SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ लिंगपुलाग अभिधानराजेन्द्रः। लीलष्ट्रिय ब्धिसंपन्ने, प्रवद्वार । (अस्य व्य. या 'पुलाग 'शध्दे दिद्रव्यलेपो लगति । पिं०। (तच्च न ग्राह्यमिति एसरम पञ्चमभागे १०६० पृष्ठे गता) | शब्दे तृतीयभागे ६५ पृष्ठे गतम्) लिंगपूरखपव्व-लिङ्गपरणए ! मासभाचिनि शैवा-लित्ती-देशी-खणादीनां दोषे, दे० ना०७ वर्ग २२ गाथा। नामाराध्ये शिवलिङ्गघृतक की कल्प। |लित्तसीहकेसर-लिप्तसिंहकेशर-पु. । प्रास्तरणविशेष,का. लिंगभिएण-लिङ्गभिन्न-म०। सूत्रदोषभेदे, यत्र लिङ्गव्यत्य- १ श्रु०१०। यो यथा-इयं स्त्रीति वक्तव्ये अयं स्त्रीति वक्ति। प्रा०म०१० लिथारिय-देशी-खरण्टिते, पिं०1। लिंगमेत्त-लिङ्गमात्र-न । बुद्धौ, द्वा० २० द्वा। लिप्पकम्म-लेप्यकर्मन-न । लेप्यरूपकर्मणि, अनु । लिङ्गविहार-लिङ्गविहार-पुं० । लिलावस्थितस्य बिहारः । लिप्पगहत्थि-लिप्यकहस्तिन-पुं। चित्रकहस्तिनि, आय ५०। स्वलिङ्गपरित्यजनेन विहारे, २०१उ०१ प्रक० । लिम्भ-लिह-धा० । आस्वादे, "म्भो दुह-लिह-ब-हलिगाजाव-लशाली लिकम-साधलिङ्गं तेनाजीव धामुचातः" ॥८।४।२४५ ॥ इति द्विरुको म्भो वा १६ ति, मानादिशून्यस्तेन जीविका कल्पयति । साधुवेषजावान। | स्य चतुका । लिहिजा । लिह्यते । प्रा०४ पाद। स्था० ५ ठा०१ उ०। लिम्प-लिप-धा० । उपदेहे, "ल म्पः "॥८।४।१४ लिंगावसेसमेत्त-लिङ्गावशेषमात्र-न०। मात्रशब्दो लक्षणवा ॥ इति लिपलिम्पादेशः । लिम्पर । लिम्पति । प्रा० । "स्वची; इति प्रवज्यालक्षणे द्रव्यलिङ्गमात्रे, नि० चू० १३ उ० । राणां स्वराः प्रायोऽपभ्रंशे" ॥८।४। ३२६ ॥ लिह । लेह। लिंगि (ण) लिङ्गिन-त्रि०ालिङ्ग-तिरोहितमर्थ गमयतीति लीह । प्रा०४ पाद। लिङ्गं धूमकृतकत्वादिकं तदस्यास्तीति लिङ्गी। साध्येऽनुमे | लिम्ब-निम्ब-पुं०। पिचुमन्दके, “निम्बनापिते ल-एबं का" ये, विशे० । लिङ्ग विद्यतेऽस्यासौ लिङ्गी। साधुवेषवति, ग० ॥८।१ । २३०॥ इति नस्य लः । लिम्बो । निम्बो । प्रा०। २ अघिका नि० चू० । रजोहरणादिसाधुलिङ्गवति, प्रज्ञा० कोमले रा० २० पद। लिवि-लिपि-स्त्री०। अक्षरलेखप्रक्रियायाम, स०१८ सम लिंछ-लिच्छन । कुम्भकारस्यापाके भाण्डपचनस्थाने, स्था०८ ठा० ३ उ०।। पुस्तकादावक्षरविन्यासे, भ० १ श० १ उ० । अष्टादश लिंद-लिद्र-न० । सशैवलपुराणजलवत्स्वादरहिते, प्रश्न. ५ लियः शास्त्रेषु श्रूयन्ते । तद्यथा--" हंसलिवी १ भूय किती २, जक्खी ३ तह रक्खसी य , बोधब्बा । उडी ५ संव० द्वार । गोवराख्यरसविशेषकलिते, जी. ३ प्रति. जवणि ६ तुरुक्की ७, कीरी ८ दविडी य । सिंघवी ४ अधि। थ १० । ॥ १ ॥ मालविणी ११ नडि १२ नागरि १३, लिक-निली-धा० । निलयने, “निलीर्णिली-णिलु- ला. १४ पारसी य १५ बोधव्वा ॥ तह अनि क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः" ॥८। ४ । ५५ ॥| मित्ती य निवी १६, चाणकी १७ मूलदेवी य १८ ॥२॥" इति निपूर्वस्य लोधातोलिकादेशः । लिकर । निलीयते। प्रा०।। विशे० । झा । लेप्यविधौ, स०४५ सम। (एता 'मालिक्खा--लिक्षा-स्त्री० : लघुयूके, जं०२ वक्षः। वालाग्राष्टके | यरिय' शब्दे द्वितीयभागे ३३६ पृष्ठे व्याख्याताः) प्रमाणे अवमानभेदे, ०। जं० "हरिवासरम्मगहेमवगेरन विशी-ने-निपिपरिच्छेद-पुं०लिपिभेरिमाने कलावयाणं पुव्वविदेहाणं मरणूसा अट्ट लग्गा सा एगा लि-| भेदे, कल्प क्खा"भ०६ श०६ उ० । तनोतसि ,दे० ना०७ | लिव्वासण-ल...... । मसामा.... . वर्ग २१ माथा! | लिस-स्वप-धा० । शयने, “स्वपेः कमवस-४... ' लिच्च-लिच्च-वि० । कोमले. प्रा. म... .. ... ...... स्वः स्थाने लिसादेशः । लिसइ । लिच्छ-लिप्स- धाडायाम् . " हस्वात् थ्य-ध- स्वपित। प्रा०पार ra-सानिश्चले"॥८, . । इति प्सस्य छ। -िI: य- देशी-तनूकते, दे० ना० ७ वर्ग २२ गाथा। सीजam mm लिप्सत । प्रा.रा. -लिखत-त्रि० । लेखन्या मृष्टं कुर्वाणे, अनु। लिडिश-देशां. . ना०७ वर्ग २२ गाथा। हिअ-देशी-तना, सुरु . . २८ गाथा। लिन-लिप्त-त्रि० । संमृ, स्था०५ ठा० २ ३० । सर्वत.. लिहिय-लास. -- । नरविन्यासीकृते, कर्म० ४.. (स्था० ३ ठा० १ उ०) पिच्छिलीकृते, सूत्र०२ श्रु०२ अ०॥ उपदिग्धे, प्रशा० २ पद । छगणादिभिः ( कल्प० ३ अधि० | शिल्पविशेषे, कल्प०१ अधि०७ क्षण। क्षण) श्लेपिते,अष्ट०११अष्टमतिकया सवर्तः खरगिटते लोण-लान-त्रि० । गुप्ते, प्राचा०१०३०३उ०। पृ०२ उ०। ग०। प्रचुरकर्मखरण्टिते, उत्त० ८०। सूत्र०। लीलट्ठिय-लीलास्थित-त्रि० । ललिताङ्गनिवेशरूपया लीलप्रव० । वसादिना गर्हितद्रव्येण लिप्ते, पञ्चा। एषणादोष-| या स्थिते, जं. १ वक्षः। " लीलडियसालिभंजिया०" जी. विशेरे, स्था० ३ ठा०४ उ०। प्राचा० । लिप्तं यत्र ध्या-1 ३ प्रति०४अधिक। Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy