SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ लोगविजय अभिधानराजेन्द्रः। लोगविजय दुःखी, एवंभूतश्च सन् किमयामोतीत्याह-'दुषवाण' इत्या- नादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंस वानां शारीरमानसानामावन पौनःपुग्यभवलमनुप-| चकानि, अथवा-शोचत इति यौवनधनमदमोहामिभूतरिवर्तते दुःखावर्तावमग्नो बंभ्रम्यत इत्यर्थः । इतिः परिस माया रत्यर्थः इति परिस- मानसो विरुद्धानि निषेव्य पुनवेयःपरिणामेन मृत्युकालोमाप्तौ वीमीति पूर्ववत् । प्राचा०१ श्रु० २ १०३ उ० । पस्थानेन वा मोहापगमे सति किं मया मन्दमाग्येग पूर्व(भोगसुखवक्रव्यता' भोगसुह' शब्द पञ्चमभागे १६०६ मशेषशिष्टाचीर्णः सुगतिगमनकहेतुगैतिहारपरिधो धम्मों पृष्ठे गता।) ( "जमिणं " इत्यादीनि सूत्राणि 'आरंभ' नाचीर्णः ? इत्येवं शोचत इति । उक्तं च-" भवित्री भूतानां शब्दे द्वितीयभागे ३६५ पृष्ठे गतानि ।) परिणतिमनालोच्य नियतां, पुरा यद्यत् किशिविहितमयम यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेपरिग्रहादात्मानमपसर्पयेदित्युक्तं, तच्च न निदानोच्छेदम वैकं पुंसां व्यथयति जराजीवपुषाम् ॥ १ ॥" तथा स्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां जूरतीत्यादीन्यपि स्वबुद्धया योजनीयानि । उलंचचोच्छेदोऽसुकरः. यत आह " सगुणमपगुण वा कुर्वता कार्यजातं , परिणतिरवधार्या कामा दुरतिकमा, जीवियं दुप्पडिग्रहगं, कामकामी ख यत्नतः पण्डितेन । अतिरभसकतानां , कर्मणामाविपत्तेलु अयं पुरिसे,से सोयइ जूरह तिप्पइ परितप्पद । (सू०६२) भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥” इत्यादि । कामा द्विविधाः-इच्छाकामा, मदनकामाश्च । तनेच्छाका कः पुनरेवं न शोचत इत्याहमा मोहनीयभेदहास्यरत्युवाः , मदनकामा अपि मोह | आययचक्खू लोगविपस्सी, लोगस्स अहो मागं जासह नीयभेदवेदोदयात् प्रादुःष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीय कारणम्, तत्सद्भावे च न कामोच्छेद उड् भागं जाणइ तिरियं भागं जाणइ, गतिए लोए - इत्यतो दुःखेनातिक्रमः-अतिलङ्घनं विनाशो येषां ते णुपरियडमाणे संधि विइत्ता इह मचिएहि, एसबीरे तथा, ततश्चेदमुक्तं मवति-न तत्र प्रमादवता भाव्यम् । न पसंसिए जे बद्धे पडिमोयए, जहा अंतो तहा बाहिं, जहा केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, माहब- बाहिं तहा अंतो, अंतो अंतो पूह देहंतराणि पासइ पुडो* जीवियं 'स्थादि, जीवितम्-आयुष्कं तत् क्षीणं सत् वि सवंताई पंडिए पडिलेहाए । (सू० ६३) 'दुष्पतिबृहणीयं' दुरभाषार्थे, नैव वृद्धि नीयते इति यावस, अथवा--जीवितं-संयमजीवितं तहमतिहणीयम् , प्रायतं-दीर्घमैहिकामुष्मिकापायदर्शि चक्षुः-बानं यस्थ समायतचयुः , कः पुनरित्येवंभूतो भवति ? यः कामाकामानुषक्तजनान्तर्वर्तिमा दुःखेन वृद्धि नीयते दुःखेन नि नेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति , कि प्रत्यूहः संयमः प्रतिपास्यते इति, उकंच-" भागासे गंग च-लोगविपस्सी' लोकं-विषयानुषकावेशातदुःखातिसोउ ब्व, पडिसोउ व्व दुसरो। बाहाहिं चेव गंभीरो,तरित्र शयं तथा त्यकामावाप्तप्रशमसुखं विविधं द्रई शीलमम्वो महोत्रही ॥१॥ बालुगाकपलो चेव, निरासाए हु संजमो। स्येति लोकविदर्शी, अथवा-लोकस्य ऊधिस्तिर्यग्माजषा लोहमया चव, वायव्वा सुदुकरं ॥२॥" स्थादि, गगतिकारणायुकसुखदुःखविशेषान् पश्यतीति , एतदर्शयेन चाभिप्रायेण कामा दुरतिकमा इति प्रागभ्यधायि तम यति-लोगस्स' इत्यादि , लोकस्य-धर्माधर्मास्तिकाभिप्रायमाविष्कुर्ववाह-' कामकामी ' इत्यादि कामान् यावच्छिन्नाकाशखण्डस्याधोभागं जानातीति, स्वरूपतोऽवकामयितुम्--अभिलषितुम् शीलमस्येति कामकामी 'ख गच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोत्पचन्तेऽसुमखः' वाक्यालङ्कारे 'अयम्' इत्यध्यक्षः पुरुषः-जन्तुः, य न्तः यारक तत्र सुखदुःखविपाको भवति तं जानाति , एस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारी बम तिर्यग्भागयोरपि वाच्यम् , यदि वा-लोकविवीरमानसान दुःसविशेषाननुभवतीति दर्शयति- से सो. ति-कामार्थमर्थोपार्जनप्रसक्तं गृडमध्युपपत्र लोकं पश्यथई' त्यादि, स इति-कामकामी ईप्सितस्यार्थस्याप्राप्ती तीति । एतदेव दर्शयितुमाह-'गहिए' इत्यादि, अयं हि तद्वियोगे च स्मृत्यनुषाः शोकस्तमनुभवति, अथवा लोको गृद्धा-अध्युपपत्रः कामानुषते तदुपाये था तबशोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च- बानुपरिवर्तमानो भूयो भूयस्तदेवाचरंस्तजनितेन वाक" गते प्रेमाबन्धे प्रणयबहमाने व गलिते, निवृत्ते सद्भावे मणा संसारचक्रेऽनुपरिवर्तमानः--पर्यटनायतचचुषो गोजन इव जने गच्छति पुरः । तमुत्प्रेच्योत्प्रेक्ष्य प्रियसखि! चरीभवन् कामाभिलाषनिवर्सनाय न प्रभवति ?, यदि गतांस्तांश्च दिवसान्, म जाने को हेतुर्दलति शतधा यन्त्र वा-कामगृद्धान् संसारेऽनुपरिवर्तमानानसुमतः पश्येत्येहृदयम् ? ॥१॥" इत्यादि शोचते, तथा 'जूरए' तिहद- वमुपदेशः, अपि च-'संधिम्' इत्यादि , इह मत्येषु-मनुयेन खिद्यते, तद्यथा-"प्रथमतरमथेदं चिन्तनीयं तवासी-| जेषु यो सानादिको भावसन्धिः, स च मर्येष्वेव सम्पूद्वहुजनदयितेन प्रेम कृत्वा जनेन । हतहदय ! मिराश! गणों भवतीति मर्त्यग्रहणम् । अतस्तं विदित्वा यो विषयकीब ! संतप्यसे कि?, न हि जडगततोये सेतुबन्धाः क्रिय- कषायादीन् परित्यजति स एव धीर इति दर्शयति-'ए न्ते ॥१॥” इत्येवमादि, तथा 'तिप्पई' ति तिपृ ते प्रक्षर- स' इत्यादि, एषः--अनन्तरोक्तः प्रायतचक्षुर्यथावस्थितणार्थो, तेपते--क्षरति सचलति मर्यादातो भ्रश्यति निर्म- लोकविभागस्वभावदर्शी भावसन्धेर्वेसा परित्यक्तविषयतर्षों र्यादो भवतीति यावत् , तथा शारीरमानसैर्दुःखैः पीज्यते- वीरः कर्मविदारणात् प्रशंसितः--स्तुतः विदिततत्त्वैतथा परिः समन्ताहिरन्तश्च तप्यते--परितप्यते, पश्चा- रिति । स एवंभूतः किमपरं करोतीति चेदित्याह-'जे ताप वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् क्वचिद्गते स| बद्धे' इत्यादि यो बद्धान् द्रव्यभावबन्धनेन स्वतो विमुमया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोच-| क्लोऽपरानपि मोचयतीत्येतदेव द्रव्यभाषबन्धनविमोक्षं वा १८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy