SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ युदेश 1या गन (७१५) लोगविह अभिधानराजेन्द्रः। अजीवा जीवसंगृहीताः, मनोभाषादिपुद्गलानां जीवैः सं- | ताव ताव जीया जावर गृहीतत्वात् , श्रथ अजीवा जीवप्रतिष्ठितास्तथा अजीवा। प्पेगा लोगद्वितीजा जीवसंगृहीता इत्येतयोः को भेदः ?, उच्यते, पूर्वस्मिन् वाक्ये श्राधाराधेयभाव उक्तः , उत्तरे तु संग्राह्य संग्राह ता गतिपरिताते नाव ताप, कभाव इति भेदः, यश्च यस्य संग्राह्य तत्तस्याधेयमप्यर्था- ताव जीवाण य पांगला पलितः स्याद् , यथा-अपूपस्य तैलमिस्याधाराधेयभा- लोगडिती ६, सम्वेसु बि वोऽप्युत्तरवाक्य दृश्य इति । तथा जीवाः-कर्मसंगृही पोग्गला लुक्खत्ताते कार ताः, संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात् ये च यद्वशास्ते तत्र प्रतिष्ठिताः, यथा-घटे रूपादय इत्येव नो संचायति बहिता लोगन .. मिहाप्याधाराधेयता दृश्यति । · से जहानामए कह'| पयत्ता १०। (१० ७.४ ति, स यथानामकः-यत्प्रकारनामा, देवदत्तादिनामे- 'दसविहा हांगे 'स्या । । त्यर्थः, अथवा-' से ' इति स' यथा ' इति :- मभिसम्बन्धः--पूर्व नवा ण : टान्तार्थः 'नाम' इति संभावनायाम् 'ए' इति वाक्या नं ते चासंख्येयप्रदेश के लकारे, ‘वत्थि ' ति बस्तिम् दृतिम् ‘ाडोवेर ' त्ति, सैवेहोच्यते इत्येवं सम्बन्ध आटोपयत्-वायुना पूरयेत् , ' उप्पि सियं बंधा ' ति उप-| हितादिचर्चः प्रथमाध्यमस्या रिसितम्-'षिञ् बन्धने' इति वचनात् क्तप्रत्ययस्य च भा. कायात्मकस्य स्धिांत --- वार्थत्वात् कर्मार्थत्वाद्वा बन्धम्-ग्रन्थिमित्यर्थः बध्नाति- णमिति वाक्यालार : करातीत्यर्थः, अथवा-' उपिसि' त्ति उपरि 'त' मिति त्वेत्यर्थः, 'तत्थंच fi : बस्तिम्-' से आउयाए 'ति, सोऽकायस्तस्य-वायुकायस्य सान्तरं निरन्तरं #ri : 3:10 'उम्पि' ति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत त्याजायन्ते-प्रत्युन । आह-उपरितले सर्वोपरीत्यर्थः, यथा-वायुराधागे जलस्य अपिशब्द उत्तरचा : दृष्ट पवमाधाराधेयभावो भवति आकाशधनबातादीनामिति द्वितीया-'जन' नि : 4. भावः । आधाराधेयभावश्च प्रागेव सर्वपदषु व्यजित इति । कालं ‘सरियं नि मन 'अत्थाहमतारमपोरुसियास' ति, अस्ताघम्-अविद्यमान- सर्वमपि : Rasoi स्ताघम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमिवे- क्रियते-बध्य रे. का. त्यर्थः अत एवातारम्-तरीतुमशक्यम् , पाठान्तरेणापारम्-| नमिति द्वितं ॥, गि पारवर्जितं पुरुषः प्रमाणमस्यति पौरुषेयं तत्प्रतिषेधादपौरुषेय. भेदेन निHिai.. म ततः कर्मधारयोऽतस्तत्र, मकारचहालाक्षणिकः, एवं षा' जीवाजीवान जीकामा?, इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः । भ०१श०६ उ०। णां चाव्यवर न.प. लाका श्राव० । स्था। घनं षष्ठी ६,. ..या दसविधा लोगद्विती पसत्ता, तं जहा-जमं जीवा उद्दा-1 लोए तावत ' ना क्षेत्रे लोक. जी . इत्ता उद्दाइत्ता तत्थव तत्थेव भुजो भुजओ पञ्चायति एवं| जीवा ताव ।।। नाप । एगा लोगडिती परमत्ता १, जम्मं जीवाणं सता समियं । लोकः , याकामावति । पावे कम्मे कजति एवप्पेगा लोगद्विती पएणत्ता २ , भावार्थः,' र जम्मं जीवा सया समितं मोहणिजे पावे कम्मे कजति त्रमित्यहमी - आपकीनन । एवप्पेगा लोगद्विती पएणत्ता ३, ण एवंभूतं वा भ- नवमी , स५. लाकार बम ब्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति भ श्लेषाः पाश्चाता-मम: जीवा वा जीवा भविस्संति एवष्पेगा लोगद्विती पएण रुक्षम्यान्तरणेति गम्यत ..... स्त इति भारः.लौकाम्न........ ता ४, ण एवं भूतं वा भव्वं वा भविस्सं वा जं तसा पा रूक्षतया परिणमन्ति, वाम खा बोच्छिजिस्संति थावरा पाणा वोच्छिजिस्संति तसा भवति तया ते पुमला ...। पाणा भविस्संति वा एवप्पेगा लोगद्विती पएणत्ता क्रियम्ते,किं सर्वथा ? ५, ण एवं भूतं वा भव्वं वा भविस्सं वा जं लोगे तेन रूपण क्रियम्लेर अलोगे भविस्सति, अलोगे वा लोगे भविस्सति एव-| परमारवादयः, 'मोसा ल्लोकान्ताद् गमनस प्पेगा लोगद्वित्ती पएणत्ता ६, ण एवं भृतं वा भब्वं वा प्रत्ययविधानादिति ....... मविस्सं वाजं लोए अलोए पविस्सति अलोए वा लो-| कराव्यमिति । स्था १ ए पविस्सति एवप्पेगा लोगद्विती ७, जाव ताव लोगे। अस्थि णं भंते । मार : दिति ।। तियः धनाय । ताब मामि पाः मन्ते मता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy