SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ लेहसाना अभिधानराजेन्द्रः। सोउजोय वीरस्य लेखशालाप्रबेशः एतावती विद्या कुत्राधीता, पण्डितोऽपि चिन्तयामास“अथ तं मातापितरौ, विज्ञौ ज्ञात्वाऽष्टवर्षमतिमोहात्। "पाबालकालादपि मामकीनान्, वरममितालङ्कार-रुपनयतो लेखशालायाम् ॥१॥ _ यान संशयान कोऽपि निरासयन्त्र । लग्नदिवसव्यवस्थिति-पुरस्सरं परमहर्षसम्पन्नौ । बिभेद तांस्तान्निखिलान् स एष, प्रौढोत्सवान्महार्धान , वितेनतुर्घनधनव्ययतः॥२॥ वालोऽपि भोः पश्यत चित्रमेतत् ॥१॥" तथाहि किंच--अहो ईदृशस्य विद्याविशारदस्यापि ईरशं गाम्मीगजतुरगसमूहैः स्फारकेयूरहारैः, यम् । अथवा-युक्तमेवेदम् ईरशस्य महात्मनः । कनकघटितमुद्राकुण्डलैः कणाद्यैः। यतःरुचिरतरदुकूलैः पञ्चवर्णैस्तदानी, "गर्जति शरदिन वर्षति, वर्षति वर्षास निःस्खनो मेघः। स्वजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥३॥ नीचो वदति न कुरुते, न वदति साधुः करोत्येव ॥१॥ तथापण्डितयोग्यं नाना, वस्त्रालङ्कारनालिकेरादि। तथाअथ लेखशालिकानां, दानार्थमनेकवस्तूनि ॥४॥ असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । म हि स्वर्णे ध्वनिस्ताहा, याक् कांस्ये प्रजायते ॥२॥ तथाहिपूगीफलशङ्गाटक-खजूरसितोपलास्तथा खण्डा । इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाचचारुकुलीचारुबीजा-द्राक्षादिसुखाशिकावृन्दम् ॥५॥ "मनुष्यमात्रं शिशुरेष षिप्र!, न शङ्कनीयो भवता स्वचिते' सौवर्णरत्नराजत-मिश्राणि च पुस्तकोपकरणानि । विश्वश्रयीनायक एष वीरो,जिनेश्वरोवाङ्मयपारहश्वा॥३॥" कमनीयमीभाजन-लेखनिकापट्टिकादीनि ॥६॥ इत्यादि, श्रीवर्द्धमानस्तुति निर्माय शक्रः स्वस्थानं जगाम। वाग्देवीप्रतिमा -कृतये सौवर्णभूषणं भव्यम् । भगवानपि सकलशातक्षत्रियपरिकलितःस्वगृहमागात्, इति नव्यबहुरत्नखचितं, छात्राणां विविधवस्त्राणि ॥ ७॥" श्रीलेखशालाकरणम् । कल्प०१ अधि०५ तण । इत्यादि समग्रपठनसामग्रीसहितः , कुलवृद्धादिभि-लेहायरिय-लेखाचार्य-पुं० । उपाध्याये, मा० म.१०। स्तीर्थोदकैः स्नपितः , परिहितप्रचुरालङ्कारभासुरः लेहड-देशी-लोष्ठवाचके, दे० ना०७ वर्ग २४ गाथा। शिरोधृतमेघाडम्बरच्छत्रश्चतुरङ्गसैन्यपरिवृतो वाद्यमाना- | लोअ-लोच-पुं०।" क-ग-च-जन्त-द-प-य-बां प्रायोउनेकवादित्रः पण्डितगेहमुपाजगाम । पण्डितोऽपि | भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदक-धौतिकहे- लुक् ।।८।१ । १७७ ॥ इति चकारस्य लुक । प्रा० मयज्ञोपवीतकेसतिलकादिसामनी यावत् करो त्पाटने, सूत्र० १७०५ १०१ उ० । ति तावत् पिप्पलपर्णवत् , गजकर्णवत् , कपटिध्यानवत् , | लोक-पुं० । जगति, “भुअणं जयं च लोप्रो" पाहना नृपतिमानवत् चलाचलसिंहासनः शक्रोऽवधिना शातत-| १०० गाथा। स्वरूपो देवान् इत्थमयादीत्-अहो ! महचित्रम् , यद्भ-लोण-स्त्री०। नालोचन-ना नेत्रे,"घाऽस्यर्थवचनाचा" गवतोऽपि लेखशालायां मोचनम् । ॥८।१॥ ३३ ॥ इति प्राकृते स्त्रीत्वं.या। लोमणा । लोमयतः णाई । प्रा०१ पाद । “साने वन्दनमालिका स मधुरीकारः सुधायाः सच, लोइय-लौकिक-पुं०। लोके भवा, लोके या षिदिता इति ब्राम्याः पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितो। लौकिका अध्यात्मादित्वादिकण् । सूत्र०१७०३१०२० कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपनये, शास्त्राध्यापनमहतोऽपि यदिदं सम्लेखशालाकृते ॥१॥ इतिहासादिकर्तृषु, दश०४०। लोकाचीणे,उत्तामनुका मातुः पुरो मातुलवर्णनं तत् , लङ्कानगया लहरीयकं तत् । सामान्य लोकाश्रये, स्था० ३ ठा० ३ उ०। सू०प्र०।०। तत्प्राभृत लावणमम्बुराशेः,प्रभोः पुरोयद्वचसाविलासा" | लोइयकहा-लौकिककथा-स्त्री०। मसंविग्नलोकसम्बन्धिम्या यतः कथायाम् , प्रश्न०४ संव० द्वार। "अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः॥ अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः॥१॥" ॥१, लोइयमग्ग-लौकिकमार्ग-पुं० । यथाषस्थितशम्दानभित्रइत्यादि वदन् कृतब्राह्मणरुपस्त्वरितं यत्र भगवांस्ति-| मुग्धजनव्यवहारे, अने०१ अधि०।। छति तत्र पण्डितगेहे समाजगाम, श्रागत्य पण्डितयो-लोउजोय-लोकोद्योत-पुं० । लोकप्रकाशे, स्था। ग्ये आसने भगवन्तमुपवेश्य पण्डितमनोगतान संदेहान् | चउहि ठाणेहिं लोउज्जोते सिता,तं जहा-अहंतेहिं जायपपृच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकल माणेहिं अरहंतेहिं पध्वतमाणेहिं अरहताणं गाणुप्पायमहिलोकेषु सर्वाणि उत्तराणि ददौ, ततो जैनेन्द्रं व्याकरणं जज्ञे । मासु अरहंताणं परिनिष्वाणमहिमासु ४। (म०३२४) यतः-- "सको अ तस्समक्खं, भगवन्तं पासणे निवेसित्ता॥ | 'चउही ' स्यादि, सुगमश्चायं, नवरं लोकोचोतचतुर्णपि सहस्स) लक्खणं पुच्छे, वागरणं अवयवा इदं ॥१॥" | स्थानेषु देवागमात् , जन्मादित्रये तु स्वरूपेणापि । स्था। मर्ने जना विस्मयं प्रापुः अहो बालेनापि वर्षमानकुमारेण | डा०३ ३० Jain Education Internati For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy