SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ (७६४) अभिधानराजेन्द्रः। वइसेसिय कारराश्योः षट्केनापवर्तना, ततो जातश्छेदराशिर्वादश- अण् । वैश्वदेवोद्देशेन दीयमाने बलौ , । ती० ५५ कल्प । करूपो गुणकारराशिस्त्रीणि शतानि पश्चोत्तराणि ३०५, तेन | वइसमाहारणा-वचःसमाधारणा-स्त्री० । वचनस्य शुपश्चत्रिशदगुण्यते, जातानि दश सहस्राणि षट् शतानि पञ्च-| भकार्य स्थापने. उत्ता सप्तत्यधिकानि १०६७५, छेदराशिदिशकलक्षणः सप्तषष्ट्या गुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि ८०४, अस्य राशे वचःसमाधारणया अपि फलमाहव प्राक्तनैः पञ्चभिः शतैरष्टाविंशत्यधिकैः पुष्यः शुद्धः, स्थि- वइसमाहारणयाए णं भंते ! जीवे किं जणयइ? वइसमातानि पश्चाइश सहस्राणि शतमेकं सप्तचत्वारिंशदधिकं हारणयाए णं वइसमाहारणदंसणपजवे विसोहेइ वइस१०१४७, तेषामभिः शतैश्चतुरुत्तरैर्भागहरणं, लब्धा द्वादश माहारणदंसणपअवे विसोहित्ता सुलहबोहियत्तं निव्वत्ते१२, शेषाणि तिष्ठन्ति चत्वारि शतानि नवनवत्यधिकानि ४६६, द्वादशभिश्चाश्लेषादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि इ, दुलहबोहियत्तं निजरेइ ।। ५७ ॥ शुद्धानि, पर ज्येष्ठानक्षत्रमर्द्धक्षेत्रमिति तच्चतुर्भिः शतैर्यु- हे भगवन् ! सिद्धान्तोक्नमार्गे वचनसमाधारणया स्वासरैः शुद्धपति, शेषाणि चत्वारि शतानि व्युत्तराणि तिष्ठ- | ध्याये एव वानिवेसनेन जीवः किं फलं जनयति , तदा न्ति, तान्युद्धरितराशौ प्रक्षिप्यन्ते, जातानि नव शतान्येको- गुरुराह-हे शिष्य ! वचःसमाधारणया-चाकसाधारणया तराणि १०१, आगतमुत्तराषाढानक्षत्रस्य लगप्रवर्तकस्य दर्शनपर्यवान् विशोधयति वाचः साधारणया-वाक्साधारचतुरुत्तराष्टशतभागानां नवसु शतेष्वेकोत्तरेषु गतेषु मकर- णया वाचा कथयितुं योग्याः ये पर्यवाः-शब्दविशेषाः , लमे प्रथमो व्यतिपातोऽभवदिति । तथा यदि द्वासप्ततिसं- तथा-दर्शनस्य-सम्यक्त्वस्य ये पर्यवा-भेदास्तान् विस्यैर्व्यतिपातैरष्टादश शतानि पञ्चत्रिंशदधिकानि लग्नपर्या- शोधयति-निर्मलीकरोति, यतो हि बाकसमाधारणां याणां भवन्ति ततः पञ्चभिर्व्यतिपातैः किं भवति ?, राशित्र- कुर्वन् स्वाध्यायं करोति, स्वाध्यायं कुर्वन् द्रव्यानुयोगाद्ययस्थापना-७२-१८३५-५ अत्रान्त्येन राशिना मध्यराशे- भ्यासं विदधत् अनेकयज्ञो भूत्वा शङ्कादिदोषान् निवारयगुणनं, जातान्येकनवतिशतानि पञ्चसप्तत्यधिकानि ६१७५, ति। अतः सम्यक्त्वं निर्मल करोति यतो वाकूसाधारणदर्शतेषामायेन राशिना द्वासप्ततिलक्षणेन भागो हियते, लब्धं नपर्यवान् विशोध्य सुलभबोधित्वं निर्वर्त्तयति । सुलभा बोसप्तविंशत्यधिकं लग्नपर्यायाणां शतं, शेषास्तिष्ठन्त्येकत्रिंशत् | धिः परभवे जैनधर्मप्राप्तिर्यस्य स सुलभबोधिस्तस्य भावः तान् नक्षत्रानयनार्थयष्टादशभिः शतैत्रिंशदधिकैः सप्तषष्टि- सुलभबोधित्वं तत् उत्पादयति, दुर्लभबोधित्वं निर्जरयति । भागैर्गुणयिष्याम इति गुणकारच्छेदराश्योः षट्केनापवर्त्तना, ॥५७ ॥ उत्स०२६ अ०। तत्र जातो गुणकारराशिस्त्रीणि शतानि पश्चोत्तराणि ३०५, वहसवण-वैश्रवण-पुं०1"वैराऽऽदौवा"॥८।१।१५२ ॥ पतोछेदराशिर्वादश, गुणकारराशिना चैकत्रिंशद् गुण्यते, जाती ः । प्रा० १ पाद । नि चतुर्नवतिशतानि पञ्चपञ्चाशदधिकानि ६४५५, पते या शरणाशिय तिनिवासाह-वैशाख-पुं० । “वराऽऽदोवा" ॥ ८1१1१५२॥ इति पश्चानवाशीतिशतानि सप्तविंशत्यधिकानि ८६२७, छेदराशि- | अइः । विशाखानक्षत्रयुतपौर्णमासीपर्यन्ते मासभेदे, स० २६ ना च द्वादशकलक्षणेन सप्तषष्टिगुण्यते, जातान्यष्टौ शतानि सम०। योधस्थानभेदे , प्राचा० १ ० २ ० १ उ०। चतुरुत्तराणि, तैर्भागो हियते, लब्धा एकादश, पश्चात्तिष्ठन्ति श्रा०म०। ज्यशीतिः, एकादशभिश्चाश्लेषादिषु मूलपर्यन्तानि शुद्धानि, वसाही-वैशाखी--स्त्री० । वैशास्त्रमासभाषिन्याममायाम् , पू. नवरं ज्येष्ठानक्षत्रमर्धक्षेत्रमिति चतुर्भिः शतेदव्युत्तरैः शुद्धमिति चत्वारि शतानि व्युत्तराणि शेषाणि तिष्ठन्ति, तान्य र्णिमायां च । जं०७ वक्षः। शराशौ प्रक्षिप्यन्ते जातानि चत्वारि शतानि पञ्चा- वइसिय-वैशिक-पुं० । " अाइदैत्यादौ च" ॥।१। १५१ ॥ शीत्यधिकानि ४८५, तत आगतमश्लेषादिषु मूलपर्यन्तेष्वेका-| ऐतोडावेशोपजीविमि, प्रा०१पाद। पशसु नक्षत्रेषु गतेषु पूर्वाषाढानक्षत्रस्य चतुरुत्तराष्टशतभागानां चतुर्यु शतेषु पञ्चाशीत्यधिकेषु गतेषु धनलग्ने पश्चमो | वइसुहया-वचःशुभता-स्त्री० । वचसः शुभभाषे, तस्याः साव्यतिपातो गत इति, एवं सर्वेष्वपि व्यतिपातेषु लग्नानि प- तानुभावकारणत्वात् । सातानुभवभेदे, स्था०७ ठा०३ उ०। रिभावनीयानि ॥ २६२-३ ॥ ज्यो०१६ पाहु । वइवीरिय-वाग्वीर्य-न० । 'वीरिय'शब्दे वक्ष्यमाणस्वरूपे वा वइसेसिय-वैशेषिक-पुं० । विशेषाख्यातिरिक्तपदार्थाभ्युपगविषयके प्रकर्षे, सूत्र. १ श्रु०८ अ०। न्तरि कणादशिष्ये, वैशेषिकाणां शास्त्रं कणादमुनिना-द्रबइवेभव-वाग्वैभव-न० । विभव एव वैभषम् , प्रज्ञादि व्यगुणकर्मसामान्यावशेषसमवायाः षट् पदार्था इति, षट्प दार्थानङ्गीकृत्य प्रपञ्चितम् । सूत्र०१ श्रु० १ ० १ उ० । त्यात स्वार्थे ऽण विभोर्भावः कर्म चा वैभवम् । वाचा वैभवं अत्र पदार्थविभागध्यवस्थानुपपनेत्याह-नापि वैशेषिकोवाग्वैभवम् । वचनसंपत्प्रकर्षे, वाचा विभोर्भावे च । स्या। नं तस्वमिति, तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवापइसंपायण-वैशम्पायन-पुं०। “वैराऽऽदौ वा” ॥८॥१५२ ॥ याभावास्तत्वमिति। सूत्र०१ श्रु० १२ १०। द्रव्यादीनां वैरादित्वादेतोऽईत्यादेशः । व्यासशिष्ये विशम्पर्ण्यपत्ये, प्रा०।। विवरणं स्वस्थाने। ) ( ' इस्सर ' शब्दे द्वितीयभागे बहसदेव-वैश्वदेव-पुं० । विश्वेभ्यो देवेभ्यो देयो बलिः । ६३६ प्रष्ठे वैशेषिकाभ्युपगतेश्वरखण्डनमकारि।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy