SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ - (७६१). वहरणाम अभिधानराजेन्द्रः।। यहरेय जाति-कि भविस्सद ति, नवरं राया भणा-कुमारस्स वइररयण-वज्ररत्न-न० । वज्राभिधानरत्ने,भ० १५०। महंतो कोऽवि लाभो भविस्सर ति भणिऊण उट्टिओ अत्था | वइररिसि-वैरपि-पुं० । वैराभिधाने मुनिपतौ,पञ्चा०६ विव०। णीयो, सिज्जंसो वि गो नियगभवणं, तत्थ य ओलोयणट्टिी पेच्छति सामि पविसमाणं, सो चिंते-कहिं मया वइरसामि-वैरस्वामिन-पुं० । आर्यवघेति प्रसिद्ध, सिंहगिरिपरिसं नेवत्थं दिट्ठपुव्वं ? जारिसंपपितामहस्स त्ति, जाती- शिष्ये, स्था० ४ ठा० १ उ० । ('अजवहर' शम्ने प्रथमसंभरिता-सो पुत्वभवे भगवो सारही पासि, तत्थ तेण भागे २५६६ पृष्ठे कथोना ।) आर्यसमितसूरिमातुले, कल्प बहरसेणतित्थगरो तित्थयरलिंगेण दिलो त्ति, वारणाभे य २ अधि०८क्षण। पव्वयंते सो अवि अणुपव्वइश्रो, तेण तत्थ सुयं, जहा-एस वइरसार-बज्रसार-न० । कुण्डलद्वीपस्थकुण्डलास्यपर्वतस्य बहरणाभो भरहे पढमतित्थयरो भविस्सइति । श्राव०१०। पूर्वस्यां दिशि स्वनामख्याते कूटे, द्वी। "वहरजंघो नाम राजा (श्राव.] मरिऊण उत्तरकुराए स-वरमरि-वजसरि-०। दशपूर्विणि स्वनामख्याते प्राचार्य, भारिश्रो मिहुणगो जाओ, तो सोहम्मे कप्पे देवो जाश्रो, कल्प०२ अधि०८ क्षण । ततो चहऊण महाविदेहे वासे खिइपइट्टिए णगरे वेजपुत्तो पायाभो (आव०) से इमे चसारि वयंसगा, तं जहा-राय- | " | वइरसेण-वैरसेन-पुं०।ऋषभदेवपूर्वभवजीवे वज्रनाभपितरि, पुत्ते, सेट्टिपुत्ते, अमच्चपुते, सत्थवाहपुत्ते ति, (आव०) सच पूर्वविदेहे-पुण्डरीकिरायां नगर्यो राजा भूत्वा प्रवते पच्छा साहू जाता , अहाउयं पालइत्ता तम्मू जितस्तीर्थकरः सम्जातः । पञ्चा० १६ विव० । प्रा० क० । लागं पंच वि जणा अच्चुए उववरणा , ततो चइऊण प्रा०म० । आ० चू० । ('भी' शब्दे पश्चमभागे इहेव जंबूदीवे पुव्वविदेहे पुक्खलावइविजए पुंडरीगिणीए १२८४ पृष्ठे किश्चिद् वृत्तमस्य ।) ('उसह' शब्दे द्वितीयनयरीए वेरसेणस्स रराणो धारिणीए देवीए उयरे पढमो भागे १९१७ पृष्ट वृत्तम्।) आर्यवज्रसूरिशिष्ये, ग०३ अधि। वारणाभो णाम पुत्तो जाश्रो, जो से वेजपुत्तो चक्कवट्टी (तद्दीक्षोक्ता 'अज्जवइर' शब्द प्रथमभागे २१६ पृष्ठे ।) आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढ त्ति, वइर- अयं पूर्वधर प्राचार्यः वैक्रमीये १६५ संवत्सरे विद्यमान आसेणो पब्वहो, सो य तित्थंकरो जाओ।" श्राव०१०। । सीत् । जे०१०। वइरतुंड-वज्रतुण्ड-त्रि० । वज्रवत्तीक्ष्णतुण्डे, कल्प०१ अधि० वइरसेणमूरि-वज्रसेनमूरि-पुं० । नागपुरीयतपागच्छोद्भवे ६ क्षण । ('बंभी' शब्दे पञ्चमभागे १२८४ पृष्ठे कथा ।) | हेमतिलकसूरिशिष्ये, सीहडमन्त्रिप्रशंसया अलाउद्दीननावहरदंड-वज्रदएड-पुं० । वज्ररत्नमये रूप्यपट्टमध्यवर्तिनि | म्ना दिल्लीपतिनाऽस्मै हारादिक उपहारो दत्तः । जै००। दराडे, जी. ३ प्रति०४ अधि०। वइरागर-वज्राकर-पुं० । वज्रानि रत्नानि तेषामाकरो वजा करः । वज्राख्यरत्नोत्पत्तिस्थाने, औ० । नि० चू०। वइरपडिरूव-वजप्रतिरूप-त्रि० । वज्रसदृशे , भ० ७ श० वइराड-वैराट--न० । मत्स्यदेशराजधान्याम् , प्रशा० १ पद । सूत्रः। “वराडमच्छा" वैराटो देशो मत्स्यराजधानी । बहरपाणि--वज्रपाणि-पुं० । वज्रं पाणौ अस्य वज्रपाणिः ।। अन्ये तु-मत्सदेशो वैराटपुरं नगरमित्याहुः । प्रव० २७५ जी०४ प्रति०२ उ० । करधृतवजे,कल्प०१ अधि०१क्षण। | वहरभूह-वज्रभूति-स्त्री० । भरुकच्छनगरे नरवाहननृपस वइरामय-वज्रमय-त्रि० । वज्रशब्दस्य दीर्घत्वं प्राकृतमये एकदा समवसृते स्वनामख्याते प्राचार्य, व्य० ३ उ०।। त्वात् । वज्ररत्नमये, जी० ३ प्रति०४ अधिक। भ० । श्री० । वइरभृमि-बज्रभूमि-स्त्री० । अङ्गदेशीये नगरीभेदे, यत्र श्रीवी “वहरामया संधी" जं०१ वक्ष० । प्रश्न । रा० । “वइरो नवमं वर्षारात्रं कृतवान् । कल्प०१ अधि०६क्षण । रामया रोमा।" रा०।। वइरमझचंदपडिमा-बज्रमध्यचन्द्रप्रतिमा-स्त्री०। वजेणोपमा | वइरामयपासाणा-वज्रमयपाषाणा--स्त्री० । बज्रमयाः पाषाचन्द्रेण च । वज्रस्येव मध्यं यस्याः सा वज्रमध्या । चन्द्रा- | णाः यासान्ता वज्रमयपाषाणाः । वज्रमयपाषाणे रचितकारा प्रतिमा चन्द्रप्रतिमा । प्रतिमाभेदे, यस्या हि | तटिकायां नद्याम् , जी०३ प्रति०४ अधि० । रा०। कृष्णप्रतिपदि पश्चदश कवलान् भुक्त्वा ततः प्रतिदिन |वहरासण-वज्रासन-न०। प्रधानयोगिप्रतीते आसनविशेष, मेकहाण्या अमावास्यायामेकं शुक्लप्रतिपदि अप्येकमेव ततः मति नियमात दिव्यमानं ममनपटाते। पुनरेकैकवृद्धधा पौर्णमास्यां पञ्चदश भुते, सा तनुमध्यत्वाद् अने० ३ अधि। वज्रमध्या । स्था० २ ठा०२ उ०। (चन्द्रप्रतिमाप्राकृतमधिकृत्य वज्रशब्दस्य पर्यायेण व्याख्यानम् ' पडिमा' शब्दे | वइरित्त-व्यतिरिक्त-त्रि० । तदन्यस्मिन् , प्रा० म० ११०। पञ्चमभागे ३३४ पृष्ठे गतम्।)(“किरहे" (२०) इत्यादि | "वरित्तो णाम जहाभिहियकालाश्रो प्रमो अकालो भवपश्चाशकैकोनविंशतिविवर्णगाथया वज्रमध्याप्रतिपादनम् | ति" । नि० चू० १ उ० । 'चंदायण' शब्दे तृतीयभागे १०६६ पृष्ठे गतम्।) वइरेय-व्यतिरेक-पुं० । अभावे, षो० ३ विव० । साध्याभावे वइरमुद्दा-वज्रमुद्रा-स्त्री० । मान्त्रिकप्रसिद्ध मुद्राविशेषे, साधनाभावरूपे, विशे। उपमानादन्यस्मिन् , प्रतिः। प्रकसजा०१ अधि०१ प्रस्ता। मविपर्यये, पञ्चा० १२ विव०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy