SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ (७६६) वजत्रण अभिधानराजेन्द्रः। ण आदेशः । वक्करि , “ पडहु बज्जणउ सुणउ भ- |वजलाढ-वज्रलाट-पुं० । लाटदेशवास्तव्येषु म्लेच्छविशेषेषु, सणउ" प्रा०४ पाद। प्रा० म०१ अ०। वज्जणाभ-वज्रनाभ-पुं० । अभिनन्दनस्य चतुर्थकुलकरस्य वज्जवित्ति-वर्यवृत्ति-स्त्री० । प्रधानजीविकायाम् , अनु० । प्रथमभिक्षादायके , स० । ति०। स्था। वज्जणिज्ज-वजेनीय-त्रि० । बज्यत इति वजनीयम् । परि- वजसामि(ण)-वज्रस्वामिन्-पुं० । आर्यवजे, नि० चू० १उ०। हरणीये , प्रश्न०४ आश्र० द्वार । पापे, विशे०। वजवेढ-वज्रवेष्ट-पुं० । वज्रकीलिकायाम् , प्रा० चू० ११०। वञ्जतुंड-बज्रतुण्ड-त्रि० । वज्रवद्दमुखे, " कीलियाओ वज्जतुंडियाश्रो विउब्वइ" प्रा० म०२ अ०। वज्जा-वजा-स्त्री० ।' परिणामिया' शब्दे पञ्चमभागे ६१७ पृष्ठे उदाहतस्य काष्ठश्रेष्ठिभार्यायाम् , आ० म०१० । वअधूली-वज्रधूली-स्त्री० । वज्रवत्तीक्ष्णकणकरेणी, “सा "अत्तट्टकडं दाउं, जईण असं कर वज्जाओ । जम्हा तं मिस्स उवरिं वज्जली वरिसं वरिसइ" प्रा० म० १ अ०। पुवकयं, वज्ज ति अश्रो भबे वजा ॥१॥" इत्युक्तलक्षणे वअपरिवजि-वर्ण्यपरिवर्जिन्-त्रि० । वर्जनीयं वयंमकृत्यं दोषयुगुणाधबे, प्राचा०२७० १ ० २ ० २ उ० । परिगृह्यते तत्परिवर्जी । अप्पमत्ते, आव० ४ अ०। ग०। पं०व० । दे०मा०। ('घसहि' शम्ने विशेष वक्ष्यामि ।) वजपाणि-वज्रपाणि-पुं० । वजं वज्राभिधानायुधं पाणाव- वज्जायरिय-बज्राचार्य-पुं० । आर्यवजस्वामिनि, प्रतिः। स्येति बज्रपाणिः । प्रज्ञा०२ पद । उत्त० । कुलिशकरे, उ- वज्जि (ण)-वजिन्-पुं० । शकेन्द्र, भ०७० उ० । त्त०२०। श्रा० म०। वज्जित्ता-वर्जयित्वा-अव्य० । अपहत्येत्यर्थे, 4.4.३द्वार। बज्जबंध-वज्रबन्ध-पुं० । वज्रवेष्टे, वकीलके, श्रा• चू० वज्जिय--वर्जित-त्रि. । रहिते, परित्राणविकले, सूत्र १ बञ्जबहुल-वज्रबहुल-त्रि० । वज्रवद्वजं गुरुत्वाकर्म तरह- | श्रु०१ .२ उ०। त्यक्ते, सूत्र. १ श्रु०२ १०२ उ०। उत्तः । लस्तत्करणप्रचुरस्तथा । वध्यमानकर्मगुणे, सूत्र० २ श्रु० श्राव.। | वज्जिबावग-पुं० । देशी रक्षा, "वजिवाबगो नाम उच्छ" बञ्जभीय-बजभीत-त्रि०। वज्रं-पापं कल्मषमित्यर्थः । त- । इति वचनात् । ब०१ उ०। लाद् भीतो बजभीतः । असंयमभीते, पं० चू०१ कल्प। वज्जेत्ता-वर्जयितम-त्रब० । मोनुमित्यर्थे, नि.यू.२० उ०। प्रा. चू० । न्य० । श्रा० म०। प्रश्न। वज्जेयन्च-वर्जवितन्य-त्रि.। त्वाज्ये, सूत्र०१७०१३ म। वजभौरु-अवबभीरु-त्रि। अकारलोपादव-पाषं तभी-| स्था। परिहायें, सूत्र०१७०५ १०। रुः । पापभीते, वृ० १ उ०२ प्रक०। वज्झ-वध्य-त्रिका वध्ये, "वजो वद्धा।"पार ना०२३६गाथा । वजभूमि-बनभूमि-स्त्री० । लाटदेशस्थे स्वनामख्याते गर्त वन-वन-धा० । प्रलम्बने, “ वर्वेहव-वेलव-जूरवोमच्छाः कण्टकादिप्रधाने नगरे, श्रा० म०१ अ०। आचा० । ॥८॥४॥३॥” इति बजतेरेते चत्वार आदेशा भवन्ति । इति वज्जमाण-वाचमान-त्रि० । वादन कार्यमाणे, " छिप्पतरेण वञ्चतेरादेशत्रयादेशः। वेहवइ । वेलवह । जूरवद । उमच्छह । वजमाणण" दुततुर्येण वाबमाने, विप०१ श्रु० ३ ०। वञ्चइ । वश्चति । प्रा० ४ पाद। वजयंत-वर्जयत--त्रि० । परित्यजति, सूत्र० १ श्रु० ११ १०। | वट्ट-वृत्त-त्रि० । “वृत्त-प्रवृत्त-मृत्तिका-पतन-कदर्थिते टः" कचिद्यलोपः । "वज्जतो वीयहरियाई ” वर्जयन्-परिह ॥८॥२॥ २६ ॥ इति संयुक्तस्य टः । प्रा० । प्रयोगोलकवत् रन् । दश०५ अ०। (अनु०) वर्तुले, शा० १७०१०। स्था० । सूत्र । विशे०। बजर-कथ--धा० । वाक्प्रबन्धे, “कथेजर-पज्जरोवाल- स्था०। श्रा० मा । प्रशा० । भ० । अन्तःशुधिररहिते परिमपिलुण-संघ-चोल-चव-जम्प-सीस-साहाः" ॥ एडलरूपे, भ० १४ श० ७ उ० । ४॥२॥ इति कथेवजगदेशः । अयं चाप्नैर्देशीषु पठितोऽप्यस्माभि एगे वट्टे । (मु०-४७) र्धान्चादेशीकृतो विविधेषु प्रत्ययेषु प्रतिष्टित इति । तथा वृत्तसंस्थानं मोदकवत् , तच घनप्रतरभेदाद द्विधा । पुनः च-बजरिओ-कथितः, वरिऊण-कथयित्वा, बजरणं प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्धा; स्था० १ ठा० । कथनम् , बजरंतो-कथयन् , बजरिअब्ब-कथयितव्यमिति जी०। औ० । रा०। जं० । ध०। प्राचा०। प्रा०म० । . रूपसहस्राणि सिध्यन्ति संस्कृतधातुवञ्च प्रत्ययलोपागमा बट्टे-तेलापूयसंठाणसंठिए, वडे-रहचकवालसंठाणसंठिए, दिविधिः । प्रा०४वाद। वट्टे-पुक्खरकस्मियासंठाणसंठिए, बवे-पडिपुरमचंदसंठाणवज्जरिसभनारायसंघयण-वज्रर्षभनाराचसंहनन-न० । ना. | संठिए। गचम्-उभयता मर्कटबन्धः, ऋषभः-तदुपरिवेष्टनपट्टः, की ('जंबूदीव' शन्दे चतुर्थभागे १३७३ पृष्ठे इदं सूत्र व्याल्यालिका अस्थि उभयस्यापि भेदकमस्थि एवं रूपं संहननं य-] तम् । ) विधिप्रतिषेधरूप वर्तने, पो०१ विव० । समाचारे, स्य सः तथा । प्रथमसहनिनि, सू०प्र०.पाहु०। प्रा० चूना प्रा० म०१ अ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy