SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ (let ) अभिधानराजेन्द्रः। लेसा श्यारूपतया रूपशब्दोऽत्र स्वभावषाची, नीललेश्यास्वमावतयेत्यर्थः भूयो भूयः परिणमतीति योगः । तत्स्वभावश्च त द्वर्गणा (तद्वर्णा ) दिरूपतया भवति, तत आह-तद्वर्णतया सतया तन्यतया तत्स्पर्शतया सर्वत्रापि तच्छब्देन मी. ललेश्यायोग्यानि इष्याणि परामृशन्ति भूयो भूयः - अनेक वारं तिग्मनुष्याणां ततद्भवसंक्रान्ती शेषका वा परि गमते. इदं हि तिर्यग्मनुष्यानधिकृत्य वेदितव्यम् एवं गौतमेन प्रश्ने कृते भगवानाह - 'हंता गोयमा !" इत्यादि, हन्तेत्यनुमतौ अनुमतमेतत् गौतम ! कृष्णलेश्या नीललेश्यां प्राप्येत्यादि, प्राग्वत् । इयमंत्र भावना - यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसंक्रान्ति चिकीर्षु नीलेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्कतस्तानि कृष्णलेश्या योग्यानि द्रव्याणि तथारूपजीयपरिणामलतयं सहकारिकारसमासाद्य भीसलेश्याव्यरूपतया परिणमन्ते पुलानां तथा तथा परिणमनस्वभावत्वात्, ततः स केवलनीललेश्यायोग्यद्रव्यसाचिव्याधीलेश्यापरिगतः सन् काले कृत्या भयासरे समुत्पद्यते। उलं दवाई परिवारता कालं करेइ तल्लेसे उबवज्जइ' इति, तथा स एव तिर्यग्मनुच्यो वा तस्मिय भये वर्तमानो यदा कृष्णस्यापरितो भूत्वा नीललेश्याभावेन परिणमते तदापि कृष्णलेश्यायोग्यानि द्रव्याणि तत्काल गृहीतनीललेश्यायोग्यद्रव्यसम्प तो नीललेश्यायोग्यद्रव्यरूपतया परिणमन्ते, अमुमेवार्थ, दृष्टान्तेन विभावयिषुः प्रथमं प्रश्नसूत्रमाह-' से केलट्टेभंते!' इत्यादि, सुगमम् । भगवानाह - गौतम ! ' से जहानाम खीरे इत्यादि ततः लोकप्रसिद्धं यथानामकं गोक्षीरम् अजाक्षीरं महिषीशीरमित्यादिनामक क्षीरम् 'सि' मिति दे शीवचनाद् दृष्यमेतत्, मथितं तक्रं प्राप्यान्योऽन्यावयवसंस्प " " नाविभाग गत्वा यथा च शुद्ध-मलरहितं समले हि रागः सम्पद्यमानोऽपि न तथारूपो लगति तत उक्तम्-शुद्धं वस्त्रंलम् रज्यते अनेनेति रागः करणे प तं मञ्जिष्ठादिक प्राप्य तद्रूपतया मञ्जिष्ठादिरागइव्यस्वभावतया, एतदेव व्याच-' तद्वतये' त्यादि, सुगमम् । तथा कृष्णलेश्यायोग्यानि इव्याणि नीललेश्यायोग्यानि इव्याणि प्राप्य तपतया परिणमन्ते । इयमत्र भावना यथा क्षीरलक्षणकारणगता रूपादयस्तकरूपादिभावं प्रतिपद्यन्ते यथा वा शुद्धचत्रकारणगता रूपादयो मादिरागद्रव्यरूपादिभाव प्रतिपद्यन्ते तथा कृष्ण लेश्या योग्य द्रव्य रूपकारतारूपा दयो नीललेश्यायोग्यपदार्थ प्रतिपद्यते से ते ट्टेल 'मत्याद्युपसंहारवाक्यं सुगमम्, एवं नीललेश्या कापोलेश्यां प्राप्येत्यादीन्यपि चत्वारि सत्राणि भावनीयानि तदेवंपूर्वस्याः पूर्वस्था लेश्याचा उत्तरामुत्तरां लेश्यां प्रतीत्य पतया परिणमनमुक्तम् इदानीमेकैकस्याः लेश्याया यथायोगं क्रमेण शेष समस्त लेश्या परिणमनमाहसे नू भंते! कहलेखा नीललेस्सं काउलेस्स' मित्यादि याश दोऽत्र सर्वत्राप्यनुशो द्रव्यः, नीलेश्यां वा कापोतलेश्यां वा यावत् शुक्ललेश्यां वा, एकस्या लेश्यायाः परस्परविरुनया युगपदने कलेश्यापरिणामासम्भवात् । शेषाक्षरगafter प्राग्वत् । अत्रैवार्थे रान्तमभिधित्सुरिदमाह *से के ते!" इत्यादि सुगमम् नवरं यथा म १.७१ Jain Education International लेसा " णिक एव तत्तदुपाधिद्रव्यसम्पर्कतस्तद्रूपतया परिणमते तथैव ताम्यपि कृष्णलेश्वायोग्यानि इम्याणि ततीलादिलेश्यायोग्यद्रव्यसम्पर्कस्तत्तद्रूपतया परिणमन्ते इति, तायतनान्तो न तु पुनथा बेद्वर्षमणि स्वस्यरूपमजदानस्तदुपाधिद्रव्यसम्बन्धतस्ततदाकारमात्रभा जितया ततद्रूपतया परिणमते तथैतान्यपि कृष्णलेयायोग्यानि स्वस्वरूपमजहानान्येव द्रव्याणि तत्तत्रीलादिलेश्यायोग्यद्रव्यसम्पर्कतस्ततदाकारमात्रधारितया तत्तपत या परिणमन्ते इत्यनेनांशेन, तिरश्चां मनुष्याणां च लेश्याइय्याणां सामयेन तद्रूपतया परिणामाभ्युपगमात् अयथा-नैरयिकदेव सत्कलेश्याद्रव्याणामिव तिर्यग्मनुष्याणामपि श्वाद्रव्याणां सर्वधा स्वरूपापरित्यागेन बिरकालमवस्थानसम्भावात्, यत उत्कर्षतोऽप्येषामन्तर्मुहूर्त्तलक्षसंस्थितिपरिमाणमन्यत्र तद्विरुध्येत पल्योपमत्रयमणि यावत् उत्कर्षतः स्थितिसंभवात् तदेवं तदन्यलेश्यापचकपरिणाममधिकृत्य कृष्णलेश्याविषयं सूत्रमुक्रम् एवं नीलाविश्याविषयाण्यपि प्रत्येकं तदन्यलेश्याप अपरिसाममधिकृत्य पञ्च सुत्राणि वक्रव्यानि तदेवं तिर्यक्रमष्याणां भवसंक्रान्ती शेषकाले च लेश्याद्रव्यपरिणाम - क्लः । देवनैरयिकसत्कानि तु लेश्याद्रव्याणि श्राभवक्षयमपस्थितानि यत्तदन्यलेश्याव्यसम्पर्कत आकारमात्र तदजैव पश्यते। तत उक्त परिणामलक्षणाधिकारः । (१) अधुना वर्णाधिकारमाहजीमूतनिद्धसंकासा, गवलरिट्ठगसंनिभा । खंजंजणनयणनिभा, किएहलेसा उ वा ॥ ४॥ नीलाsसोगसंकासा, चासपिच्छस मप्पभा | वेरुलियनद्धसंकासा, नीललेसा उवमओ ॥ ५ ॥ अयसीपुप्फसंकासा, कोइलच्छदसंनिभा । पारवयगीवनिभा, काउलेसा उं वो ॥ ६ ॥ हिंगुलुयधाउसंकासा, तरुणाइचसंनिभा । सुपनिभा, तेउलेसा उ वो ॥ ७ ॥ हरियालभेयसंकासा, हलिद्दाभेदसंनिभा । सासकुसुमनिभा, पम्हलेसा उ बओ ॥ ८ ॥ संखंककुंदसंकासा, खीरधारसमप्पभा । रहारसंकासा, मुकलेसा उवाच ॥ ६ ॥ 3 जीमूनि संकास भिं प्राकृतत्वात् स्निग्धवासी सजलत्वेन जीमूतश्व - मेघः स्निग्धजीमूतस्तद्वत्सम्यक् काशते वर्णतः प्रकशत इति स्निग्धजीमूतसङ्काशा तत्सरशीति यावत् तथा गवलं महिष रिष्ठो द्रोणकाकः स एव रिष्ठकः, यद्वा-रिष्ठको नाम फलविशेषस्तत्संनिभा-तच्छायानि सस्नेहाभ्यशकटाक्ष घर्षणोद्धतम्, अञ्जनं च- कज्जलं नयनं- लोचनम्, इह चोपचारातदेकदेशस्तन्मध्यवर्ती कृष्णसारस्तनिभा - तत्समा कृष्णलेश्या, तुः - विशेषणे स च शेषलेश्याभ्यो वर्णकृतं विशेषे द्योतयति । पातुः -- अवधारणे, भिचक्रमध, ततः यद्वा--तुः वर्ण एव-वर्णमेवाश्रित्य न तु रसादीन् एवमुत्तर " For Private & Personal Use Only - www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy