SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ (७४) वग्गणा अभिधानराजेन्द्रः। बग्गु तरं भवतीति । अन्ये तु व्याचक्षते-अष्टौ समयान् यदा घन्योत्कर्षप्रदेशिकास्तेषाम् , एतेषां चानन्तवर्गणन्ये ऽप्यनैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्यु- जघन्योत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणात्वमिति ' जहमोगास्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनेकः उत्कृष्टतो। हणगाणं ' ति अवगाहन्ते आसते यस्यां सा अवगाहनाउष्टचत्वारिंशत् ,सर्वत्र जघन्येनैकः समयः,उत्कृष्टतः-"गाथा क्षेत्रप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाज्जथोऽयं भावनीयः" 'बत्तीसे' त्यादि । एवमनन्तरसिद्धानां घन्यावगाहनकास्तेषाम् ' एकप्रदेशावगाढानामित्यर्थः , उतीर्थादिना भूतभावेन प्रत्यासतिव्यपदेश्यत्वेन पञ्चदशवि- त्कर्षावगाहनकानामसंख्यातप्रदेशावगाढानामित्यर्थः , अजधानां वर्गणकत्वमुक्तम् , इदानी परम्परसिद्धानामुच्यते, घन्योत्कर्षावगाहनकानां संख्येयासंख्येयप्रदेशावगाढानामितत्र-'अपढमसमयसिद्धाण' मित्यादि, प्रयोदशसूत्री, न त्यर्थः । जघन्या-जघन्यसंख्या समयापेक्षया स्थितियेषां प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयस- ते जघन्यस्थितिकाः , एकसमयस्थितिका इत्यर्थः , तेमयवर्तिनः तेषाम् , ' एवं जाय'त्ति करणाद्' दुसमयसि पाम् , उत्कर्षा उत्कर्षवत्संख्या समयापेक्षया स्थितियेद्वाण तिचउपचछसत्तटुनवदससंखेजासंखेजसमयसिद्धाण' चलनवजानामिनासा | षां ते तथा तेषामसंख्यातसमयस्थितिकानामित्यर्थः । मिति दृश्यम् ,तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमय- तृतीयं कण्ठ्यम् , जघन्येन जघन्यसंख्याविशेषणकेनेत्यसिद्धादयः प्रोच्यन्ते, यद्वा-सामान्येनाप्रथमसमाभिधानं थः गुणो-गुणनं ताडनं यस्य स तथा, तथाविधः कालोविशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, कचित् वराणों येषां ते जघन्यगुणकालकास्तेषाम् , एवमुत्कर्षगुण'पढमसमयसिद्धाण' ति पाठः, तत्र अनन्तरपरम्परसमयसि- कालकानामनन्तगुणकालकानामित्यर्थः, तृतीय कराट्यम् , अलक्षणं भेदनकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा एव एवं भावसूत्राणि षष्टिर्भावनीयानीति । स्था०१ ठा। प्रशा। व्याख्यातव्याः, सादिसमबसिद्धास्तु यथा श्रुता एवेति । वग्गतव-वर्गतपस्-न । यदा घनः चतुःषष्टिषदात्मको बनेनैइतो द्रव्यक्षेत्रकालभावानाश्रित्य पुगलवर्गणकत्वं चिन्त्यते ब-चतुःषष्टिपदात्मकेनैव गुण्यते तदा वर्गा भवति, तदुपलप्रलगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति क्षितं तपो वर्गतप उच्यते । तपोभेदे. उत्त० ३००।तविशेषयति-परमाणवो निणदेशास्ते च ते पुद्गलाश्चेति था भवति वर्गभेतीहापि प्रक्रमाद्वर्ग इति वर्गतपः, तत्र च विग्रहस्तेषाम् , एवं करणात् ' दुपएसियाणं खंधाणं ति घन एव घनेन गुणितो वो भवति, ततश्चतुःषष्टिश्चचउ-पंच-छ-सत्त-टु-नव-दस-संखेजपएसियाणं असंखे तुःषषैव गुणिता जातानि परणवत्यधिकानि चत्वारि जपएसियाण' मिति दृश्यमिति । कृता द्रब्यतः पुद्गलचि सहस्त्राणि एतदुपलक्षितं तपो बर्गतपः । उत्त० ३० अ०। म्ता। अतः क्षेत्रतः क्रियते-'एगा एगपएसे' त्यादि, एक वग्गय-देशी-वार्तावाम् , दे. ना.७ वर्ग ३८ गाथा। स्मिन् प्रदेश क्षेत्रस्यावगाढाः-अवस्थिता एकप्रदेशावगाढास्तेषाम् ,तेच परमारवादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, वग्गवग्ग-वर्गवर्ग-पुं० । वर्गगुणितो वग्गों वर्गवर्गो भवति । अचिन्त्यत्वात् द्रव्यपरिणामस्य , यथा पारदस्वैकेन कर्षे मर्गगुणितवर्गे, उत्त० ३० अ०। पृथक्सजातीयसमूहे, पृ० १ ण चारिताः सुवर्मस्य ते सप्ताप्येकीभवन्ति , पुनार्वामि उ०३ प्रका स्था० । “अणताहि बग्गवग्गहि " अनन्ताताः प्रयोगतः सप्तव त इति । 'जाव एगा असंख्येज्जपए भिरपि वर्गवर्गाभिः-वर्गवगैर्वर्गितमपि, तत्र तद्गुणो वर्गों सोगादा गं' ति अनन्तप्रदेशावगाहित्वं तु नास्ति बुद्ग यथा-द्वबोर्वर्गश्चत्वारः । तस्यापि वर्गों वर्गवर्गः, बथा-वोडश लानाम् ,लोकलक्षणस्यावगाहक्षेत्रस्याप्यसंख्येयप्रदेशत्वादि एवमनन्तशो वर्गितमपि । चूर्णिकारस्त्वाह-अनन्तैरपि वर्गति । कालन श्राह-'एगा एगसमए' त्यादि । एकं समयं या वगैः-खण्डखण्डैः। औ०।। वत् स्थितिः-परमानुत्बादिना एकप्रदेशावगाढादित्वेन | वग्गवग्गतव-वर्गवर्गतपस्-न । वर्गवर्गोपलक्षिते तपोभेदे. एकगुणकालादित्वेन वाऽवस्थानं देवां ते एकसमयस्थिति- उत्त० । वर्गवर्गतपः, तुः समुच्चये पञ्चमं पञ्चसंख्यापूरथमत्र कास्तेषामिति । इह च अनन्तलमयस्थितेः बुद्गलानाम- वर्ग एव यदा बर्गेष गुण्यते तदा वर्गवों भवति, तथा च भावाद्-असंखेजसमयद्वितीयाण' मित्युक्तामति । भावतः पु. चत्वारि सहस्राणि परणवत्यधिकानि तावतैव गुणितानि दलानाह-एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, जातैका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि देशते एकगुणः कालो-वों येषां ते एकगुणकालकाः, तारतम्य- घोडशाधिके अङ्कतोऽषि १६७७७२१६, एतदुपलक्षितं तपो न कृष्णतरकृष्णतमादीनां येभ्यः श्रारभ्यप्रथममुत्कर्षप्रवृत्ति- वर्गवर्गतप इत्युच्यते । उत्त० ३०अ०। र्भवतीति भावस्तेषाम् । एवं सईण्यपि भावसूत्राणि षष्ट्य पल बग्गसंख्या-वर्गसंख्या-स्त्री० । वर्गः संख्यानं यथा द्वयोवर्गधिकद्विशतप्रमाणानि (२६० ) बाच्यानि विंशतेः कृष्णादि श्चत्वारः “ सद्विराशिघात" इति वचनात् । संख्याभेदे, भावानां त्रयोदशभिर्गुणनादिति । साम्प्रतं भग-यन्तरण द्र स्था० १० ठा० ३ उ०। व्यादिविशेषितानां जघन्यादिमेदभिन्नानां स्कन्धानां वर्गणक वग्गसीह-वर्गसिंह-पुं० । सप्तदशस्य जिनस्य प्रथमभिक्षादावमाह-'एगा जहन्नपएसियाण' इत्यादि जघन्याः सर्वाल्पाः बक, स०। प्रदेशाः परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः-द्वय वग्गु-वल्गु-त्रि० । शोभने, सूत्र०१ श्रु०४ १०२ उ०ात्रामा णुकादय इत्यर्थः, स्कन्धाः अणुसमुदयास्तेषाम् , उत्कर्षन्तीत्युत्कर्षाः-उत्कर्षवन्तः उत्कृष्टसंख्याः परमानन्ताः प्रदेशाः शक्रदेवेन्द्रलोकपालवैश्रवणस्य स्वनामख्याते विमाने, नपुं०। अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकास्तेषाम् , जघन्या भ०३श०७उ०(वक्तव्यता लोगपाल'शब्देऽस्मिन्नेव भागे ७१६ म उत्कर्षांश्च जघन्योत्कर्षाः, न तथा ये ते अजघन्योत्क-] पृष्ठे गता।) "दो वग्गू"। स्था०२ ठा०३ उ० । चक्रपुराण्यपुरीः, मध्यमा इत्यर्थः , ते प्रदेशाः सन्ति येषां ते अज-! विभूषितविजयक्षेत्रयुगले, स्था०२ ठा०३ उ०। तच्च ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy