SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ घग्गणा अभिधानराजेन्द्रः। बागप्पा कुमारास्तेषामफा वर्गणेति , ' चउवीसदंडउ ' ति भूमिखनने स्वाभाविकसम्भवाद् , दर्दुरवत् । अथवाचतुर्विशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्वि- सात्मकमन्तरिक्षोदकम् ,स्वभावतोव्योमसम्भूतस्य पातात्, शतिदण्डकः, स इह वाच्य इति शेषः, ( स्था० ) मत्स्यवत् । श्राह च-" भूमिक्खयसाभाविय-संभवश्रो पतदनुसारेण सूत्राणि वाच्यानि, यावच्चतुर्विंश- दद्दरो ब्व जलमुत्तं ।" [सात्मकत्वेनेति ] अहवा मच्छो व तितमम् । 'एगा वेमाणियाणं वाण' ति , एष सहा-ववोमसंभूयपायाश्रो ॥१॥” इति तथा सात्मको सामान्यदण्डकः १, ननु नारकसनव दुरुपपादा श्रा- वायुरपरप्रेरिततिर्यगनियतदिग्गतित्वाद् गोवत् । इह चापस्तां तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि- रप्रेरितग्रहणेन लेष्टादिना व्यभिचारः परिहतः, एवं तिर्यन सन्ति नारकाः तत्साधकप्रमाणाभावात् , व्योमकुसु- ग्ग्रहणेनोर्ध्वगतिना धूमेनानियमितग्रहणेन च नियमितमवत् । अत्रोच्यते-प्रमाणाभावादित्यसिद्धो हेतुः, तत्सा- गतिना परमाणुनेति । तथा तेजः सात्मकमाहारोपादानाधकानुमानसद्भावात् , तथाहि-विद्यमानभोक्तकं प्रकृष्टपा- त् तद्वद्धिशेषोपलब्धेस्तद्विकारदर्शनाच पुरुषवद् । श्राह पकर्मफलम् कर्मफलत्वात् , पुण्यकर्मफलवत् । न च च-"अपरप्पेरियतिरिया, नियमियदिग्गमणोऽनिलो गो तिर्यजरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता व्व । अनलो आहाराश्रो, विद्धिविगारोवलंभाओ ॥१॥" वेदयितुमशक्यत्वात् , विशिष्टसुरजन्मनिबन्धनप्रकृएपुण्य- इति, अथवा-पृथिव्यप्तेजोवायवो जीवशरीराणि, अभ्राफलवत् । आह च-" पावफलस्स पगिट्ठ-स्स भोइणो क- दिविकारवर्जितमूर्तजातीयत्वात् , गवादिशरीरवदिति । - म्मोऽबसेस व्व । संति धुवं तेऽभिमया, नेरड्या श्रह मई भ्रादिविकारा हि मूर्तजातीयत्वे सत्यपि न जीवतनवहोजा ॥१॥ अच्चत्थदुक्खिया जे , तिरियनरा नारग सि स्तेन तत्परिहारो हेतुविशेषणम् । श्राह च-" तणो ते ऽभिमया । तं न जो सुरसोक्ख-प्पगरिससरिसं न तं दु. ऽणम्भाइविगा-रमुत्सजाइत्तोऽनिलंताई । ( भूतानिकन्वं ॥२॥" इति । “अबससव्व" ति यथा नारकेभ्योs- ति प्रक्रमः ) सत्यासत्थहयाओ , निजीवसजीयरूवाओ न्ये तिर्यङ्नग इत्यर्थः, अथ सुराणामपि विवादास्पदीभूत- ॥१॥” इति। त्वान् विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् इत्यसि- वनस्पतीनां विशेषेण सचेतनत्वं भाष्यगाथाभिरभिधीयतेजो रटान्तः । अत्रोच्यते-देव इति सार्थकं पदम् . च्युतव्यु " जम्मजराजीवणमर-मरोहणाहारदाहलामयो। त्पत्तिमत् .शुद्धपदत्वात् , घटाभिधानवदिति । ततः सन्ति दे- रोगतिगिच्छाईहि य, णारि व्व सचेयणातरयो ॥१॥ वा इति प्रत्येतव्यम् । अथ मनुष्येण गुणद्धिसंपन्नेनार्थवद् छिक्कप्परोल्याछि -क्कमित्तसंकोयश्रो कुलिंगि ब्व । भविष्यति देवपदमिति न विवतितदेवसिद्धिरिति । अत्रो- श्रासयसंचाराओ, वियत्त ! वल्लीघियाणाहि ॥२॥ च्यते-दिदं नरविशेषे देवत्वं तदौपचारिकम् , उपचारश्च | सम्मादयो व साव-पवोहसंकोयमादिश्रोऽभिमया । तथ्यार्थसिद्धौ सत्यां भवति । यथा-निरुपरितसिंहसद्भावे बउलादयो य सद्दा-इविसयकालोवलंभावो ॥३॥" इति । माणवके सिंहोपचार इति, आह च सम्मादो' त्ति शम्यादयः , ' विसयकालोवलंभाश्रो' "देव सि सत्थयमिदं, सुद्धत्तणो घडाभिहाणं व । नि विषयाणां-गीतसुरागण्डूषकामिनीचरणताडनादीनां अह व मती मणुप्रो चिय, देवो गुणरिद्धिसंपन्नो ॥१॥ कालो वसन्तादिरिति, 'रागाभवसिद्धिये ' त्यादि, भवितं न जो तच्चत्थे, सिद्धे उवयारो मया सिद्धी । ष्यतीति भवा-भाषिनी सा सिद्धिः-निवृत्तिर्येषां ते मतश्चत्य साहसिद्धे, माणवसीहोवयारो ब्व ॥२॥” इति वसिद्धिका--भव्याः, तद्विरीतास्त्वभवसिद्धिका अभव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्याभव्ययोर्वि" देवेसुन संदेहो, जुत्तो जं जोइसा सपश्चक्खं । शेषः ?, उच्यते-स्वभावकृतो, द्रव्यत्वेन समानयोर्जीवनदीसति तक्या विय, उपघायाणुग्गहा जगभो ॥१॥ भसोरिव । श्राह च-" दवाइत्ते तुल्ले, जीवनभाणं सभावश्रालयमत्तं च मई, पुरं च तब्वासिणो तह वि सिद्धा। ओ भेदो। जीवाजीवाइगो, जह तह भब्वेयरविसेसो।।" जे ते देव त्ति मया, न य निलया निच्चपडिसुगणा ॥२॥ इति, आभ्यां विशेषितोऽन्यो दण्डकः २। 'एगा सम्मको जाणइ व किमय, ति होज णिस्संसय विमाणाई । हिट्ठियाण' मित्यादि, सम्यग्-अविपरीता दृष्टिः-दर्शनं रयणमयनभोगमणा-दिह जह विजाहरादीणं ॥ ३॥" रुचिस्तत्वानि प्रति येषां ते सम्यग्दृष्टिकाः, ते च मिइति. तेषामसुरादिविशेषः पुनराप्तवचनादवसेय - थ्यात्वमोहनीयक्षयक्षयोपशमेभ्यो भवन्ति , तथा मिथ्या विपर्यासवती जिनाभिहितार्थसार्था श्रद्धानवती दृष्टिः-- ति । अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह र्शनं श्रद्धानं येषां ते मिथ्याष्टिकाः-मिथ्यात्वमोहजीवत्वेन प्रतिपत्तव्याः ?, उच्छासादिप्राणिधर्माणां तेवप्रतीयमानत्वाद् । अत्रोच्यते-आप्तवचनादनुमानतश्च । नीयकर्मोदयादरुचितजिनवचना इति भावः , । उक्त-- तत्राप्तवचनमिदमेव । अनुमानं विदम्--वनस्पतयो ञ्च- सूत्रोक्तस्यैकस्या-प्यरोचनादक्षरस्य भवति न-- विद्रमलघणोपलादयः स्वस्वाश्रये वर्तमानाः सात्मकाः, रः । मिथ्याष्टिः सूत्र , हि नः प्रमाणं जिनाभिहितम् ॥ समानजातीयाङ्करसद्भावाद् , अर्थोविकागडुरवत् । श्राह ॥ १॥" इति तथा सम्यक् मिथ्या च दृष्टियेषां ते च-" मंसंकुरो व्व समाण , जाइरूवंऽकुरोवलभाश्रो । सम्यग्मिध्याष्टिका'-जिनोक्तभावान् प्रत्युदासीनाः । इह तरुगणविहम लवणो-पलादयो सासयावत्था ॥ १ ॥" च गम्भीरभवोदधिमध्यविपरिवर्ती जन्तुरनाभोगनिवर्तिइति, इह समान जातिग्रहण शृङ्गारव्यवच्छेदार्थम् , स हि | तेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरोन संपान समानजानीयो भवतीति । तथा--सात्मकमम्भो भौम, । १- वियत्त' त्ति गणधरामन्त्रणमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy