________________
बरगला
"
गेला भवन्ति । एवमेकगुणनीलानाम्, संच्देवगुरानीलानाम्, असंख्येयगुणनीलानाम् अनन्तगुणनीलानामपि वाच्यम् । एवं कृष्ण- नीललोहित-हारिद्र-शुक्ललक्षणाः पञ्च वर्णाः, सुरभीतरी द्वौ गन्धी तिल-कटु-रुपाया- अल-मथुराः पञ्च रसा, फर्कश-मृदु-गुरु लघु-शीतोष्ण-स्नि ग्ध- रूक्षास्त्वष्टौ स्पर्शाः एवमेतेषु वर्णगन्धादिगतविंशतिभेदेषु प्रत्येकं सर्वत्रैकगुणानामेका, संवदेयगुणानां संख्येयाः असंख्येयगुणानामसंख्येयाः अनन्तगुणानामनन्ता वर्गणा वाच्याः । नवरं यो यत्र वगन्धादि - भेदस्तत्र तदभिलापः कार्य इति । तथा गुरुलघुपर्यायाणां । बादरपरिणामान्वितवस्तूनामेका वर्गणा अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणाम परिणतवस्तूनामेका वर्गणा एवमेतौ द्वावेव वर्गी भवतः । तदेवमेताभिर्भाववर्गसामिः सर्वोऽपि पुइलास्तिकायः संगृह्यते यथोक्तबदिमायेभ्यो ऽन्यत्र पुलानामभावादिति । विशे० । सम्प्रति प्रदेशवन्धस्पायसर ते न प्रदेशाः कर्मबर्गणास्कन्धानां सम्बन्धिनो जीवेनात्मसात्क्रयन्ते श्रतः क haturtवरूपं वक्तव्यम् । तच्च प्राचीनवर्गणास्वरूपे निगदिते ज्ञातुं शक्यमतः प्रसङ्गतः शेषवर्गणास्वरूपमपि निगदनीयम् शेषाः पुनरौदारिकायाः, ताम्र ग्रहप्रायोग्यायोग्यभेदाद द्विधा, अत एकापुरुष शुकादिस्कन्धनिष्पन्ना श्रग्रहणवर्गणाद्याः कर्मवर्गणावसाना वर्गणाः सजातीय समुदायरूपा निरुपपन्नाह-
·
1
Jain Education International
(SEC) अभिधानराजेन्द्रः ।
"
,
सेसम्म दुहा इग दुग-युगाई जा अभवणंतगुणियाणु । खंधाउरलो चिय वग्गणाउ तह अगहणंतरिया ||७५ || 'सैसम्म दुइति पदम् अनुबन्धबन्धाधिकारे बहुभिः प्रकारैन्यांच्यातमित्यनुभागबन्धः समर्थितः । शुकशः प्रत्ये कं सम्बध्यते । ततः केवलोऽणुरेवायुकः - परमाणुरित्य थेः । एकोऽणुको यत्र स एकाणुः द्वौ अणुक यत्र स द्वधरणुकः, एकाणुकद्वयणुकस्कन्धा श्रदिर्येषां त्र्यशुकादीनां ते कायकादयः । " मयूरव्यंसकेत्यादयः " ( ३-१-११६) इति मध्यमपदलोपी समासः । विभक्तिलोपश्च प्राकृतत्वात् । किमवसाना इत्याह-" जाश्रभवते " त्यादि । यावदित्यव्ययं पर्यवसानार्थे अभय्येभ्यो ऽनन्तगुड़िता उपलक्षयत्वात् सिद्धानामनन्तभागेऽ
,
66
वो येषां ते श्रभव्यानन्तगुणिताणवः । गमकत्वात्समासः । स्कन्धाः द्विपरमात्यादिरूपाः। अयमर्थः पापकादयः स्कन्धाः एकैकपरमाणुवृज्या तावत्रेया पापभयेम्योऽनन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभिर्निष्पनास्ते स्कन्धा एवंभूताः । किमित्याह - औदारिकोचितवर्गणाः भवन्ति । तत्रोदाराः स्फारतामात्रसारा वैक्रियादिशरीरपुइलापेक्षया स्थूला इत्यर्थः भूमदारकशरीरं तस्यौदारिकस्य निष्पत्ती कर्त्तव्यायामुचिता योग्या चौदारिकोचिताः ताथ ता पदाथ समानजातीयपुङ्गलस
दात्मिका औदारिकोचितपणा भवन्तीत्यक्षरार्थः । भावार्थस्त्वयम्-इद्द समस्तलोका काशप्रदेशेषु ये केचन एकाकिनः परमाणको विद्यन्ते तत्समुदायः सजातीयत्वादेका वर्गणा, एवं द्विप्रदेशिकानामनन्तानामपि स्कन्धानां सजातीयन्ध
"
वग्गणा व द्वितीया वर्मा, विप्रवेशिकानामनन्तानामपि कन्यानां सजातीयत्वात् तृतीया वर्गा एवमेकैकपरमाणुवृद्धया संख्येयप्रदेशिकानामनन्तानामपि स्कन्धानां सजातीय समुदायरूपाः संख्याता वर्गणाः, श्रसंख्यातप्रदेशिकस्कन्धानामेकैकपरमाणुवृद्धानामसंकोचा वर्गणाः, अनन्तपरमाणुनियनस्कन्धानामनन्ता वर्गणाः, अनन्तानन्तादेशिकानां स्कन्धानामनन्तानन्तयर्गणाः सर्वा अप्येना अल्पपरमाणुमयत्वेन स्थूलपरिमाणतया च स्वभावाजीवानां ग्रहे न समागच्छन्तीत्यग्रहणा वर्गणा एताः सर्वा श्रप्युच्यन्ते । एताश्च सर्वाः समतिक्रम्य अभव्यानन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभिर्निष्पत्रैः स्कन्धैरारब्धा ग्रहणप्रायोग्या जघन्यौदारिकवा भवन्ति । तत चारभ्यैकैकपरमाणुयुद्ध स्कन्धारन्धा धौदारिकशरीरयोग्योएवगणां यावदेता अपि जघन्योत्कृष्टमध्यवर्तिन्योऽन स्ता वर्गणा भवन्ति । यतो जघन्यायाः सकाशादुत्कृष्टाया अनन्तभागाधिकत्वं वक्ष्यते, अनन्तभागश्चानन्तपरमाणुमयः तत एकोत्तर प्रदेशोपचये सति मध्यवर्तिनीनामानन्त्यं न विरुध्यते । "तह श्रग्गहसंतरिय " त्ति तथा तेनैक
35
परमायुपचयरूपेण प्रकारेणाग्रहणान्तरिता अग्रहणवर्गसान्तरिता वा भवन्ति । एतदुकं भवति श्रदारिकशरीरोत्कण्वगैणाभ्यः परत एकपरमाणुसमधिकस्कन्धया वर्गा श्रीदारिकशरीरस्य जघन्यायोग्य ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया अग्रहणप्रायोम्या, एवमेकैकपरमात्यधिकरकन्धरूपा वर्गास्तावद्वाच्या यावदुत्कृष्टा श्रग्रहणप्रायोग्या वर्गणा भवन्ति । जघन्यायाअपणायाः सकाशादुन्हा वर्गणा अनन्तगुणा गुशकारश्चाभय्यानन्तगुपासिद्धानन्तभागफल्पराशिमा एव्यः । एतासां चाग्रहप्रायोग्यतौदारिकं प्रति प्रभूतपर माणु निष्पन्नत्वात् सूक्ष्मपरिणामत्वाच्च वेदितव्येति । एमेव विवाहास्तेयभासाषाणमगकम्मे । सुहुमा कम्मॉवगाहो, ऊसंगुल संखंसो ॥ ७६ ॥ एवमेव वकारलोपः " यावन्नावज्जीवितवर्तमानावटप्राचारकदेवकुलैवमेवे यः १२७१ ॥ इति प्राकृतप्राकृतसूत्रे - स. पूर्वोक्कीदारिकशरीर महायोग्याग्रहप्रायोग्य वर्गवा म्यावेन वैकियाहारक- तेजस भाषा55-ना-पान- मनः-कर्मविषया वर्गा भवन्ति । तत्र विधिना-नानाप्रकारा किया चिक्रिया, तथा च तद्धेतुभूतायाः क्रियायाः वैक्रियसमुद्धात्करणदण्डनिसर्गादिविविधत्वं प्रज्ञप्त्यादिषु निर्दिष्टमेव, श्र दारिकापेक्षा या विशिष्ट विलक्षणा या क्रिया चिकिया, तस्यां भवं वैक्रियं शरीरम् तथा अपूर्वाग्रहणादिनिमित्त मुत्कृष्टतो हस्तप्रमाणं चतुर्दशपूर्वविदाऽऽहियते गृह्यते यत्तदाहारकम्, "कृद्बहुलम् (५ । १ । २) इति कर्मणि एकः यथा पादहारक इत्यादौ । यद्वा-श्राहियन्ते-गृहान्ते सूक्ष्मा जीवादयः पदार्थाः केषलिसमीपेऽनेनेति निपातनादाहारकम् । तथा आदारपाककारणभूतास्तेजोनिसर्गतपोष्णाः पुत्रलास्तेज इत्युच्यन्ते तेजसा निर्वृतं तैजसं शरीरं सूक्ष्मादिलिङ्गगम्यम्, तथा - भाषणं भाषा । तथा श्रामापानोच्छासनिःश्वास तथा मन्यते-चिन्त्यते बस्त्यनेनेति मनः । तथा कार्मणा नाम कमतरमकृत्या नि कार्मण ज्ञानावरकर्मोत्तरप्रकृत्या
For Private & Personal Use Only
www.jainelibrary.org