SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ लेव अभिधानराजेन्द्रः। अथैनामेव भाष्यकृद्विवृणोति द्वितीयपदेऽपवादाख्ये साधवो बजिकां गता भवेयुः, तत्र भावितकुलेसु पवे सितु, भायणे प्राणयंति सेसाणं । । च पानकं न लब्धमिति कृत्वा यदि मोकेन-प्रस्रवणनाचमन्ति तव्विहकुलाण असई, अपरिभोगादिसु जयंति ।।८६०॥ ततश्चत्वारो गुरवः, शिष्यः प्राह-यदि मोकेनाचमने दोषाभावितकुलानि नाम-येषु पूर्वोक्ताः शङ्कादयो दोषा न स्यु स्ततो रात्रौ स्थानं निषीदनं त्वरवर्तनं चाकुर्वन् संसृष्टपात्रकस्तेषु गत्वा गृहस्थभाजने मण्डल्युपजीविक्षपकभाजने गुरु स्य धारण करोतु । सूरिराह-एवं कुर्वतः संयमात्मविराभाजने वा द्रवं गृहीत्वा स्वकीयभाजनानि धौत्वा शेषाणां धना भवति । ततो गोवरेण-गोमयेन प्राक् तस्य प्रोञ्छनम्भाजनानां धावनार्थ संज्ञाभूमि गतानामाचमनार्थ चापर घर्षणं कृत्वा स्थापनं कर्तव्यम् , ततो द्वितीयदिवसे यदि द्रवं ग्रहीनव्यं तदा धावनं कल्पत्रयप्रदानकं कर्तव्यम् । मपि पानकमानयन्ति । तद्विधानां-भावितकुलानाम् अस यदि न कल्पत्रयं दातव्यम्, ततः, छठे अव्वाई' ति शिष्यः ति-अभावे अपरिभोग्यादिषु यतन्ते । अपरिभोग्यानि नामअत्र वार्यमाणभाजनानि तेषु, आदिग्रहणात्-मण्डल्यनुप प्राह-यद्यधौते पात्रे भक्तं गृह्यते ततो नु तत्र यान्यवयवजीविक्षपकभाजनेषु नन्दीभाजने वा द्रवं गृहीत्वा संसृष्ट द्रव्याणि पर्युषितानि सन्ति तैः षष्ठव्रतमतिचरितं स्यादिति भाजनानां कल्पं कुर्वन्ति,तच्च पानकं पूर्वोत्सिकमेव गृहन्ति । नियुक्तिगाथासंक्षेपार्थः। ननु यदि सौवीरिणीमुद्धृत्य दीयमानं गृह्णन्ति ततः को विस्तरार्थ तु विभणिषुराहदोषः स्याद् ? उच्यते । यतः वइगा अद्धाणे वा, दवअसईए विलंबि सूरे वा । जइ मोएणं धोवइ, सेहत्तह भिक्खगंधाई ।। ८६५ ॥ उव्वत्तं तम्मि वहो, पाणाणं तेण पुष्व उस्सित्तं ।। वजिका-गोकुलं तस्यां कारणगतानामध्वनि वा वहमाअसती वुस्सविणीए, जं पेक्खइ वा असंसत्तं ॥८६१॥ नानां द्रवस्य-पानकस्य असति-अप्राप्तौ विलम्बिनि वा भ'उध्वत्तम्मि' ति प्राकृतस्वात् पुस्त्वनिर्देशः, सौवीरिण्यामु- स्तंगतप्राये सूर्ये यदि पानकं नास्ति ततः कथं कल्पः करद्वर्तमानायां ये तत्र सौवीरगन्धेन कंसारिकादयः प्राणजातीया णीयः, अत्र नोदकः स्वच्छन्दमस्या प्रतिवचनमाह-मोकेमआयाताः सन्ति तेषां वा वाधा भवति,तेन कारणेन पूर्वोत्सि- तदानीं पात्रमाचमनीयम् । आचार्य श्राह-एवं ते स्वच्छन्द तं ग्रहीतव्यम् , अथ नास्ति पूर्वोत्सितं ततस्तस्यासति उ. प्ररूपणां कुर्वाणो यथाछन्दत्वाच्चत्वारो गुरवः प्रायश्चित्तम् । सिश्चनिकया उत्सिम्च्य यतनया गृह्णन्ति, अथ नास्त्युत्सि- मोकेन पात्रकमाचामति तस्यापि चतुर्गुरवः । कुतः? इत्याश्वनिका ततो यत्पार्श्व प्राणिभिरसंसक्तं प्रेक्षन्ते तेनोद्वर्त्य ह-यदि मोकेन धावति तदा शैक्षाणामन्यथाभावोऽपि विगृहभाजनं प्रातिहारिकं याचित्वा तत्र द्रवं गृहीत्वा भाज- परिणमनं भवेत् , विपरिणताच प्रतिगमनादीनि कुर्युः, नानि कल्ययन्ति । द्वितीये च दिवसे भिक्षार्थ पात्रके प्रसारिते सति कायिश्राह च क्याः कथितो गन्धः समायाति , ततो लोकः प्रवचनावर्णगिहिसंति भाणपहिय, कयकप्पा सेसगं दवं घेत्तुं । वादं कुर्यात् , अहो अमीभिरस्थिकापालिका अपि निर्जिता धोमणपियणुस्सट्ठा, अह थोवं गिएहए अन्नं ॥८६२॥ यदेवं पात्रकं प्रस्रवणेनाचामन्तीति। आदिग्रहणन-श्रावकाणां विपरिणामो भवतीत्यादिपरिग्रहः । गृहिसक्तं भाजनं प्रत्युपेक्ष्य यदि निर्जीव भवति तदा सत्र द्रवं गृहीत्वा कृतकल्पाः स्वकीयभाजनानि कल्पयित्वा शेषं अथ भूयः परः प्राहद्रवमन्येषां भाजमानां धावनार्थ भुक्नोत्तरकाल च पानार्थ भणइ जइएस दोसो,तोठिय निसीयण तुअट्ट धरणं वा। मुपलक्षणत्वात् संशाभूमिगमनाथै गृहीत्वा समायान्ति । भाइ तं तु न जुञ्जइ, दु दोस पादे अहाणी य ॥१६॥ अथ तत्र स्तोकमेव द्रवं लब्धं ततो पावता पर्याप्तं भवति भणति परा योष शैक्षः विपरिणामादिक उपजायते ततो तावदन्यदपरेषु गृहेषु गृह्णन्ति मा मोकेनाचामतु परं ग्रहीतेनैव पात्रकेण सकलामपि रात्रि जा मुंजा ता वेला, फिट्ट तो खमगथेरो प्राणे। । 'ठाणि' त्ति ऊर्ध्वस्थितः तिष्ठतु , तथा यदि न शक्नोति तरुणी व नायसीलो, नीयल्लगभावियादीसुं ॥ ८६३ ॥ स्थातुं ततः 'निसीय' ति निपमः पात्रकं धारयतु, तथापि यदि न शक्नोति ततस्त्वग्वर्तनं कुर्वाणस्तिर्यग्निषण्णः सन् धा'जा भुई' ति प्राकृतत्वादेकवचनेन निर्देशः, यावद्वा सा रयतु । सरिराह-भण्यते अत्रोत्तरम्-हे नोदक! तत्तु न युधवो भुञ्जते तावत्पानकस्य वेला फिट्टति-व्यतिक्रामति, ज्यते यद्भवता प्रोक्तम् , कुतः, त्याह-'दु दोसो' त्ति ततः क्षपकः-उपवासिकः स्थविरो वा-वृद्धः अशङ्कनीय द्वौ दोषावत्र भवतः, तद्यथा-आत्मविराधना, संयमविराधइति कल्पकरणार्थमेकाक्यपि ' आणि 'त्ति पानकमानयेत् । ना च । तत्रोर्ध्वस्थितस्योपविष्टस्य वा निद्रया प्रेरितस्य भूमौ तरुणो वा यो सातशीलो हढधर्मा निर्विकारश्च स एका-1 निपततः शिरोहस्तपादाधुपघाते आत्मविराधना , परिणतः क्यपि निजकानां मातृपितृपक्षीयस्वजनानां कुलेषु भावित- सन् षलां कायानामन्यत्र संविराधयेदिति संयमविराधना । कुलेषु वा आदिशब्दाद्-अन्येष्वपि तथाविधकुलेषु प्रविश्य | 'पादे अहाणि'त्ति तदा पात्रं पतितं सद्भज्येत ततो या पात्र. पानकं गृहीयात् । केण विना परिहासिस्तन्निष्पन्नं प्रायश्चित्तम् । अत्रैव कल्पकरणद्वारे विध्यन्तरं बिभणिषुर्धारमाह यत एते दोषा अतोऽयं विधिःबिइयपद मोय गुरुग, ठाणनिसीयणतुयधरणं वा । निद्धमनिद्धं णिद्धं, गोव्वरपुढे ठविति पेहित्ता। गोवरपुंछणठवणा, धोवश छडे य दवाई॥८६४॥ । जह य दवं घेत्तव्वं. बिइयदिणे धोइउं गिराहे ॥ ८६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy