हि कर्पूरपाटला- पाणे विहिंसंति, तत्थ खलु भगवया परिमा पवेदिलवलीलवङ्गकेतकीसरसचन्दनागुरुकक्कोलकेलाजातीफलप ता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए त्रिकाकेसरमांसीन्वकपत्रादीनां सुरभयो गन्धेन्द्रियाबाद जातीमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वकारिणः प्रादुर्भवन्ति, रसास्तु विसमृणालमूलकन्दपुरुपफलपत्रकण्टकमअरीत्वगगकिसलयारविन्दकेसगदीनां- णस्सइसत्थं समारंभइ अमेहिं वा वणस्सइसत्थं समाजिडेन्द्रियप्रहादिनो निष्पद्यन्ते अतियहव इति , तथा रंभावेइ अम्मे वा वणस्सइसत्थं समारंभमाणे समणुस्पर्शाः पचिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोप जाणइ, तं से अहियाए तं से अबोहिए से तं संबुझधानलिकान्छादनपटादीनां स्पशनेन्द्रियसुखाः प्रादुःष्यन्ति, एवमेतेषु बनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स माणे आयाणीयं समुट्ठाए सोचा भगवओ अणगाराणं आवर्ते वर्तते, यश्च पावर्तवर्ती स रागद्वेषात्मकत्वात् गुणे वा अंतिए इहमेगेसिं णायं भवति । एस खलु गंथे एस पुवर्तत इति । स चावतॊ नामादिभेदाश्चतुर्की । नाम- | खलु मोहे एस खलु मारे एस खलु णरए इच्चत्थं स्थापने बुझे, द्रव्यांवतः । (अत्रस्थपाठ श्रावह' शब्दे द्वितीय गढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्म भागे ४३६ पृष्ठे गतः।) इह च भावावर्तेनाधिकारोन शेरि समारंभेणं वणस्सइसत्थं समारंभमाणे अम्मे अणेगरूवे ति। (अथ य एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतेरभिनिवृत्तास्ते कि नियतदिग्देशभाजः उत सर्वदिनु पाणे विहिंसति । ( सू० ४५) इति, सूत्रम्-(४१) 'गुण' शब्दे चतुर्थभागे ६०८ पृष्ठे गतम् । ) प्राग्वत् शेयम , नवरं वनस्पत्यालापो विधेय इति । एवं विषयलोकमाख्याय विवक्षितमाह साम्प्रनं बनस्पतिजीवास्तित्वे लिङ्गमाह--.. से बेमि इमं पि जाइधम्मयं एयं पिजाइधम्मयं,इमं पि बुड्डिएस लोए वियाहिए एत्थ अगुत्ते अणाणाए ।(सू०४२) धम्मयं एयं पि बुद्दिधम्मयं, इमं पि चित्तमंतयं एवं पि 'एष इति' रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्या चित्तमंतयं, इमं पि छिमं मिलाइ एयं पि छिम्म मिलाइ, ख्यातः, लोक्यते-परिच्छिद्यते इनि कृत्वा, एतस्मिश्च प्रस्तुते शब्दादिगुण लोके गुप्तो यो मनोवाकायैर्मनसा द्वेधि | इमं पि आहारगं एयं पि आहारगं, इमं पि अणिञ्चयं एयं रज्यते चा, याचा प्रार्थनं शब्दादीनां करोति, कायेन शब्दा- पि अणियं, इमं पि असामयं एयं पि असामयं, इमं पि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy