________________
(६८ ) लेसा अभिधानराजेन्द्रः।
लेसा पुनरपि प्रन्थान्तरतो गतिद्वारमाह
विध एकाशीतिविधो या 'दुसश्रो तेयालो व 'त्ति अत्रापि किएहा नीला काऊ, तिन्नि वि लेस्साउऽहम्मलेसाउ। विधशब्दस्य सम्बन्धात् त्रिचत्वारिंशद्विशतविधो वा लेएयाहि तिहि वि जीवो, दुग्गइं उववजई ॥ ५६ ॥
श्यानां भवति, परिणामः-तत्तद्रपगमनात्मकः, इह च त्रि
विधः ' जघन्यमध्यमोत्कृष्टभेदन नवविधः-यदेषामपि जतेऊ पम्हा सुक्का, तिनि वि एया उ धम्मलेसाउ ।
घन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादिएयाहि तिहि वि जीवो, सुग्गई उववज्जई ॥५७।। प्रयेण गुणना एवं पुनखिकगुणनया सप्तविंशतिविधत्वकृष्णानीलाकापोतास्तिस्रोऽप्येता अधर्मलेश्याः, पापोपा-|
मेकाशीतिविधत्वं त्रिचत्वारिंशदद्विशतविधत्वं च भावनीदानहेतुत्वात् , पाठान्तरतोऽधर्मलेश्या बा, तिसृणामप्य
यम् । श्राह-एवं तारतम्यचिन्तायां कः संख्यानियमः ? , विशुद्धत्वेनाप्रशस्तत्वात् , यद्येवं ततः किमित्याह-एताभिः
उच्यते, एवमेतत् , उपलक्षणं चैतत् , तथा च प्रज्ञाअनन्तरोक्ताभिः 'तिसृभिरपि-कृष्णादिलेश्याभिः जीवः-|
पनायाम्-“कराहलेसा णं भंते ! कतिविधपरिणामं परिणमजन्तुः दुर्गतिम्-नरकतिर्यग्गतिरूपाम् उपपद्यते-प्रानो
ति?, गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं ति, सुव्यत्ययाद्वा दुर्गती उपपद्यते-जायते, संक्लिष्टत्वेन
वा एक्कासीइविहं वा वि तेयालदुसयविहं वा बहुयं वा बहुतत्प्रायोग्यायुष एव तद्वतां बन्धसम्भवादिति भावः । तथा
विहं वा परिणामं परिणमति, एवं जाव सुक्कलेसा" इति तैजसीपमाशुक्लास्तिस्रोऽप्येताः धर्मलेश्याः-प्रधानलेश्याः,
सूत्रार्थः ॥ उक्तः परिणामः । उत्त० ३४ अ०। विशुद्धत्वेनासां धर्महेतुत्वात् , तथा चागमः-"तो लेसा
(१६) च्यादिपरिणतिश्च जीवानां लेश्यावशतो भवतीति श्रो अविसुजानो तो विसुद्धाश्रो तश्रो पसत्थाओ तो
तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेअपसस्थाओ तो संकिलिट्ठाभो तो असंकिलिट्ठाश्रोतो
श्यात्रिस्थानकावतारेण निरूपयन्नाहदुग्गतिगामियानो तो सुगतिगामियाश्रो " । अत एव
गरइयाणं तो लेस्साओ पामत्ताओ, तं .जहा-कण्हएताभिस्तिसृभिः-तैजस्यादिलेश्याभिर्जीवः ' सुगति 'लेस्सा नीललेस्सा काउलेसा १, असुरकुमाराणं तो ति सुगतिम्-देवमनुष्यगतिलक्षणां मुक्ति वोपपद्यते, यद्वा-| लेस्साओ संकिलिट्ठाश्रो परमत्ताओ, तं जहा-कएहलेस्सा प्राग्वत्सुगती उत्पद्यते-जायते, तथाविधायुर्वन्धतः सकलकर्मापगमतश्चेति सूत्रद्वयभावार्थः । उत्त० ३४ अ०।
नीललेस्सा काउलेस्सा २ एवं जाव थणियकुमाराणं (१८) अधुना परिणामद्वारमभिधित्सुराह
११, एवं पुढवीकाइयाणं १२, आउवणस्सइकाइयाण वि कएहलेस्सा णं भंते ! कतिविहं परिणामं परिणमति ?,
१३-१४, तेउकाइयाणं १५, वाउकाइयाणं १६, ईगोयमा ! तिविहं वा नवविहं वा सत्तावीसविहं वा एक्का
दियाणं १७,तेइंदियाणं १८, चरिंदियाण वि १६, तो सीतिविहं वा वि तेयालदुसतविहं वा बहुयं वा बहुविहं वा
लेस्सा जहा णरइयाणं । पंचेंदियतिरिक्खजोणियाणं तो
लेस्साओ संकिलिट्ठाओ परमत्ताओ, तं जहा-कएहलेस्सा परिणामं परिणमइ, एवं जाव सुक्कलेसा । (सू०२२8+)
नीललेसा काउलेसा२०। पंचेंदियतिरिक्खजोणियाणं तो 'कराहलेसा ण' मित्यादि, अत्र ' कइविहं परिणाम' इत्यत्र प्राकृतत्वात् तृतीयार्थे द्वितीया द्रष्टव्या, यथा श्रा-|
लेसाओ असंकिलिट्ठाओ पामत्ताओ, तं जहा-तेउलेस्सा चाराने-"अगणि ( च खलु ) पुट्ठा" इत्यत्र, ततोऽयमर्थः- पम्हलेस्सा सुक्कलेसा, २१, एवं मणुस्साण वि २२, वाकृष्णलेश्या णमिति वाफ्यालङ्कारे भदन्त ! कतिविधेन प-| णमंतराणं जहा-असुरकुमाराणं २३, वेमाणियाणं तो रिणामेन परिणमति ?, भगवानाह- गोयमा ! तिविहं
लेस्साओ पम्मत्ताओ, तं जहा-तेउलेस्सा पम्हलेस्सा सुवा' इत्यादि, इह त्रिविधो-जघन्यमध्यमोत्कृष्टभेदेन नव
कलेस्सा २४ । [सू० १३२] विधो यदेषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया
'नेररयाणं' इत्यादि, दण्डकसूत्रं कण्ठ्यम् , नवरम् । 'नेरइसप्तविंशतिविधत्वम् एकाशीतिविधत्वं त्रिचत्वारिंशद
याणं तो लेस्साओ'त्ति एतासामेव तिसृणां सद्भावादविशेधिकशतद्वयविधत्वं बहुत्वं-बहुविधत्वं भावनीयम् , स
षणो निर्देशः, असुरकुमाराणान्तु चतसृणां सद्भावात् संक्लिष्टा र्वत्र च तृतीयार्थे द्वितीया , ततत्रिविधेन वा परिणामेन
इति विशेषितं चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु-सा न परिणमति नवविधेन वा रत्येवं पदानां योजना कतव्या ।
सक्लिष्टेति पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह'एवं जाव सुक्कलेसा' इति एवं-कृष्णलेश्यागतेन प्र
'एवं पुढवी' इत्यादि पृथिव्यब्बनस्पतिषु देवोत्पादसम्भकारेण नीलादयोऽपि लेश्यास्तावद्वक्तव्याः यावत् शुक्लले
वाच्चतुर्थी तेजोलश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिश्याः । सूत्रपाठस्तु सुगमत्वात् स्वयं परिभावनीयः । प्रशा०
दिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तद१७ पद ४ उ०।
भावाभिर्विशेषण इति, अत पवाह-'तो' इत्यादि, पञ्चेतिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा ।
न्द्रियतिरश्चां मनुष्याणां च षडपीति संक्लिष्टाऽक्लिष्टवि
शेषणतश्चतुःसूत्री नवरं मनुष्यसूत्रेऽतिदेशनोक्त इति व्यदुसओ तेयालो वा, लेसाणं होइ परिणामो ॥२०॥
न्तरसूचे संक्लिष्टा वाच्या अत एवोक्तम् । 'वाणमंतरे' स्यात्रिविधो नवविधो वा ' सत्तावीसइविहिक्कसीओ व ' ति दि। वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य विधशब्दो वाशब्दश्चोभयत्र संबध्यते, ततश्च सप्तविंशति-| सद्भावात् , व्यवच्छेद्याभावेन विशेषणायोगादिति ज्योति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org