SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ लोगपजोयगर अभिधानराजेन्द्र:। लोगपाल तथा, तदभाषे व्यर्थ पालोकः ॥१॥ इति वचनात्, तथाप्यत्र | सपडिदिसिं असंखेजाई जोयणसयसहस्साई भोगाहित्ता लोकम्वनिनोत्कृष्टमतिः भव्यसत्त्वलोक एव गृह्यते तत्रैव | एत्थ णं सक्कस्स देविंदस्स देवरलो सोमस्स महारबो सोमा तत्वतः प्रद्योतकरणशीलत्वोपपत्तेः, अस्ति च चतुर्दशपूर्व नाम रायहाणी पमत्ता,एगं जोयणसयसहस्सं आयामविविदामपि स्वस्थाने महान् दर्शनभेदः, तेषामपि परस्परं पदस्थानपतितत्वश्रवणात् । न चायं सर्वथा प्रकाशाभेदे - क्खंभेणं जंबुद्दीवपमाणेण वेमाणियाणं पमाणस्स भद्धं भिन्नो ोकान्तेनैकस्वभावः तनास्य दर्शनभेदहेतुतेति, नेयव्यं०जाव उवरियलेणं सोलस जोयणसहस्साई आयाम: स हि येन स्वभावेनैकस्य सहकारी ततुल्यमेव दर्शनम- विक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणउए जोय. कुर्वन् तेनैवापरस्य तत्तत्त्वविरोधादिति भावनीयम् , इतरे. णसते किंचि विसेसूणे परिक्खेवणं पसत्ते, पासायाणं चत्तारि तरापेक्षो हि वस्तुस्वभावः , तदायत्ता च फलसिद्धिरिति परिवाडीमो नेयवाओ, सेसा नत्थि । सक्कस्स णं देविंदस्स उत्कृष्टचतुर्दशपूर्वविल्लोकमेवाधिकृत्य प्रद्योतकरा इति लोकप्रद्योतकराः ॥ १४ ॥ प्रद्योत्यं तु सप्तप्रकारं जीवादितत्त्वम् , देवरनो सोमस्स महारनो इमे देवा प्राणाउववायवयणनिसामर्थ्यगम्यमेतत् , तथा शाब्दन्यायात् , अन्यथा अचेतनेषु | इसे चिदंति-तं जहा-सोमकाइयाति वा सोमदेवकाइयाति प्रद्योतनाऽयोगः, प्रद्योतनं प्रद्योत इति भावसाधनस्यासंभवा. वा विज्जुकुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुत, अतो बानयोग्यतैबेह । प्रद्योतनमन्यापेक्षयेति तदेवं | मारीयो बाउकुमारा वाउकुमारीश्रो चंदा सूरा गहाणस्तवेवपि एवमेव वाचकप्रवृत्तिरितिस्थितम् । एतेनस्तवे 'अपुष्कलशब्दः प्रत्यवायाय' इति प्रत्युक्तम् , तत्त्वेनेदशस्या - क्खत्ता तारारूवा जे यावने तहप्पगारा सव्वे ते तब्भपुष्कलत्यायोगादिति । लोकप्रद्योतकराः ॥ १४ ॥ ल। त्तिया तप्पक्खिया तब्भारिया सक्कस्स देविंदस्स देवरलो लोगपरिपूरणा-लोकपरिपूरणा-स्त्री० । ईषत्प्राम्भाराख्यायां सोमस्स महारबो प्राणाउववायवयणनिद्देसे चिट्ठति ॥ पृथिव्याम् , स० १२ सम । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं जाई लोगपाल-लोकपाल-पुं० । शक्रादीनां पूर्वादिदिक्पालेषु सो- इमाई समुप्पअंति, तं जहा-गहदंडाति वा गहसुमादिषु, स्था० ३ ठा० १ उ०। | सलाति वा गहगजियाति वा , एवं गहयुद्धाति वा रायगिहे नगरे जाव पज्जुवासमाणे एवं बयासी-स | गहसिंघाडगाति वा गहावसब्बाइ वा अम्भाति वा अन्मकस्स णं भंते देविंदस्स देवरन्नो कति लोगपाला प- रुक्खाति वा संज्झाइ वा गंधव्वनगराइ वा उकापायाति स्मसा?, गोयमा ! चत्तारि लोगपाला परमत्ता, तं जहा-| वा दिसीदाहाति वा गजियाति वा विज्जुयाति वा पंसुवुसोमे, जमे, वरुणे, वेसमणे । एएसि णं भंते ! चउएहं | डीति वा जूवे त्ति वा जक्खालित्त त्ति वा धूमयाइ वा मलोगपालाणं कति विमाणा पामत्ता ?, गोयमा! चत्तारि हियाइ वा रयुग्घायाइवा चंदोवरागाति वा सूरोवरागाति वा विमाणा पमत्ता, तं जहा-संझप्पभे, वरसिद्दे, सयंजले, चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाइ वा पडिवग्गू । कहिणं भंते ? सक्कस्स देविंदस्स देवरमो सोम-1 सूराति वा इंदधरणूति वा उदगमच्छकपिहसियममोहास्स महारन्नो संझप्पभे णामं महाविमाणे पसत्ते?, गोयमा! पाईणवायाति वा पडीणवाताति वा जाव संवयवाताति जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं इमीसे रयण पा गामदाहाइ पा० जाव सभिवेसदाहाति वा पाणक्खया प्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डे चं जणक्खया घणक्खया कुलक्खया वसणम्भृया भणारिया जे दिमसरियगहगणणक्खत्ततारारूवाणं बहुई जोयणाई०जाव बावने तहप्पगाराण ते सकस्स देविदस्स देवरलो सोमस्स पंच वडिंसया पामत्ता, तं जहा-असोयवडेंसए सत्तवन्नवडिं महारो भएणाया अदिद्वाभसुया प्रमुया भविएणया तेसिं सए चंपयवडिसए चूयवडिंसए मज्झे सोहम्मवडिंसए, तस्स वा सोमकाइयाणं देवाणं, सकस्स णं देविंदस्स देवरमो सोणं सोहम्मवडेंसयस्स महाविमाणस्स पुरच्छिमेणं सोहम्मे मस्स महारबो इमे पाहावच्चा अभिमाया होत्था,तं जहाकप्पे असंखेजाई जोयणाई वीतिवइत्ता एत्थ णं सक इंगालए वियालए लोहियक्खे सणिच्चरे चंदे सरे सुके बुहे स्स देविंदस्स देवरन्नो सोमस्स महरन्नो संझप्पभे नाम | बहस्सती राहू ।। सक्कस्स णं देविंदस्स देवरमा सोमस्स महाविमाणे पत्ते, अद्धतरस जोयणसयसहस्साई भा महारनो सत्तिभागं पलिभोवमं ठिती पपणचा, महावचायामविक्खंभेणं उयालीसं जोयणसयसहस्साईबावन्न भिन्नायाणं देवाणं एगं पलिमोवमं ठिई पएणता, एवं मच सहस्साई अदु य अडयाले जोयणसए किंचि विसे हिड्डीए० जाव महाणुभागे सोमे महाराया । (२०१६५)। साहिए परिक्खेवणं पएणत्ते, जा सूरियाभविमाणस्सवतव्वया सा अपरिसेसा भाणियब्वा जाव अभिसेयो नवरं । 'रायगिहे' इत्यादि, 'घर जोयणाई'इह यावत्करणा दिदं दृश्यम्-'बहूई जोयणसयाई बहू जोयणसहस्साई हर सोमे देवे ।। संझप्पस्सणं महाविमाणस्स अहे सपक्खि | जोयणसयसहस्साई बहूओ जोयणकोडीनो बहुप्रो जोयन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy