SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ (1002). अभिधानराजेन्द्रः । बंदण इत्यादिकारे पार्श्वस्थाः शिथिला उपलक्षणत्वादवसन्नादयश्रेति गाथार्थः । ततः किमित्याह तं वदंतु वराया, धम्मत्थी सावया तो तुम्भे । सयभमडिया हु मूढा, अत्रे वी मा भमाडेह ॥ ११ ॥ तं साधुं वन्दन्तु - नमस्कुर्वन्तु वराका-अनुकम्पनीया धर्म्मार्थिनो - वृषलम्पटाः, श्रावकाः - श्रद्धाः, तस्मात् 'तुम्भे' यूयमात्मना भ्रान्ता - नष्टसद्बोधाः मूढा ज्ञानविकलाः अन्यान्-श्राव कादीन् मा-निषेधे, भ्रामयत-नष्टसद्बोधान् कुरुतेति गाथार्थः। ननु यद्येवं ततः कोऽप्यवन्धो नास्तीत्याहसंघेण पुढो बाही, जो बिहिओ होज सो उ नो वंदो । पासत्थाइ सढाणं, सव्वहा एस परमत्थो । १२ ॥ संघेन – प्रतीतेन पुनर्बहिस्ताद्यो निर्दिष्टतया विहितः - कृतो भवेत्-जायेत स पुनर्नैव धन्यो नमस्करणीयः पास्वादिः - प्रतीतः श्राद्धानां श्रावकाणां सर्व्वथा - सर्वैः प्रकारैरेष निर्दिष्टरूपः परमार्थतत्त्वमिति गाथार्थः । सूत्रकृत्संबन्धगाथामाह किं च सिरिपंचकप्पे, दव्वलिंगस्स धारणे मणिभो । एस गुणो वरीहिं, इमाहि ँ गाहाहि पयडत्थो । १३ ॥ किश्चेत्यभ्युच्चये श्रीपञ्चकल्पे-छेदमन्थे द्रव्यलिङ्गस्य-रजोहरणादेः धारणे- स्वीकारे भणितः-उक्तः, एष-वक्ष्यमाणो गुणोलष्टत्वं सूरिभिस्तत्कारकैरिमाभिर्वच्यमाणाभिर्गाथाभिः-छम्दोविशेषरूपाभिः प्रकटार्थो - निश्चिताभिधेय इति गाथार्थः । ता एवाऽऽह एयं तु दव्वलिङ्गं भावे समणत्तणं तु नायव्वं । को उ गुणो दव्वलिङ्गे, भभइ इमो सुहं वोच्छं ॥ १४ ॥ सकारवन्दननमं-सणा, पूयखकहला य लिङ्गकप्पम्मि । पत्तेयषुद्धमाई, लिङ्गं छउमत्थमो गहणं ।। १५ ।। दस दव्वलिङ्गं कुर्वते पाणिइंदमाई वि । लिंगम्मि भविअंते, न नई एस विरयोति ॥१६॥ पत्तेयबुद्धों जाव उ, गिहिलिंगी मह व अनलिंगी वा । देवा वि नानापूर, मा पु होहिह कुलिङ्गं ॥ १७ ॥ लिङ्गकल्पः पञ्चकल्पभणितः प्रकटार्थश्च विशेषावश्यके ऽपि लिङ्गस्य पूज्यता सपूर्वपक्षोत्तरा भणिता, अमूभिर्गाथाभिः, " न मुणिवेसवचे, निस्सीले वि मुणिच्चुपट्टितो पावर । मुखिदाणफलं तह, किन कुलिंगदाया वि ॥ १ ॥ श्रयरियाजंघाणं, मुनंते, तेरा पडिम व्व । पुज प्याल मई य वि, न कुलिंगे सव्वा सुतं ॥२॥ परः प्राह- " ननु केवलकुलिंगे बि, उतं दव्यभाषत्रो। " आचार्यः न वयम् - " मुणिलिङ्ग भग्गभावं, जाइ तो तेरा तं पुचं " ॥ ३ ॥ एवं स्थिते जीवस्योपदेशमाह - तित्थयरदंसणोवरि, जइ जीव ! तुह त्थि निश्चला मती । बुद्धाय सावयार्थ, ता मा लाएसु कुग्गाहं ॥ १८ ॥ तीर्थकरदर्शनोपरि-सर्वप्रवचनोपरिष्टात् यदि जीव ! त वास्ते निपला-ढा भक्तिरास्तिक्यम् मुग्धानाम्-मुग्धमतीनां भावकाणां तस्मात् मा इति निषेधे, 'लापसु' | Jain Education International For Private वंद विगलय- संबन्धय कुप्राहं कुत्सितबोधं श्रावकैः - पावस्थादयो न बन्धाः एवरूप पूर्वे साधूपेक्षया मुख्यतो वन्दनं भणितम् उक्तमत्र तु श्रावकापेक्षयोक्तमिति न पौनरुक्त्यमिति गाथार्थः । जीवा० २५ अधि० । जै भिक्खू पासत्थं बंदर वन्दतं वा साइजइ । नि० चू० । मैथुनप्रतिसेवी वन्द्यः से भयवं ! जे णं केइ साहू वा साहुखी वा मेहुणमासेविजा से खं वंदेज, गोयमा ! जे गं साहू वा साहुखी वा मेहुणं सयमेव अप्पणा यं सेवेअ वा, परेहिं उवदिसेतुं सेबाविजा, सेविजमाणं समणुजाणिवा, दिव्वं वा माणुसं वा तिरिक्खजोणियं वा०जाव णं करकम्माई सचिताचित्तवत्थुविसयं वा वि अज्झवसाएणं कारिमाकारिमोवगरणेणं मणसा वा वयसा वा काएयं से गं समयो वा समणी वा दुरंतपंतलक्खणे अ दट्ठव्वे अमग्गसमायारी महापावकम्मे णो णं वंद्दिजा, यो णं वंदावेज, योगं वंदिजमाणं वा समणुजाणेजा, तिविहं तिविहेणं० जाव सं विसोहिकालं ति, से भयवं ! जे वंदेज्जा से किं लज्जा, गोयमा ! जे तं वंदेज्जा से अट्ठारसएवं सीलिंगसहस्सधारीयं महाणुभावाणं महती वा आसायणं कुज्जेज्जा, जे सं तित्थयरादीण श्रसायणं कृज्जा से गं भज्झवसायं प डुच्च ०जाव णं श्रणंतसंसारियत्तणं लभेजा विपहिवित्थियं सम्मं सव्वहा मेहुणं पि य । महा० २ अ० । ( न वेषमात्रेण वन्द्यो भवतीति सर्वत्रानाश्वासयतामान्यशिकनिवानाम् इति ' अव्वत्तिय ' शब्दे ८१४ पृष्ठे प्रतिक्षेप उक्तः । ) ( चैत्यवन्दनविधिः ' वेश्यवंदण ' शब्दे तृतीयभागे १३१२ पृष्ठे उक्तः । ) वन्दनप्रकीर्णोचैत्यगुरुवन्दनविधिः तित्थयरे मुखिना, मुक्खपहपएसए व सोंडीरे । खायगभावे वंदे, कम्मरयरहिय - जिलवीरे ॥ १ ॥ नमिऊण गणहराई, सुयनाथसमत्थपारगाईणं । पूया विहि जह मणिया, तह वंदणविहिं भणिस्सामि॥२॥ दव्वाभावे सड्को, करेइ णिचं जिदिपरिमाणं । पुरनो ठिया भावा, पूजा साहु व्व संसुद्धा ॥ ३ ॥ अवि कम्मरयं, बहु हि भवेहि संचियं जम्हा । तवसंजमेण धोवर, तम्हा भावं पहाणं वि ॥ ४ ॥ श्रावस्सगँ काऊ, गोसै सुहजोगझाणसंजुत्तो । पेहतो भूभागं, गच्छिजा जिणवरे गेहे ॥ ५ ॥ कयभावस्तऍ साहू, जइ वि इपाणि अच्छती गोसे । शियमा उ वंदिअव्वा, पच्छित्तं होइ अदिए ॥ ६ ॥ पयॉहीण उ पलामा, तिदिसि निरिक्खण निवारइ अवस्था प्रालंबण तिक्खुत्तो, तह किर मुद्दा य पणिहाणं ॥ ७ ॥ Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy