SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ लेव अभिधानराजेन्द्रः। लेवि यदप्युक्तं भवता प्राक् अकृतकल्पभाजने गृहीतं रूपरिजले,कल्प०३ अधिक क्षण। नाभिरेव तावद्यत् प्रविशति भक्तमुच्छिदं भवति, तदपि 'परिफलिग' त्ति सलेपः। बृ०४ उ०। निचू०नालन्दावास्तब्ये स्वनामख्याते दर्शयति गृहपती, 'तत्थ णं नालंदाए बाहिरियाए लेवे नाम गामनंतो संसहूं, जं इच्छसि धोवणं दिणे बिइए । हाई होत्था” तस्यां च लेपो नाम गृहपतिः-कुटुम्बिइत्थ विसुणसु अपंडिया, जहा तयं निच्छए तुच्छं।०६। क आसीत् । (सूत्र०) “से णं लेवे नाम गाहावई ससंसृष्टं मन्यमानो यत् द्वितीये दिने धावनम्-कल्पकरणम् मणोवासए यावि होत्था" स लेपाख्यो गृहपतिः श्रमइच्छसि,अत्राप्यर्थे शृणु-निशमय हे अपरिउत! यथा-तकत् णान्-साधूनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः । त्वदीयं वचनं निश्चये परमार्थत; तुच्छम्-असारम् । सूत्र०२ श्रु०७०। ( पेढालपुत्त' शब्दे पञ्चमभागे १०८१ तदेवाह पृष्ठे वक्तव्यता गता) सर्वत्र प्रत्याख्याने 'अन्नत्थणाभोगेणं' सव्वं पि य संसढुं, नऽथि य संसद्वितेल्लयं किंचि । इत्याद्याकारोचारणं प्रोक्नमस्ति, परं 'पाणस्स लेवेण वा' सव्वं पि य लेवकडं, पाणगजाए कहं सोही॥६०७॥ इत्यादिषु कथं तन्न? इति प्रश्नः । अत्रोत्तरम्-'पाणस्स लेधेयदि गन्धमात्रेणव त्वदुनया नीत्या भक्तमुच्छिष्ट भवति ततः ण वा' इत्यत्र ' अन्नत्थणाभोगेणं' इत्याद्याकारानुश्चारणे सर्वमप्यन्नं जगति संसृष्टम्-उच्छिष्टमेव विद्यते, 'नत्थि' ना हेतुः शास्त्रे रष्टो न स्मरति, षडावश्यकसूत्रमध्येऽपि तद्रस्ति किश्चिदप्यसंसृष्टम् , एवं सर्वमपि भक्तं पानकं च लेपक हित एव पाठो दृश्यत-इति ॥५७॥ सेन० २ उल्ला०। विहततम्-उच्छिष्टं भवति; अतः पानकजातेन कथं शुद्धिर्भविष्यति । पात्रकाणि पुनर्लेपितानि चतुर्मासके विहतानि कल्पन्त न एतदेव भावयति वा? इति प्रश्नः,अनोत्तरम्-पूर्वविहृतपात्रकाणि पुनर्लेपितानि खीरं वच्छुच्छि8, उदगं पि यः, छकच्छमुच्छिटुं। चतुर्मासके विहृतानि कल्पन्त इति ॥७॥ सेन० २ उल्ला० । लेवकप्पिय-लेपकल्पिक-पुं० । लेपसामाचार्यभिक्षे, वृ०। चंदो राहुच्छिट्ठो, पुप्फाणि य महुयरिगणेहिं । साम्प्रतं लेपकल्पिकमाहरंधंतीओ वोट्टि ति, वंजणे खलगुले य तक्कारी । पढियसुयगुणियमगुणिय-धारमधारउवउत्तो परिहरति । संसदमुहा य दव्यं, पियंति जइणो कहं सुज्झे।।१०८॥ आलोयायरियादी, आयरिओं विसोहिकरगो से 1५३७ क्षीरं वत्सोच्छिष्टं वत्सेन स्वमातुः स्तन्यमापिबता संसृष्टम्। तथा-उदकमपि मत्स्यकच्छपोच्छिष्टम् , चन्द्रो गहच्छिष्टः, यस्माद्-झानतः प्रायश्चित्तं तस्माद्येनौधनियुक्तिसूत्रमियं पुष्पाणि मधुकरगणैच्छिष्टानि, तथा-अविरतिका रन्धय वा कल्पपीठिका पठिता स्यात् , श्रुता वा गुणिता-अत्यन्स्यो व्यञ्जनानि-शालनकानि' वोट्टयं' ति किं निष्पन्नानि न्तखभ्यस्तीकृता स्याद् , अगुणिता वा स्याद् , धारिता न वेति परिक्षानार्थम् , खलगुलावपि तच्छाककारिणः-तस्य वा स्याद अधारिता वा; तथापि चेदुपयुक्तः सन् सूत्रोखलादेः, कारिणश्वाक्रिकादयो 'वोट्टयन्ति' संसृष्टमुखाश्चो प्रकारेण लेपं परिहरति-परिभोगयति; स लेपकल्पिकः, च्छिऐन मुखेन यतयो यद् द्रवमापिवन्ति तदपि संसृष्टं तेन तेन च लेपसूत्रेण पठितेनापठितेन वा गुणितेनागुणितेन संसृऐन यस्य भाजनस्य कल्पः क्रियते तत्कथं शुद्धधतीति । वा, धारितेनाधारितेन वा उपयुक्त वा यां विराधनामापद्यते यत एवमतो न गन्धमात्रेणव भक्कमुच्छिष्टं भवतीति स्थितम् । तामाचार्यादेः पुरतः पालोचयन् प्रथमत प्राचार्यस्य, तदअथ कल्पकरणे वितथसामाचारी भावे उपाध्यायादेरपि. आलोचिते च (से) तस्य प्रायश्चिनिष्पन्नं प्रायश्चित्तमाह त्तप्रदानेन विशोधिकारक प्राचार्यः । उक्नो लेपकल्पिकः । एक्किकम्मि उ ठाणे, वितह करितस्स मासियं लहअं। वृ०१ उ०१प्रक० । तिगमासिय तिगपणगा, य होंति कप्पं कुणइ जत्थ । लेवण-लेपन-न० । कुड्यानां कर्दमेन गोयमेन च लेपप्रएकस्मिन् स्थाने वितथा सामाचारी कुर्वाणस्य मासिक | दाने, बृ० १ उ०२ प्रक० । आचा० । नि० चूछ । प्रलेपे, लघुकम् । तद्यथा-असलीढे पात्रके प्रथमं कल्पं करोति, | सूत्र०२ श्रु०१०। संलिख्य वा प्रथमं कल्पं कृत्वा तं नापिबतीति द्वितीयं लेवमेरा-लेपमर्यादा-स्त्री०। नियमितलेपविधाने," लेव (मेकल्पं, पात्रके अप्रक्षिप्य बहिर्निगच्छति, एतेषु त्रिवपि स्था- रा) मायाए संजए" (१ गाथा) दश०५ अ०२ उ० । नेषु मासलघु । तथा-त्रीणि मासिकानि पञ्चकानि च भ-लेववं-लेपवत-त्रि० । सलेप, सूत्र०१ श्रु.२ अ० १ उ०। वन्ति यत्र कल्पं करोति, तद्यथा-न प्रत्युपेक्षिते न प्रमा-लेवाट लेपकत-न० स्निग्धावयवमिश्र, पञ्चा०५विव०। जयति १ , नाप्रत्युपक्षितं प्रमार्जयति २, प्रत्युपेक्षिते न ('लेव' शब्दे लेपकतान्युक्तानि) प्रमार्जयति ३, एतेषु त्रिषु भङ्गेषु प्रत्येकं तपःकालविशे लेवालेव-लेपालेप न० । भोजनभाजनस्य विकृत्या तीपितं मासलघु । चतुर्थभने प्रत्युपेक्षितं प्रमार्जयति च नवरं दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं करोति, १ दुप्पत्युपेक्षितं सुप्रमा मनादिना वा आचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तताजिंतं करोति २ दुष्प्रमार्जितं सुप्रत्युपेक्षितं करोति ३ एतेषु याम् , ध०२ अधिक। "लेवालेवेण गिहत्थसंसट्टेणं" पश्चा० त्रिषु तपःकालविशषितानि पञ्चरात्रिन्दिवानि । सुप्रन्युपेक्षि ५ विव०। तं सुप्रमार्जितमिति चतुर्थो भङ्गः शुद्धः । इति गतं कल्पक-लेवि-लातुम-श्रव्य० । श्रादाने , “तुम एवमणाणहमर्हि रणद्वारम् । वृ०१९०२ प्रक० । श्रोध। ध०। प्रव. नाभे- च " ॥८।४। ४४१. ॥ अनेन तुमः स्थाने वैकल्पिक: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy