SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मग्ग अभिधानराजेन्द्रः। मग्ग हावृतं तच तत्त्वश्रद्धासम्यग्ज्ञानपूर्णाऽऽनन्देहाऽविर्भावपश्चा- दाणं तेऊले। अट्टमासपरिआए बंभलोगाणं लंतगाणं तेसापाऽऽदिक्षयोपशमावस्थागतं च चारित्रमोहपुद्गलेषु उदयः | ऊलेसं बीतीवयंति । एवमासपरिआए महासुकंसहस्सा राणं देवाणं तेऊ । दसमासपरिआए आणय-पाणयारणप्राप्लेषु भुक्नेषु अनुदितेषुविष्कम्भितेषु केषाञ्चित् प्रदेशभोगिता चुयाणं देवाणं तेऊ इक्कारसमासपरिवाए गेविनषिमाणानीतेषु चारित्रगुणविभागानाम् आविर्भावो भवति, तत्र सर्व णं देवाणं तेऊबारसमासपरिआए समय निग्गंथे अणुत्तरोजमन्यसयमस्थाने सर्वाऽऽकाशप्रदेशानन्तगुणतुल्यचारित्रप ववााणं देवाणं तेऊलेसं वीतीवयंति, तेण परं सुक्क सुक्कायप्राग्भावःप्रथमं संयमस्थानम्। ते कित्तिया पपसा,सव्वा भिजाइए भवह । तो पच्छा सिझति० जाव अन्त करेति, ऽऽगासस्समग्गणा होइ।तेतित्तिया परसा,अविभागाश्रो श्र सेवं भंते !।"अस्य टीकायां लेश्याप्रक्रमादिदमाह-"जे इमे" नंतगुणा।।"प्रथम संयमस्थानं सर्वोत्कृष्टदेशविरतिविशुद्धस्था इत्यादि । ये इमे प्रत्यक्षाः "अजसाए ति ," आर्यतयानतः अनन्तगुणविशुद्धं,द्वितीयं संयमस्थानं प्रथमस्थानात् अ पापकर्मबहिर्भूततया , अद्यतया अधुनातनतया , वर्तमामन्ततमे भागे यावन्तः अविभागाः तावन्तः अविभागवृद्धौभ नकालतया इत्यर्थः । 'तेऊलेसंति' तेजोलेश्या सुखाचन्ति,एवं तृतीयम् ,एवं चतुर्थम् एवमनन्तभागवृ ध्या अल सिका, तेजोलेश्या हि प्रशस्तलेश्योपलक्षण , सा चमात्राऽऽकाशक्षेत्रस्य अङ्गलासंख्यभागाऽऽकाशप्रदेशप्रमाणसमानि स्थानानि भवन्ति,इदं प्रथमं कण्डकम् । ततः परम् अ सुखासिकाहेतुरिति कारणे कार्योपचारात् तेजोलेश्याशसंख्यातभागवृद्धिरूपं द्वितीयं कराडकम् । प्रथम संयमस्थानं ब्देन सुखासिका विवक्ष्यते, 'वीतीवयंति' व्यतिवजन्ति प्रथमं कराडकं,चरमसंयमस्थाने तावन्तो विभागाः,तेषाम् असं व्यतिक्रामन्ति । 'असुरिंदजियाणं ति' चमरबलिवर्जिताख्याततमे भागेयावन्तः अविभागास्तावन्तोऽधिकाः क्षयोपश- नां तेण परं' ततः परं, ततः संवत्सरात्परतः, 'सुक्केति' शुक्लो मा भवन्ति, तद् द्वितीये कण्डके प्रथमं संमयस्थानं,ततः - नामाभिन्नवृत्तोऽमत्सरी,कृतज्ञः,सदारम्भी,हितानुबन्धी,निर. संख्येयानि स्थानानि अनन्तभागवृद्धिरूपाणि असंख्यभागप्र- तिचारचरण इत्यन्ये, “सुक्काभिजाति ति"शुकाभिजात्यं परदेशराशिप्रमाणानि द्वितीयं कराडकम्। ततः परम् एकम् असं. मशुक्लमित्यर्थः, अत एवोक्तम् श्राकिश्चन्यं, मुख्यं ब्रह्मातिपर, ख्यातभागवृद्धिरूपं पुनः असंख्येयानि अनन्तभागवृद्धिरूपा सदागमं विशुद्धं सर्वशुक्लमिदं खलु नियमात् , संवत्सरादुर्ध्वम् णि तृतीयं कराडकं,तत एकम् असंख्यातवृद्धिरूपम् पवम् अन एतञ्च श्रमणविशेषमेवाऽऽश्रित्योच्यते, न पुनः सर्व एवंविधो न्तभागान्तरिताकुलासंख्येयभागमात्रम् असंख्यभागवृद्धिरूप भवति, अत्र मासपर्यायेति संयमश्रेणिगतसंयमस्थानानां माम् अकुलासंख्येयभागकराडकमानस्थानरूपं द्वितीय स्थानम्।। साऽऽदिपर्यायगतसंयमभावोल्लबनेन तत्प्रमाणसंयमस्थानोततः संख्यातभागवृद्धिरूपं प्रथम संयमस्थानम् । ततः पुनः नवी मुनिर्ग्राह्य इति । अत्र परम्परासंप्रदायः-जघन्यतः अनन्तभागवृद्धिरूपाणि असंख्येयामि, ततः पुनः एकम् उत्कृष्टं यावत् असंख्येयलोकाऽऽकाशप्रमाणेषु संयमस्थानेषु असंख्यभागवृद्धि रूपं, ततः असंख्येयानि अनन्तभागव- कमाकमवर्तिनिर्ग्रन्थेषु मासतः द्वादशमाससंयमप्रमाणसंद्धिरूपाणि, एवम् अङ्गुलमात्रक्षेत्रासंख्यभागप्रदेशमानक- यमस्थानोलानोपरितने वर्तमानः साधुरीहग्देवतातुल्यं सुएडकेषु गतेषु एक संख्यातभागवृद्धिरूपं स्थानम् , पव- स्वम अतिक्रम्य वर्तते इति शेयम् । उक्तं च-"मासाऽऽदिपर्याय मङ्गलासंख्येयभागतुल्यानि संख्येयभागवृद्धिस्थानानि गता- वृद्धा, द्वादशभिः परं तेजः । प्राप्नोति तत्र चारित्री, सर्वदेवेभ्य नि, एवं संख्यातगुणवृद्धद्यसंख्यातगुणवृद्धधनन्तगुण उत्तमम् ॥ १॥" धर्मविदस्तेजश्चित्सुखलाभक्षणं वृत्ती वृद्धिरूपाणि असंख्येवानि संयमस्थानानि भवन्ति । ततः परं स्थानमसंख्येयगुणसंयमस्थानमानं भवति एकान्तरं इत्येवम् आत्मसुखवृद्धिः आत्मज्ञानमग्नस्य भवति ॥५॥ तानि असंख्येयानि अनन्तभागवृद्धिरूपाणि संयमस्थानानि ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव शक्यते । भवन्ति । सर्वसंयमस्थानसंख्यालोकसमानाःअलोके असंख्येयाऽलोकाऽऽकाशाः काल्प्यन्ते, तावत्प्रदेशराशितुल्यानि संय नोपमेयं प्रियाऽऽश्लेष-नापि तच्चन्दनद्रवैः ॥६॥ मस्थानानि भवन्ति उत्तरोत्तरनिर्मलानि । श्रादितः अनुक्र- ज्ञानमग्नस्येति-ज्ञानमग्नस्य अात्मसुखोपलब्धियुक्तस्य, यत् मसंयमस्थानाऽऽरोही नियमात् शिवपदं लभते प्रथमम् एव शर्म सुखं स्पर्शज्ञानानुभवाऽऽनन्दं तत् वक्त नैव शक्यते, उत्कृष्टमध्यमसंयमस्थानाऽऽरोही नियमात् पतति । एवं प्रथ- अतीन्द्रियत्वात् वागगोचरत्वात् , तद् अध्यात्मसुखं प्रिया मस्थानतः अनुक्रमेण संयमक्षयोपशमी तस्य चारित्रपर्या मनोशेटवनिता तस्या-श्राश्लेषः, आलिङ्गनः, तथा चन्दयनिर्मलत्वेन चारित्रसुखस्वरूपं भगवतीवाक्यम्। पालापश्च नद्रवैः चन्दनविलेपनै!पमीयते । यतः नकचन्दनादिर्ज भगवत्याम्-"जे इमे अजत्ताए समणा निग्गंथा विहरति सुखं वस्तुतःन सुखम् , आत्मसुखभ्रष्टः सुखबुद्ध्या श्रारोपितं, एएण कस्स तेऊलेसं बीतीयंति ? । गोयमा ! मासपरियार समणे निग्गंथे वाणमंतराणं देवाणं तेऊलेसं वीतीवयंति । लोके पुद्गलसंयोगजम् आरोपसुखं, जात्या दुःखमेव । उक्तं दुमासपरिश्राए समणे णिग्गंथे असुरिंदवजिश्राणं भवणवा च विशेषाऽऽवश्यकेसोण तेउलेस वीतीवयंति । एएलं अभिलावणं तिमासपरि “जसोच्चिश्र पच्चक्ख, सोम्म ! सुहं नत्थि दुक्खमेवेदं । आए समणे णिग्गंथे असुरकुमाराणं देवाणं तेऊलेसं वीतीव तप्पडियारविभतं, तो पुण्णफलंति दुक्खं ति ॥ २००५ ॥ यति । चउमासपरिश्राए गहगणणक्वत्ततागरूवाणं जोइसि- विसयसुहं दुक्खं चिय, दुक्खप्पडियारउ त्तिगिच्छि व्य । प्राण तेऊलेसं बीतीवयंति। पंचमासपरिश्राए चंदिमसरिया- सं सुंदरमुवयारो,न उवयारो विणा तच्चं ॥२००६॥ (विशे०) ण जोइसियाणं तेऊलेसं वीतीवयंति । छम्मासपरिश्राए सो- सायाऽसायं दुक्खं, तविरहम्मि य सुहं जो तेणं । हम्मीसाणाणं तेऊले। सत्तमासपरिश्राए सणकुमारमाहि-। देहदिएसु दुक्खं, सुक्खं देहिंदियाभावो ॥२०११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy