________________
१ अर्चिः
उत्तरा
८ सुप्रतिष्ठाभ
५चन्द्राभं
४प्रभङ्कर
दक्षिणा
(७१३) लोगंतिय अभिधानराजेन्द्र:।
लोगंधयार इति , तथा तत्परिवारभूतानां तेषामिव भवस्थितिः किं देवत्ताए उववन्नपुवा ?, 'हंते ' त्यादि लिखितमेव, 'केघा विशेषो वा ? इति प्रश्नः अत्रोत्तरम्-सप्ताधिकसप्तशता- वतियं' ति छाम्दसत्वात् कियत्या ' अबाधया ' अन्तरेण दीनां लोकान्तिकानां देवानां शाताधर्मकथाङ्गोक्तः , सा- लोकान्तः प्रक्षप्त इति । भ० ६ श०५ उ०। (अष्टानां कृष्णमानिकादिकः परिवारः प्रत्येक सम्भाव्यते नत्वेकस्य
राजीनामष्टस्ववकाशान्तरषु राजीद्वयमध्यलक्षणेच्यष्टी लोविमानाधिपतेः, तत्प्रतिपादकव्यकशास्त्राक्षरानुप लम्भा- कान्तिकविमानानि तानि च 'कएहराइ' शब्दे तृतीयभागे दिति , तथा परिवारभूतानां देवानां भवस्थितिः पृथगु
२१७ पृष्ठे दर्शितानि ।) तत्स्थापना चेयम्कता नास्तीति लोकान्तिकानामिव सम्भाव्यते , तत्त्वं तु
पूर्वा सर्वविदो विदन्ति इति ॥ ५५ ॥ सेन० १ उल्ला० । लोकान्तिकाः किमेकावतारिण उत नेति ? प्रश्नः, अत्रोत्तरम्लोकान्तिका देवा एकावतारिण एवेत्येकान्तो ज्ञातो नास्तीति ॥ ५२ ॥ सेन०२ उल्ला० । संग्रहण्यन्तर्वाच्यादि
२ अर्चिालिः यु लोकान्तिकदेवानां नव निकाया उत्तमचरित्रे दश निकायाः कथिताः, तत्र किं प्रमाणम् ? इति प्रश्नः, अत्रोत्तरम्-ब
३ वैरोचनं हुग्रन्थेषु तेषां नव निकाया उक्नाः , उत्तमचरित्रे यदि दश तदा मतान्तरमिति नेयम् ॥ १८८ ॥ सेन०२ उल्ला० । लोगंतियविमाण-लोकान्तिकविमान-पुं० । लोकस्य ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः । लोकान्तिका वा देवा
६ सूराभ स्तेषां विमानानीति समासः। सारस्वतादिलोकान्तिकदेवावासविमानेषु, भ०७ श०८ उ०।। लोगंतिगविमाणा णं भंते ! किं पतिट्ठिया पण्णता?,
IHRID गोयमा! वाउपइट्ठिया तदुभयपतिट्ठिया पएणत्ता , एवं |
लोगंधयार-लोकान्धकार-पुं० । लोके अयमेवान्धकारों नेयवं, "विमाणाणं पतिद्वाणं, बाहल्लुञ्चत्तमेव संठाणं"।
नान्योऽस्तीदृश इति लोकान्धकारः । तमस्काये, स्था० ४ बंभलोयवत्तव्वया नेयव्वा । ( जहा जीवाभिगमे देवुद्देस- ठा०२ उ०। ए), जाव हंता गोयमा ! असतिं अदुवा अणंतखुत्तो। तिहिं ठाणेहिं लोगंधयारे सिया, तं जहा-अरिहंतेहिं नो चेव णं देवित्ताए । लोगंतियविमाणेसु णं भंते ! के-| वोच्छिज्जमाणेहिं अरिहंतपन्नत्ते धम्मे वोच्छिजमाणे पुवतियं कालं ठिती पण्णत्ता ?,गोयमा! अट्ठ सागरोवमा- व्वगते वोच्छिन्जमाणे १ । (सू० १३४४) ई ठिती पएणता । लोगंतियविमाणेहिंतो णं भंते ! केव
कण्ठ्या चेयम् , नवरं लोके-क्षेत्रलोके अन्धकारम्-तमो तियं अबाहाए लोगंते पएणत्ते ? , गोयमा ! असंखेजाई लोकान्धकारं स्याद्-भवेत् , द्रव्यतो लोकानुभावाद्भावतो जोयणसहस्साई अबाहाए लोगते पएणत्ते । (सू०२४३+)
वा प्रकाशकस्वभावशानाभावादिति, तद्यथा-अर्हन्ति:
शोकाद्यष्टप्रकारां परमभक्तिपरसुरासुरविसरविरचितां ज' एवं नेयव्वं ' ति पूर्वोक्तप्रश्नोत्तराभिलापेन लोका
न्मान्तरमहालवालविरूढानवद्यवासनाजलाभिषिक्तपुण्यमन्तिकविमानवक्तव्यताजातं नेतव्यम् , तदेव पूर्वोक्तन
हातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलसह दर्शयति- विमाणाण ' मित्यादि गाथार्द्धम् ,
प्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहणं चेत्यईन्तः , तत्र विमानप्रतिष्ठानं दर्शितमेव , बाहल्यं तु विमाननां
उक्तं च-"अरिहंति वंदण-नमं-सणाणि अरिहंति पूयसकाप्रथिवीबाहल्यं तच पश्चविंशतियोजनशतानि, उच्चत्वं तु] रं। सिद्धिगम च अरिहा, अरिहंता तेण खुञ्चति ॥१॥" सप्त योजनशतानि, संस्थानं पुनरेषां नानाविधमनावलिकाप्र- त्ति, तेषु व्यवच्छिद्यमानेषु निर्वाणं गच्छत्सु, तथाऽहत्प्रविष्टत्वात् , पावलिकाप्रविष्टानि हि वृत्तव्यस्रचतुरस्रभेदा- शप्ते धर्मे व्यवच्छिद्यमाने तीर्थव्यवच्छेदकाले , तथा पूत् त्रिसंस्थानान्येव भवन्तीति । 'बंभलोए' इत्यादि, ब्र
र्वाणि दृष्टिवादाङ्गभागभूतानि तेषु गतं- प्रविष्टं तदभ्यह्यलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्य
न्तरीभूतं तत्स्वरूपं यच्छुतं तत्पूर्वगतं तत्र व्यवच्छिद्यमाता सा तेषु नेतव्या-अनुसर्तध्या, कियत् दूरम् ? , इत्यत
ने, इद्द च राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामपाह-जावे' त्यादि, सा चेयं लेशतः- 'लोयंतियवि
न्धकारमात्रं रजस्वलतयेति, यत्पुनर्भगवत्स्वईदादिषु निमाणा ग भंते ! कति वराणा पराणता ?, गोयमा !, तिवराणा
खिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धपराणत्ता लोहिया हालिद्दा सुकिल्ला , एवं पभाए निच्चा
कारं भवति तत्किमद्भुतमिति ? । स्था० ३ ठा०१ उ० । लोया गंधेणं इट्टगंधा एवं इटुफासा एवं सम्वरयणमया
चउहि ठाणेहिं लोगंधगारे सिया, तं जहा-अरहंतेहिं तेसु देवा समचउरंसा अल्लमहुगवन्ना पम्हलेसा । लोयंतियविमाणेसु णं भंते ! सब्वे पाणा.४ पुढविकाइयत्ताए ५% वोच्छिज्जमाणहि अरहंतपस्यले धम्मे वोच्छिजमाणे पु
१७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org