SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ लोगागमणीह अभिधानराजेन्द्रः। खोगुत्तरतत्त. लोगागमणीइ-लोकागमनीति-स्त्री०। लोकन्याये, पञ्चा०९७/ सनमस्कारश्वत्वारिंशलोकोद्योतकरकायोत्सर्गः प्रतिकविव०। मणहेतुगर्भावानेऽस्ति, पारम्पर्येणापि तथैव क्रियत लोगाणुवित्ति-लोकानपत्ति-स्त्री०। लोकचिसाराधनायाम् , इति ॥ २८६ ॥ सेन० ३ उल्ला । दी। लोगुत्तम-लोकोत्तम-पुं० । लोको-भव्यसत्त्वलोकस्तस्य स. लोगायत-लोकायत-न० । प्रत्यक्षेकप्रमाणवादिना जडमात्र- कलकल्याणैकनिबन्धनतया भव्यसत्त्वभावेनोत्तमः लोपदार्थवादिनां बार्हस्पत्यानां शास्त्र, तस्य लोके विस्तीर्णत्वा कोत्तमः । जी०३ प्रति०४ अधि० । रा० । लोकस्य सकलखोकायतं नाम । अनु । सम्म० । दश । कल्याणनिबन्धनतया भव्यत्वभावेनोत्तमः लोकोत्तमः । ध० जोगायतिग-लौकायतिक-पुं०।चार्षाके वृहस्पतिशिष्ये, सू। २ अधि० । लोकस्योत्तमश्चतुस्त्रिंशदबुद्धातिशयाद्यसाधा रणगुणोपपेततया सकलसुरासुरखेचरनिकरनमस्यतया व स०१६०१ १०१ उ०1"पिव खाद च चारुलोचने !, यदतीतं प्रधानो लोकोत्तमः । स०१ सम० । लोकस्य भव्यसमूहस्य घरगात्रि! तन्नते। न हि भीरु गतं निवर्तते, समुदयमात्र चतुर्विशदतिशययुक्तत्वाद्वा उत्तमो लोकोत्तमः, सकलसुरामिदं कलेवरम् ॥१॥" आचा०१७०४ अ०२ उ०। ('पु.] सुरादिवन्द्यमानेषु जिनादिषु, कल्प०१ अधि०१क्षण । भ० । उरीय' शब्दे पञ्चमभागे १५६ पृष्ठे एतन्मतं खण्डितम्) लोकश्रेष्ठे, भाव०४०। प्रा० चूछ । सोगालोगप्पमाण-लोकालोकप्रमाण-न० । लोकालोकयो चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा स्तद्वयक्त्योर्यत्प्रमाणमनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणः । लोकालोकप्रदेशपरिमिते आत्मनि, स्था० | साहू लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो। ५ ठा० ३ उ०। ('पडिकमण' शम्दे पश्चमभागे २७० पृष्ठे चैतद् व्याख्यात म।) तनिक्षेपस्यापि तन्निबन्धनत्वानिश्चयमतभेदादलोगालोगपवंच-लोकालोकमपञ्च-पुंगालोकेचतुर्दशरज्ज्या तिसूक्ष्मबुद्धिगम्यमिति लोकोत्तमः । ल । स्मकेमालोको लोकालोकस्तस्य प्रपञ्चः। पर्याप्तापर्याप्तकसुभगाविद्वन्दविकल्पे, तद्यथा-नारको नारकत्वेनावलोक्यते लोगुत्तमदेव-लोकोत्तमदेव-पुं० । लोकस्य त्रिभुवनान्तर्वतिएकेन्द्रियादिरेकेन्द्रियत्वेनैवं पर्याप्तापर्याप्तकाद्यपि वाच्यम् । जनस्योत्तमा लोकोत्तमाः साधवस्तेषां देव आराध्यः । प्रथ वा-लोकानामुत्तमो लोकोत्तमः, सचासौ देवश्च लोकोत्तमप्राचा०१ श्रु० ३ ० ३ उ०। देवः । जिने, यीतरगे, दर्श०५ तत्व। लोगालोगावलोयणाभोग-लोकालोकावलोकनाभोग-त्रिका लोगुत्तममइ-लोकोत्तममति-स्त्री० । सत्यजनप्रधानबुद्धधाम, लोकालोकयोः समयाप्रसिद्धयोरवलोकनम् आभोग उपयो जिनप्रवचनानुसारिधियाम , पञ्चा० ३ विव०। गोऽस्येति लोकालोकावलोकनाभोगः । लोकालोकमातरि, पो०१५ विव। लोगुत्तरहिह-लोकोत्तरस्थिति-स्त्री०। लोकातीतमर्यादायाम, अष्ट०२३ अष्ट। लोगावाई-लोकापातिन्-त्रि० । लोकचतुर्दशरज्ज्यात्मकः प्रा लोगुत्तरतत्तसंपत्ति-लोकोत्तरतत्त्वसम्प्राप्ति-स्त्री। परमार्थस्य णिगणो वा तत्रापतितुं शीलमस्येति । कोकाकाशमध्यवर्ति लाभे, पो०। नि, प्राचा०१७०१०१०। अधुना लोकोत्तरतत्त्वसंप्राप्तिमाहलोगुजोय-लोकोद्योत-पुं० । लोकप्रकाशे, स्था। एवं सिद्धे धर्मे, सामान्येनेह लिङ्गसंयुक्त । तिहिं ठाणेहिं लौगुज्जोए सिया, तं जहा–अरहंतेहिं नियमेन भवति पुंसां, लोकोत्तरतत्वसंप्राप्तिः ॥१॥ जारमायेहिं अरहंतेसु पव्वयमाणेसु अरहंताणं णाणुप्पाय- एवं सिद्धे धर्मे पूर्वोक्तनीत्या सामान्येन लोकलोकोत्तरामहिमासु। प्रविभागेनेह प्रक्रमे लिङ्गसंयुक्ने-प्रतिपादितनीत्या नियमेनलोकोद्योतो लोकानुभावात् , मनुष्यलोके देवागमाद्वा । नियोगेन भवति-जायते पुंसां-पुरुषाणां लोकोत्तरस्य-लो'णाणुप्पा.' इति । केवलज्ञानोत्पादे देवकृतमहोत्सवेषु । | कोत्तमस्य तत्त्वस्य-परमार्थस्य संप्राप्तिः-लाभ इति । स्था०३ ठा०१ उ०। इयं च यद्पा यस्मिँश्च काले संभवति तदेतदभिधातुमाहलोगोयगर-लोकोद्योतकर-पुं० । लोकप्रकाशकरे, पाक्षिक माद्यं भावारोग्यं, बीजं वैषा परस्य तस्यैव । दिने द्वादशानां चतुर्मासक विंशतः सांवत्सरिकदिने चत्वा अधिकारिणो नियोगा-चरम इयं पुद्गलावते ॥३॥ रिंशतो लोकोद्योतकराणां कायोत्सर्गः क्रियते, तत्किमिति? श्रादौ भवमाद्यं भावारोग्यम्-भावरूपमारोग्यं तच्चेह अनोत्तरम्-पाक्षिकादिदिवसेषु यत्कायोत्सर्गः क्रियते तत्तु सम्यक्त्वं तद्रूपत्वाल्लोकोत्तरतत्त्वसंप्राप्ते/जं चैषा-लोप्रतिक्रमणं कुर्वतां यदतीचारशुद्धिर्नाभूतदतीचारशुद्धिनि कोत्तरतत्त्वसंप्राप्तिः , परस्य-प्रधानस्य तस्यैव-भावारोगमित्तम् , दिनप्रतिबद्धसंख्यानियमे त्वाशाप्रमाणमिति ॥१५३॥ | स्य मोक्षलक्षणस्य रागद्वेषमोहानां तनिमित्तानां च जासेन. ४ उल्ला० । सांवत्सरिकप्रतिक्रमणकायोत्सर्गे च. तिजरामरणादीनां भावरोगरूपत्वात्तदभावरूपत्वाश्च निशेस्वारिंशलोकोद्योतकरान् कथयित्वा तत्प्रान्ते एको नम- यसस्य , अधिकारिणः-क्षीणप्रायसंसारस्य नियोगाजियमेन स्कारो वक्तव्यः पश्चात् कायोत्सर्गः पारणीयः कश्चिदिति चरमे पर्यन्तभववर्तिनि इयम्-प्रस्तुता पुद्गलावर्ते-पुद्गलपबक्ति, कधिच्च-प्रान्ते नमस्कारं वक्तव्यं न ब्रूते, तेन | रावतें समयप्रसिद्धे औदारिकवैक्रियतैजसकार्मणप्राणापाकि प्रमाणमिति प्रश्नः ?, अत्रोत्तरम्-सांवत्सरिकप्रतिक्रमणे | मभाषामनोभिरेतत्परिणामपरिणतसर्बपुद्गलग्रहणरूपे ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy