________________
( ७०६. अभिधान राजेन्द्रः ।
योगसार
ति मिथते, तत्र सुवाधिगमो यथा चक्षुष्यतचित्रकनिपुकस्य रूपसिद्धि, दुरधिगमस्त्वनिपुणस्य, अमधिग मवन्धस्य तत्रानधिगमरूपोऽवस्त्येव सुखाधिगमस्तु विचिकित्साया विषय एव न भवति देशकालस्वभावविमस्तु विचिकित्सागोचरीभवति । तस्मिन् धर्म्माध
काशी या विचिकित्सेति यदि वा विमिच्छ सिसि विशंसः साधयो विदितसंसारस्यभा
परित्यक्त समस्तसङ्गास्तेषां जुगुप्सा - निन्दा अस्मानात् अस्वेदजलमित्यादुर्गन्धिवपुचस्ताचिदति को दोष स्पायरि मासुकेन वारिणा कालनं कुर्वीरखित्यादिगु सातां विचिकित्सां विद्वज्जुगुप्सां वा सम्यगापन्नः -प्राशः आत्मा यस्य स तथा तेन विचिकित्सा समापन्नेनारमना नोपलभते समाधिम् - वित्तस्वास्थ्यं ज्ञानदर्शनचारिजात्मको वा समाधिस्तं न लभते विचिकित्साकलुषिसान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाल्यां बोधि नाथाप्रोति। यथावाप्नोति स गृहस्थो या स्वाद्यतिर्वेति दर्शयितुमाह- सिता:- पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह- एके लकम्मणः सम्यक्त्वं प्रतिपादयन्तमाचार्थमनुगच्छन्तिआचार्यो प्रतिपद्यन्ते, तथा असिता वा गृहवासविमुक्ता वा एके - विचिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति । ते यांमध्ये यदि कधित् कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्म्मविरखः प्रतिपद्येनापीति दर्शयितुमाह-प्राचार्योकं सम्यकत्वमनुगच्छद्भिरिताविरतेः सह संघसंस्तैर्वा पोद्यमानोमनुगच्छन्- अमतिपद्यमानः कथं न निर्वेदं गच्छेद् अनुष्ठा मस्य मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याऽऽचार्यो सम्यक्त्वमेव प्रतिपद्येतेत्यर्थः, यदि वा सितासितैराचायक्रमनुगच्छद्भिरयगण्यमानः सथिरानोद मान्मतिजायतया उपकादिधिरप्रमजितोऽप्यननुगच्छन्अमवधारयन् कथं न निर्विद्येत ?, न निर्वेदं तपः संयमयोर्गनिर्विषमपि भावयेत् यथा-नाई भव्यः स्यांन मे संयतभावो ऽप्यस्तीति, यतः-स्फुटविकटमपि कथितं ना. बगच्छामि एवं च निर्वित्तस्याचार्याः समाधिमाहु:-- थथा मोः साधो मा विषादमयलम्बिष्ठा, भन्यो भवान् यतो भवता सम्यक्त्वमभ्युपगतम्, तच्च न प्रन्थिभेदमृते तदध न भव्यत्वमृत, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः ।
,
किं चार्य विरतिपरिणामी द्वादशकपाययोपशमाद्यम्यतमसद्भावे सति भवति, स च भवताऽपातः तदेवं द नचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनवा - रित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयषितम्, तत्र च अदानरूपं सम्यक्त्वमालम्बनमित्याह
तमेव सच्च नीसकं, जं जिणेहिं पवेइयं । (सू०-१६२ ) यत्र क्वचित्स्वसमयपरसमयज्ञाऽऽचार्याभावात् सूक्ष्मव्यवद्वितातीन्द्रियपदार्थेधूमयसिद्ध र हान्तसम्यगृहेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकिसादिति इदं भावयेत्, यथा-तदेवैकं सत्यम् - अवि
Jain Education International
-
लोगसार
तथम् निःशङ्गमिति भई दुलेग्यत्यन्त सूक्ष्मेध्यतीन्द्रियेषु पसागमप्राप्यप्येवं स्थात्, पत्र वा इत्येवमाकारा - शीतिः-शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्कम्, यकिमपि धर्माधर्म्माकाशपुङ्गलादिप्रवेदितम् कैः ? - जिनैःतीर्थकरे रागद्वेषजयनशीले तरास्यमेवेत्येवम्भूतं श्रद्धानं विधेष सम्यपदार्थावगमेऽपि पुनर्विचिकित्सा कार्येति किं यतेरपि विचिकित्सा स्पाद्येनेदमभिधीयते ? संसारानो मोडोदयातकिय स्थादिति तथा चागमः"मेते! समया यि निम्था कंसामोदणि कम्मं येरैति, हंता अस्थि कह समय विधि केखामोदणिज्जं कम्मं वेयंति !, गोयमा ! तेसु तेसु नारान्तरेसुचरितंतरेसु संकिया कंखिया विइगिच्छासमावचा भेयसमावना कलुससमावन्ना, एवं खलु गोयमा ! समणा वि निम्गंधा कंसामोहसिक येति तस्थातंच 'तमेव सर्व सीस जिद्दि पवेइयं से खूपं भंते वर्ष मयं धारेमाये आसार आराहर भवति, ईता गोवमा! एवं मयं धारेमा आणाय श्राराहप भवति " किं चान्यत् -" बीतरागा हि सर्वज्ञा, मिथ्या न ते कचित्। यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शनम् ॥ १ ॥" इत्यादि ।
सा पुनर्विचिकित्सा प्रविवजिबोर्भवत्यागमापरिकमितमतेः, तत्राप्येतत्पूर्वी भाषयितव्यमित्याह
सहिस्स से समस्स संपव्वयमाणस्स समियं ति ममाणस्स एगया समिया होइ १, समियं ति मममाबस्स एगया असमिया होड़ २ (०१६३+)
,
"
For Private & Personal Use Only
,
श्रद्धा - धम्मैच्छा सा विद्यते यस्यासौ श्रद्धावस्तस्य समनुज्ञस्य - संविग्नविहारिभिर्भाषितस्य संविप्रादिभिर्वा गुरोः प्रवज्याईस्य संप्रजतः सम्यकृयामभ्युपगतो विचिकित्सा शङ्का भवेत् तत्रेतस्य सम्पन्जीयादिपदार्थावधारणाशक्तस्येदमुपदेष्टव्यम्, यथा-तदेव सत्यं निःशङ्कं यजिने प्रवेदितमिति तदेवं प्रवज्यावसरे तदेव सत्यं नि जिनः प्रवेदितमित्येवं वचोपदेशं प्रवर्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यादित्येवंरूपां विचित्र परिणामतां दर्शयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव सत्यं निःशङ्कं पनेिः प्रवेदितमित्येतत्सम्यगित्येव मन्यमानस्य एकदा इति उत्तरकालमपि शाकाविचिकित्सादिरहिततया सम्यगेव भवति न तीर्थकरभाषिते शङ्काद्युत्पद्यत इति १ कस्यचित्तु प्रवज्यानसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गहीतहेतुदृष्टान्तलेशस्य शेयगहनताव्याकुलितमतेः 'एकदे' ति मियात्योदये सम्यगिति भवति तथाहि असो सर्वनयसमूद्राभिप्रायतया अनन्तधर्माध्यासितुसाधनेसति मोहादेकनयाभिप्रायेणैकांशसाधनाय प्रक्रमते, यदि नियं कथमनित्यमनित्यं चेत्कथं नित्यमिति, परस्परपरिहारलक्षयतयाऽनयोरवस्थानात् तथाहि--अतानु पद्मस्थिरैकस्वभावं हि नित्यम् श्रतोऽन्यत्प्रतिक्षणविशरारुरूपमनित्यमित्येवमादिकमसम्यग्भावमुपयाति न पुनर्विवेचयति,
+
·
www.jainelibrary.org