SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ बडभिया चडभिया-वटभिका - स्त्री० । वकाधः कायायाम, श्र० । म उहकोठाधिपत्यां दास्याम्, ग० । वडर- वटर - पुं० । मूर्खे, अ० २३० । (cot) अभिधानराजेन्द्रः 世 बड़-वर्धक - पुं० | सूत्रधारे, स्था० ७ डा० ३ उ० । सूत्र० । रथादिनिमयितरि, स० १४ सम० । नं० । F रहयारों वहुइयो" पाइ० ना० १०३ गाथा । पुं० पा० बङ्गरण परिनन० अम्युटे सुत्रधारे, स्था० ७ डा० ३ उ० । 1 बनय हृदयन्तक-पु० क्रमशो वृद्धि प्राप्ते विहारे, ०० बहुन ति जहा भट्टारओ पगागी पम्पजओ पच्छा केव बनाया पता यहा समसाह स्सी संपरिबुडा " । पं० चू० २ कल्प । चट्टी वार्धनी बीकायाम् ०२० पाइ० ना० २२६ गाथा । महापाताले स्था० ४ ठा० २३० । वलया [य] मुख- पुं० । चतुर्षु महापातालेषु मध्ये प्रथमे म वडवामुह बडवामुख १० चतुर्षु महापानानेषु मध्ये प्रथमे बडप्पय-वृन्द-१०वस्थाने प्यणादेशः । महत्ये, " त्वतलोः व्ययणः " ॥ ८ ॥ ४ । ४३७ ॥ अपभ्रंशे त्वतलः प्रत्ययस्यादेशो भवति ।" परिपावि ग्रह " प्रायो ऽधिकाराद्- "बहुत्तण्हो तरोग” प्रा० ४ पाद । बडूमाग वर्धमान पुं० उत्पतेरारभ्य ज्ञानादिभिर्धति वर्द्धमानः । ध० २ अधि० कल्प० । 'वड्डर नायकुलं ति य, तेग जिलो वज्रमागो नि " । ध० २ अधि० । स्वकुलं समृतिया पितृभ्यां कृतवर्धमानाभिधाने, पा० । वीरजिनेन्द्रे, स्यामयमय जाने चर्थिक, स० नं० 6 ना० २५७ गाथा । विलपने "ल" वडवड विलप धा० ॥ ८ । ४ । १८ ॥ इति विपूर्वकस्य लपेर्वडवडादेशः । वडचडइ । विलपति । प्रा० ४ पाद । वडवा पडवा स्त्री० घोटक्याम्, "तुगिया बडवा " हापाताल, स्था० ४ ठा० २ उ० । 1 बडह - देशी - पक्षिभेदे, दे० ना० ७ वर्ग ३३ गाथा । वडार वटाचार-पुं० । बडो वण्टगो वा एगहूं । श्ररितो श्रायरितो बडा इति विभागव्यवहारे, निच्०:३० । प्रा०वृ० । वडाली - देशी - पङ्क्ङ्कौ, दे० ना० ७ वर्ग ३६ गाथा । बसिय अवतंसक-पुं० शेखरके, कपूरे च अवतंसफ इवावतंसकः । प्रधाने, स० २०० सम० । रा० ॥ श्र० । ज्ञा० । स्था० । श्रेष्ठे जं० १ वक्ष० । वर्डिसा - अवतंस [ सि] का स्त्री० । किन्नरनाम्नः किन्नरेन्द्रस्या - Jain Education International - , ग्रमहिष्याम्, स्था० ४ ठा० १ उ० भ० । बडिया - वटिका -- स्त्रा० । वरी इति ख्यांत पदार्थ, प्रज्ञा० १ पद । बड्डि- देशी - कृपतुलायाम्, दे० ना० ७ प्र० वर्षपट्टिकाचा श्री० इंडिस पडिशन० प्रान्तम्यतामिये लोहकीलके, उत०३० वडिसामिस- वडिशामिष- न० । मत्स्यगलमांसे, द्वा० २३ द्वा०| बहु-टु-पुं० ब्राह्मणे ब्रह्मचारिणि विशे०। ब-बटुक-न० मडके, पृ० ३३० स्वनामख्याते वासा रसीराजे, आ० म० १ ० । बडुकर-बटुकर-पुं० | गुडाकरपुरजाते स्वनामख्याते वादपराजित परिव्राजकजीवे, श्रा० क० १ श्र० । श्रा० म० । बर्डेस अवतंसक-पुं० [अवतंसक इयायतंसकाः शिखरे, बा० १ श्रु० १ ० । " / बहु-वृद्ध त्रि० "शीघ्रादीनां वदिज्ञादयः ॥ ८४ ॥ ४२२ ॥ इति वृद्धस्थाने वडादेशः । प्रा० । महात, आव० ४ श्र० । वटुबर- बृहत्तर- त्रिदित्यासिद्धिः अतिशयेन महत्तरे, प्रा० । दे० ना० । बहुकुमारी वृद्धकुमारी-खी० दिन (ण) यशब्दे उदाहरिव्यमा मालिने आत्मसमर्पयति श्रीभेदे नि००१० दश० कौमार्ययस्थायामेव वाक्यमनुभवन्यां स्त्रियाम् नि० चू० १ उ० । वड्ड-वृद्धदु-पुं० । वृडौ, “क्कथ वर्धा ढः ॥ ८ । ४ । २२० ॥ इति धस्य ढः । वद । वर्धते । प्रा० ४ पाद । २०१ " ० चू० ( 'वीर' शब्दे सर्वो वक्तव्यतां वच्यामि । ) खनामख्याते चान्द्रकुलीये, श्राचार्ये " चान्द्रे कुले सद्वनकक्षकल्पे, महादुम धर्मफलप्रदानान् दायाग्यिताशादिशाशाखा, श्रीमानो मुनिनायकोऽभून् ॥ १ ॥ भ०७१ श० । द्वापष्टितमे महाग्रहे, स्था०२ ठा०३ उ० चं०प्र० कल्प० । 99 वर्ग ३६ गाथा | वडिय - वर्धित - त्रि० । वृद्धिमुपनीते, भ० श० ३३ उ० । पय-पतिक- ० मिनपुंसके यस्य हि आय राजान्तः पुरमहलकपदाच्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृपणौ गालितौ भवतः । ग० १ अधि० । ध० | पं० भा० । पं० चू० । 99 वण-वन- न० | एकजातीयवृक्षसमुदाये, भ० १०८ उ० । कल्प० । जी० : अनु० । ज्ञा० । स्था० । उद्याने, न० खंड वं । पाइ० ना० २६६ गाथा । नगरविप्रकृठे गहने, सूत्र० १ ० १४ अ० भ० शा० । अटव्याम् सूत्र० १ श्रु० ३ ० २ ३० । तरुविशेषे, जी० ३ प्रति ४ अधि० । वनस्पतौ कर्म० ४ कर्म० । सलिले, न० श्रं सलिलं वर्ण वा रि नीरं उदयं दयं पयं तोयं " पाइ० ना० २८ गाथा । व्रण - पुं०। प्रति गच्छतीति व्रणः । अनु० । विस्फोटकादि 6i 66 < ते ० २ ० ० ( भावयोविस्तर शब्दे पञ्चमभागे १२६ पृष्ठे गतः ) ('काउस्सम्य' शब्दे तृतीयभागे चिकित्सायां व्याख्यातोऽयं वणः । ) ( व्रणमा लिम्पति अत्र सूत्राणि कायवण ' शब्दे तृतीयमागे ४१३ गतानि लाख अनुयऐन गावाच भोव्यमित्यर्थः सूचकत्यादमपुष्पिका ध्ययने दश० १ ० १ ३० । प्रहारे, " वं पहारो ना० २२४ गाथा । For Private & Personal Use Only पाइ० www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy