SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ बंजणाऽवरगढ़ बंदण टान्तेन प्ररूपणा 'आभिणिबोहियाण' शब्दे द्वितीयभागे इति । भाव० ३ अ० । प्रव० । ('किइकम्म' शब्दे तृतीयभागे २७१ पृष्ठे द्रष्टव्या । ) ५०७ पृष्ठे व्याक्यातम् । ) वंजिय-व्यञ्जित - त्रि० । व्यशीकृते, ग० ३ अधि० । “ यथाव्यञ्जिता व्यीकृता यथा गङ्गेत्यादि " ० ३ अधि० । बंजुल बल-पुं० [देतसे, इ० २ ० विशे० । स्था० । वंजुलो वेडसो य बालीरो " पाइ० ना० १४४ गाथा । सोमपक्षिविशेषे श्री० जी० १ प्रति प्र बंटग वयटक- ० विभागे नि० ० १२० । बंड देशी बम्बे ३० ना० ७ वर्ग २१ गाया । -- (s) अभिधानराजेन्द्रः । वंत - वान्त- न० । नपुंसके भावे क्तः । वमने, शा० १ ० १ ० कर्मणि-तः परित्यक्ते, द्वा० २७ द्वा । दश० । बंता वान्वा य० । उड्डीयैत्यर्थे, “यंता लोपस से मह परिक्रमेज्जासि " प्राचा० १ ० २ अ० ६ उ० । सूत्र० । वमितृ-त्रि०। उङ्गारके, “से वंता कोहं च माणं च (सू०१२१+) दमिता, बमुद्विरणे इत्यस्मात्साच्छीलिकस्वर, तयोगेस पहथाः प्रतिषेधे कोधशब्दाद द्वितीया, लुङन्तं चैतत् यो दि यथोक्तसंयमानुष्ठाग्री सोऽचिरात्क्रोधं वमिष्यत्येवमुत्तरत्रापि । श्राचा० १ ० ३ ० ४ उ० । पंतपडियाया(म)- वान्तप्रत्यादान-१० भुक्त्योज्झितपरिभोगे ० । “वंतस्स पडिशायाणं ६" इश० १ ० (इवं सूत्रम् 'अट्ठारखट्टाल' शब्दे प्रथमभाग २४६ पृष्ठे व्याख्यातम् । ) वंतासव - वान्ताभ्रव - पुं० । वान्तं वमनं तदाश्रवन्तीति, वास्वाश्रवाः । शा० १ ० १ ० । वान्ताशिषु, अष्ट० १८ अष्ट० (कारले वान्ताशनमपि 'राहोषण' शब्देऽस्मि भागे ५३८ पृष्ठे प्रतिपादितम् । ) ( वान्ता शित्वोन्मुखो रथनेमी राजीमया पथा प्रतिबोधितस्तथोक्तंरहरामि शब्देऽस्मि भागे ४६८ पृष्ठे । ) " 1 · बंद वन्द्य-० बन्दनीये स्तुत्ये, पो० १४ विष० । विशे बंदण-वन्दन-न० । वाचा स्तुतौ शा० १ ० १ अ०] स्था०| शाखा० । उत० । संथा० । ति० । विधिना कायवाङ्मनःप्रशिधाने, प्रव० १ द्वार। दश० जी० । संथा० । प्रति० । सूत्र | शिरसाऽभिवादने, घ० २ अधि० । श्राष० । प्रा० म० प्रा० ० यदि अभिवादनस्तुत्योः इति कायेनाभिवान वाचा स्तवने आ० ० १ प्र० । द्वादशावर्तादिना (स्था० ४ ठा० १ उ० | ल०) प्रशस्तकायवाङ्मनःप्रवृत्ती, श्राघ० ५ अ० । “वंदणं जिएमुद्दाए" स० । पं० ० । वन्दनं निरूप्यते परि अभिवादनस्तुत्योः इत्यस्य "कराकर रायो " ( पा० ३।३।११७) इति ल्युट् “ युवोरनाकी " पा० ७११) इति धनादेशः । दितो नुम्धातोः " ( पा० । ७ । १।५८ ) इति नुमागमः । ततश्च वद्यते स्तूयते ऽमेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्द्र 66 नम् । श्राव० ३ ० Jain Education International " कतिदोसविष्पमुर्क, कितिक्रम्मं फीस कौरई वा वि । ११०३॥ अयमतिः-अवनतं कर्तव्यम्. फति शिरः, कति शिरांसि तत भवन्तीत्यर्थः, कतिभिरावश्यकैराब सहिभिः परिशुद्धम्, कतिदोषविप्रमुक्तं टोलगत्याइयो दोषाः कृतिकर्म-कर्म 'फीस की सि' किमिति वा कित पर्यायशब्दान् प्रतिपादयत्रिदं गाथाशकलमाहनिर्युक्रिकार: दयचि किम्मं पूयाकम्मं च विश्यकम्मं च। चन्दनकर्म विधा-पतो, भावतब्ध यतो- मिथ्या रहेनुपयुक्तसम्यग्रथ, भाषकः सम्यग्रहेपयुक्तस्य। श्रा६० ३ अ० । तत्र कृतिकर्मणि शीतलकदृष्टान्तमाह"एगस्स रराणो पुतो सीयलो ग्राम, सो य सिविरलकाममोगो पव्वति, तस्स य भगिणी अण्णस्स रगलो दिरणा, ती बारि पुसा सा तेसि कतरे कई कहे, महा-मुझ मातुलच पुम्यपण्याचो एवं कालो बच्चा ते वि तारा अंतिर पचाया बत्तार, बहुस्पा जा या आयरियं पुच्छिउं माउलगं वंदगा जंति, एगम्मि एयरे सुनो, तत्थ गया वियालो जाउ ति कार्ड बाहिरियाए ठिया । सायगो व वरं पवेसि कामो सो मणिश्रो- सीपलायरिया कहिजे तुम्यं भाइणि ते आगया विवालो सिन पविट्ठा, तेणं कहिय, तुट्ठो, इमेसि पि रतिं सुहेल साउद पि केवलनाएं समुप्यर्थ पभाए श्रायरिया दिलाउ पलोपति, एत्ताहे मुझे एहिति, पोरिमिसुतं मयेकरेंति अति उपाहार अरथपोरिस लि अतिचिरामि य ते देवकुलियं गया ते वीरागा - दाति इंडो थियो, पडितो आलोय भगर-कश्रो वंदामि ?, भांति जत्रो मे पडिहाय । सो चिंते-अहो सेहा मिशन सि, तद वि रोसेण बंदर, सुवि दिप, केवली फिर पुष उसे उपचारं न भेज जान डिभिज, एस जीवकप्पो तेसु नस्थि पुण्यपवतो बयारो ति, भांति -- दव्ववंदणपणं वंदियम, भाववंदपणं वंदाहितं फिर बंद कसायकंड द्वारापडिवं पेच्छति, सोभति एवं निज्जति है, भति-वार्ड, कि अतिसो अत्थि ? धामं । किं छाउमत्थिश्रो, केवलियो ?। केवली भणति केलियो । सो फिर तहेब उद्धसियरोमकृवो अहो म मंदभण केवली झासातिय संवेगमागयो। ते हिं चैव कंडगठाणेहिं नियतो ति ०जाव अपुव्वकरणं अपविद्धो, केवलनाएं समुप्यर्थ उत्थं तस्य समति । सा चैव काइया चिट्ठा एगम्मि बंधाय एगम्मि मोक्खाय । पुस, पच्छा भावचंद जाये" ०३ अ० । ० चू० । वन्दनं चैत्यवन्दनम् गुरुषन्दनं च । तत्र गुरुवन्दने, ( ध० ३ अधि० ) वन्दनं कस्य केन केन कुत्र क तिकृत्यः कृत्ययमतं ५ कनि शिरः ६ तिमिराश्या परिशुद्धं कर्त्तव्यमिति (फिकम्म' शब्दे तृतीयभागे २०७ पृष्ठे व्याख्यानम् । ) ( कृतिकर्म च द्विप्रकार, वन्दनकम् श्रभ्युस्थानं येति 'अभुद्वारा राणे प्रथमभागे ६६३ पृष्ठे उम् ।) अथ बन्दनकमभिधित्सुराहदेसिय-राय-पक्खिय, चाउम्मामा तहेच परिमेय । लघुगुरु लहुगा गुरुगा, बंदगए जाणिव पदाथि ७७८ | देवसिके राधिके वा आवश्यकेन ददति मासलघु, पाक्षिके चन्दनकं न प्रयच्छन्ति मासगुरु चातु - For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy