SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ लोक लोक अभिधानराजेन्द्रः। उक्कोसपए य तहा, सम्बजियाणच के बहुया?।१।इति प्रश्नः, अथ गोलकत्ररूपणायाहउत्तरं पुनरत्र उक्कोसपयममोत्तुं, निगोयोगाहणाए सव्वत्तो। थोवा जहएणयपए, जियप्पएसा जिया असंत्रगुणा । निप्फाइजर गोलो, पएसपरिडिहाणीहि ॥ ६॥ उलोसपयपएसा, तो विससाहिया भणिया ॥२॥ उत्कृष्टपद-विवक्षितप्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया अथ जघन्यपदमुत्कृष्टपदं चोच्यते एकस्याः सर्वतः-सर्वासु दिक्षु निगादान्तराणि स्थापयनितत्थ पुण जहन्नपयं, लोगतो जत्थ फासणा तिदिसि । निष्पाद्यते गोलः, कथम् ?, प्रदेशपरिवृद्धिहानिभ्यां-कांश्चित्छदिसिमुक्कोसपयं, समत्तगोलम्मि णरणत्थ ॥३॥ प्रदेशान् विवक्षितावगाहनाया आक्रामद्भिः कांश्चिद्विमुश्चतंत्र-तयोर्जघन्येतरपदयोजघन्यपदं लोकान्ते भवति 'ज-| द्भिरित्यर्थः, एवमेकगोलकनिष्पत्तिः । स्थापना चेयम्-० स्थ'त्ति यत्र गोलके स्पर्शना निगोददेशस्तिसृष्वेव दिक्षु गोलकान्तरकल्पनायाहभवति शेषदिशामलोकेनावृतत्वात् , सा च खण्डगोल तत्तो चिय गोलायो, उक्कोसपयं मुइत्तु जो अन्नो । एव भवतीति भावः 'छहिसिं ' ति यत्र पुनर्गोलके पद होर निगोश्रो तम्मि वि, अन्नो निप्फज्जती गोलो ॥७॥ स्वपिदिषु निगोददेशैः स्पशना भवति तत्रोत्कृष्टपदं भवति तमेवोनलक्षणं गोलकमाश्रित्यान्यो गोलको निष्पद्यते, तच समस्तगोलैः परिपूणगोलके भवति, नान्यत्र, सण्ड कथम् ?, उत्कृस्यपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो गोलके न भवतीत्यर्थः, सम्पूर्णगोलकच लोकमध्य एव | भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति । स्यादिति। तथा च यत्स्यात्तदाहअथ परवचनमाशङ्कमान पाह एवं निगोयमेत्ते, खेत्ते गोलस्स होइ निष्फत्ती । उकोसमसंखगुणं, जहन्नयात्रो पयं हवा किंतु। एवं निप्पज्जंते, लोगे गोला असंखिज्जा ॥८॥ नण तिदिसि फुसणाओ, छदिसि फुसणा भवे दुगुणा || एवम्-उक्लकमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति उत्कर्षम्-उत्कृष्टपदमसंख्यातगुणं जीवप्रदेशापेक्षया जघन्य- निष्पत्तिः, विवक्षितनिगोदावगाहातिरिक्लनिगोददेशानां गोकात्पदादिति गम्यं भवति, किन्तु-कथं तु, न भवतीत्यर्थः, लकान्तरानुप्रवेशात्, एवं च निष्पद्यन्ते लोके गोलका कस्मादेवम् ? इत्याह-ननु-निश्चितम् , अक्षमायां वा असंख्येयाः, असंख्येयत्वात् निगोदावगाहनानाम् , प्रतिनिगो ननुशब्दः, त्रिदिकस्पर्शनायाः सकाशात् पददिकस्पर्शना दावगाहनं च गोलकनिष्पत्तेरिति । भवेद् द्विगुणेति, इह च काकुपाठाडेतुत्वं प्रतीयत इति, अ- अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह तो द्विगुणमेवोत्कृष्टं पदं स्यादसंख्यातगुणं च तदिष्यते, ग्राह्यमुताम्यत् ? इत्यस्यामाशायामाहजघन्यपदाश्रितजीवप्रदेशापेक्षयाऽसंख्यातगुणसर्वजीवेभ्यो यवहारनपण इमं, उक्कोसपया वि एत्तिया चेव । विशेषाधिकजीवप्रदेशोपेतत्वात्तस्येति । इहोत्तरम् जं पुण उक्लोसपयं, नेच्छह य होइ तं वोच्छं ॥ ६॥ थोवा जहन्नयपए, निगोयमित्तावगाहणाफुसणा। व्यवहारनयेन-सामान्येन इदम्-अनन्तरोक्नमुत्कृष्टपदफुसणासंखगुणता, उक्कोसपए असंखगुणा ॥५॥ मुक्तम्, काका चेदमध्येयम्, तेनं नेहेदं प्राह्यमित्यर्थः स्तोका-जीवप्रदेशा जघन्यपदे कस्मात् ?, इत्याह-नि- स्यात् , श्रथ कस्मादेवम् ?, इत्याह-'उक्कोसपया वि एतिगोदमा क्षेत्रेऽवगाहना येषां ते तथा, एकावगाहना इत्य- या चेव ' ति न केवलं गोलका असंख्येयाः उत्कर्षपथः, तरेव यत्स्पर्शनम्-अवगाहनं जघन्यपदस्य तन्निगो दान्यपि परिपूर्णगोलकप्ररूपितानि एतावत्येव-असंख्येदमात्रावगाहनस्पर्शनं तस्मात् , खण्डगोलकनिष्पादकनि यान्येव भवन्ति यस्मात्ततो न नियतमुत्कृष्टपदं किश्चनगोदैस्तस्यासंस्पर्शनादित्यर्थः, भूम्यासन्नापवरककोणान्ति स्यादिति भावः, यत्पुनरुत्कृष्एपदं नैश्चयिकं भवति सोंमप्रदेशसडशो हि जघन्यपदाण्यः प्रदेशः, तं चालोकसम्य त्कर्षयोगाद् यदिह ग्राह्यमित्यर्थः तद्वये। न्धादेकाधगाहना एव निगोदाः स्पृशन्ति; न तु खण्डगो तदेवाहलनिष्पादकाः, तत्र किल जवन्यपदं कल्पनया जीवशतं बायरनिगोयविग्गह-गइयाई जत्थ समहिया अन्ने । स्पृशति, तस्य च प्रत्येक कल्पनयेव प्रदेशलक्षं तत्रावगा गोला हुज सुबहुला, नेच्छर पय तदुक्कोस ॥१०॥ दमित्येवं जघन्यपदे कोटी जीवप्रदेशानामवगाढेत्येवं स्तो वादरनिगोदानां-कन्दादीनां विग्रहगतिकादयो बादरनिगोकास्तत्र जीवप्रदेशा इति । श्रथोत्कृष्टपदजीवप्रदेशपरिमाण- दविग्रहगतिकादयः, आदिशब्दश्चेहाविग्रहगतिकावरोधामुच्यते-'फुसणासंखगुणत्त' ति स्पर्शनायाः-उत्कृष्टपदस्य थः, यत्रोत्कृष्टपदे समधिका अन्ये-सूक्ष्मनिगोदगोलकेपूर्णगोलकनिष्पादकनिगोदैः संस्पर्शनाया यदसंख्यातगुण- भ्योऽपरे गोलका भवेयुः सुबहयो नैश्चयिकपदं तदुत्कर्षम् . त्वं जघन्यपदापेक्षया तत्तथा तस्माद्धेतोरुत्कृष्टपदेऽसंख्या- वादरनिगोदा हि पृथिव्यादिषु पृथिव्यादयश्च स्वस्थानेषु तगुणा जीवप्रदेशा जघन्यपदापेक्षया भवन्ति, उत्कृष्टपदं स्वरूपतो भवन्ति न समनिगोदयत्सर्वत्रत्यतो यत्र कहि सम्पूर्णगोलकनिप्पादकनिगोदेरेकावगाहनैरसंख्येयैः त- चित्ते भवन्ति तदुत्कृष्टपदं ताचिकमिति भावः । थोत्कृष्टपदाविमोचनेनैकैकप्रदेशपरिहानिभिः प्रत्येकमसंख्ये एतदेव दर्शयन्नाहयैरेव स्पृष्टम् , तच्च किल कल्पनया कोटीसहस्रेण जी- इहरा पहुच्च मुहुमा , बहुतुला पायसो सगलगोला। यानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेशलक्षस्यावगाह-| तो वायगइगहणं, कीरइ उक्कोमयपयम्मि॥१२॥ नाजीवप्रदेशानां दशकोटीकोट्यो ऽवगाढाः स्युरित्येवमुक-। । इहर 'त्ति वादरनिगोदाश्रयणं विना सूदननिगोदान पदे तेऽसंख्येयगुगा भावनीया इति । । प्रतीत्य बहुतुल्याः-निगोदसंख्यया समानाः प्रायशः, प्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy