SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ लोगसार रयापनार्थे वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा आरम्भजीवीसावधानुष्ठानवृत्तिः पूर्वोदुःखभाग्भवति । प्रास्तां ता गृहस्थ तीर्थको था. योऽपि संसारापतदेयमवाप्य सम्यक्त्वरणं लब्ध्वाऽपि मोक्षैककारणं विरतिपरिणाम सफलतामनीत्वा कम्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह -- एत्थ वि वाले इत्यादि श्रत्र अस्मिन्नप्यईप्रीतसंयमाभ्युपगमे वालो-रागद्वेषाकुलितः परितप्यमानः परिपश्यमानो या विषयपिपासया रमते के !-पापै कर्म्मभिः, विषयार्थं सावधानुष्ठाने धृतिं विधने, किं कुर्वाण इत्याह-'असर' मित्यादि कामाग्निना पायां कम्भः परिपच्यमानः वायद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छा ज्ञानमत्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपा वेदना अनुभवेदिति । आतां तावन्ये ज्यामध्यभ्युपेत्य केचिद्विषयपिपासातांस्तांस्तार करकायारानाचरन्तीति दर्शयितुमाह- इदमेमेसि मित्यादि, (आचा०) (सूत्रम् ' एगचरिया शब्दे तृतीयभाष्ठे गतम् । ) ( अवस्था चारवक्लव्यतानिर्युक्तिः 'चार' शब्दे दतीयभागे १९७२ पृष्ठे गता । ) " योगसार म 19 -- ( ७४३) अभिधानराजेन्द्रः । रित्येवं स्वात्मनि व्यय स्थापित मद्रासीद्धवानित्यतः प्येकं न प्रमादयेत् न विषादमाद भूयात् । क न प्रमत्तः स्यादित्याह-' जे इमस्स ' इत्यादि. य-इति उपलब्धतस्वः अस्य – अध्यक्षस्य विशेषेण गृह्यते अनेनाटप्रकारं कर्म ततरशरीरविशि बाह्येन्द्रियेति विग्रह: - औदारिकं शरीरं तस्य अयम्-वार्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतध भावीत्येयं यः शीलः सौउन्हेंपी सदाऽप्रमतः स्थादिति । स्वमनीषिकापरिहारार्थमाह- 'एस मग्गे ' इत्यादि, एषः अनन्तरोको मार्गो-मोक्षपथः सर्वैः सर्वयथम्मांरातीयतीरवर्तिभिस्तीकरगणधरैः प्रकर्षेणादी या बेदितः कथितः प्रवेदित इति । न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति, तदाह-' उट्ठिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्मचरणाय क्षणमप्येकं न प्रमादयेत् किं चापरमधिगम्येत्याह-' जाणिन्तु ' इत्यादि, ज्ञात्वा प्राखिनां प्रत्येकं दुःखं तदुपादानं वा कर्म्म तथा प्रत्येकं सातं चमन आहादिया समुत्थितो न प्रमादयेत् न केवल दुःखं कर्म्म वा प्रत्येकम्, तदुपादानभूतोऽध्यवसायोऽपि प्रावेति दर्शवितुमाह- पुढो इत्यादि पृभिन्नः छन्दः - अभिप्रायो येषां ते पृथकछन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे ' ति संसारे संशिलोके वा के ते ? - मानवाः - मनुष्याः उपलक्षणार्थत्वादन्येऽपि संज्ञिनां पृथक संकल्पत्वाश्च तत्कार्यमपि कर्म्म पृथगेव तत्कारणमपि दुःखे नानारूपमिति । कारणमेदे कार्यमेदस्व अवश्यंभाषित्वादितिः अतः पूर्वोक्तं स्मारयन्नाह - पुढो इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवोदतम्. सर्वस्य स्वकृतकर्मफलेश्वरस्यात् नान्यकृतमम्य उपयुक्त इति एतन्मत्या कि कुर्यादित्याद से' इत्यादि सनारमजीवी प्रत्येक सुखदुःखाभ्यवसायी प्राणिनो विविधेकपायैरहिंसन् तथा अनपवदन्-अन्यथैव व्यवस्थितं वस्त्वन्यथा चदपचदन् नापवदन] अनवदन् मृषावादमत्यर्थः पश्य च त्वं तस्यापि प्राकृतत्वादत्वाद्वा सोपः एवं रखमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह-पुडो' इत्यादि सपचमहामतस्यवस्थितः सद्यथाप्रतिज्ञानिर्वहोचतः परीचोपसगैस्तान तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वातसहिष्णुता अनाकुलो विविधेपायैः प्रकारः संसारासा भावनादिभिः प्रेरयेत्, तत्प्रेरणं च सम्यक सहनम्, म तकृतया दुःखासिकात्मानं भावयेदिति यावत् । यो हि सम्परया परान्सहेत सकिंगुणः स्यादित्याहएस समिया परिवार विवाहिए, जे असचा पावेहिं कम्मेहिं उदाहू से आर्यका फुसति इति । (०-१४७+) " " एषः अनन्तरोको परीषाणां प्रणोदकः, समिया सम्पक शमिता वा शमो ऽस्यास्तीति शमी तद्भावः शमिता, पर्यायः - प्रव्रज्या सम्यक शमितया वा पर्यायः - प्रव्रज्याऽस्येति विगृह्य बहुब्रीहिः स सम्यकूपर्यायः शमितापर्यायो वा व्यायातो नाप इति । तदेवं परीषदोष सर्गाभ्यां प्रतिपाच व्याधिसहिष्णुतां प्रतिपादयन्नाह्- 'जे असता' इत्यादि, ये अपाकृतमनतश समणमणिलेकाचनाः समतापचाः , एकचर्याप्रतिपोऽपि सावधानुष्ठानाद्विरतेरभा मुनिरित्युक्तम् इह तु तद्विपर्ययेण यथा मुनिभाव स्यात्तथोच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् श्रावन्ती केयावन्ती लोए भणारंभजीवियो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स भयं खणे ति अन्नेसी एस मग्गे आरिए हिं पवेइए, उट्टिए नो पमायए, जाखितु दुक्खं पत्तेयं सायं पुढो बंदा इह मायवा पुढो दुक्खं पवेश्य से अभिहिंसमाखे अवयमाणे पुट्टो फासे विपन्नए (सू० १४६ ) Jain Education International 19 यावन्तः - केचन लोके - मनुष्यलोके अनारम्भजीविनःआरम्भ:- सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च-" भावाये निक्लेवे, भासुस्सग्गे ठाणगमलाई । सब्बो पमन्तजोगो, समणस्स वि होइ आरम्भो ॥ १ ॥ " तद्विपर्ययेण त्वनारम्मस्तेन जीवितुं शीलं येषामित्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव गृहिषु पुत्रकलत्रखशरीराच धमारम्भप्रवृत्तेच्यनारम्भजीविनो भवन्ति मत भवतिसाबधानुष्ठानम्युनेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवनिर्लेपा एव भवन्ति । यद्येवं ततः किमित्याह-अत्र अस्मिन् सावद्यारम्भे कर्त्तये उपरत चितगात्रो वाऽऽईते धर्मे व्यवस्थितपापारम्भात् किं कुर्यात् सः तत्-सायचानुष्ठानावा कम् कोपयन् पपन सुनिभावं भजत इति । किमभिसन्धाया जोपरतः स्यादित्याह अयं संधी इत्यादि, अविवक्षितकर्मका अव्यकर्मका धातवः, यथा पश्य मृगो धावति, पचमत्राष्यङ्गाक्षीदित्येतक्रियायोगे ऽप्ययं सन्धिरिति प्रथमा कृति, 'अय' मिति प्रत्यक्षगोचरापन प्रार्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्श्रद्धासंवेगलक्षणः सन्धिः - अवसरो मिध्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्म्मविवरलक्षणः सन्धिः, शुभाभ्यवसायसन्धानभूतो वा सन्धि 9 For Private & Personal Use Only ' www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy