SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ लवएसमुद्द अभिधानराजेन्द्रः। लवणसमुद्द भावतत्वात् । ' तया ण' मित्यादि, तदा णमिति वाक्या- | णं अद्धजोयणं अतिरेगं वड्वति वा हायति वा । लवणस्स कार तद्-उदगम् उन्नामिजते' उन्नाम्यत ऊद्धमुणं भंते ! समुदस्स कति णागसाहस्सीओ अभितरियं बेक्षिप्यत इति भावः । 'जया ण' मित्यादि, यदा पुनः 'ण' लं धरति ?, कइ नागसाहस्सीओ बाहिरियं बेलं धरंति ?, मिति पुनरर्थे निपातानामनेकार्थत्वात् तेषां क्षुल्लकपातालानां महापातालानां चाधस्तनमध्यमेषु त्रिभागेषु नो बहव उदारा कइ नागसाहस्सीओ अग्गोदयं धरंति ?, गोयमा ! लववाताः संस्विद्यन्ते इत्यादि प्राग्वत् 'तया ण' मित्यादि तदा णसमुदस्स बायालीसं णागसाहस्सीओ अभितरियं वेलं तदुदकं नोनाम्यते'नोर्जुमुक्षिप्यते उत्क्षेपकाभावात् एतदेव धरंति, बावतरं णागसाहस्सीश्रो बाहिरियं बेलं धरंति, स्पष्टतरमाह-'अन्तराऽवि य ण' मित्यादि , अन्तराअहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये सढि णागसाहस्सीनो अग्गोदयं धरंति, एवमेव सपुव्वाचतुदश्यादिषु तिथिष्वतिरेकेण ते वाताः तथाजगत्स्वाभा वरेणं एगा णागसतसाहस्सी चोवत्तरं च णागसहस्सा व्यादुदीर्यन्ते धातूनामनेकार्थत्यादुत्पद्यन्ते, ततोऽन्तरा- भवंतीति मक्खाया ॥ (सू० १५८) अहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये 'लवणसिहा ण भंते ' इत्यादि, लवणशिस्खा भदन्त ! किचतुर्दश्यदिपु तिथिषु अतिरेकेण तत उदकमुन्नाम्यते । 'अं- यश्चक्रवालविष्कम्भेन ?, कियच्च अतिरेकमतिरेकम्-श्रतराऽवि य ण' मित्यादि, अन्तरा-प्रतिनियतकालवि- तिशयेन अतिशयेन वर्द्धते हीयते वा ?, भगवानाह-गौतम ! भागादन्यत्र ते वाताः नोदीयन्ते-नोत्पद्यन्ते , तदभावात् | लवणशिखा सर्वतश्चक्रवालविष्कम्भतया समा-समप्रमाअन्तरा-प्रतिनियतकालविभागादन्यत्र कालविभागे उद- णा दश योजनसहस्त्राणि विष्कम्भेन चक्रवालरूपतया विके नोनाम्यते उन्नामकाभावात् , तत एवं खलु गौतम! स्तारेण देशोनमर्द्धयोजनम्-गव्यूतद्वयप्रमाणम् अतिरेकलवणसमुदे चतुर्दश्यष्टम्युद्दिष्टपूर्णमासीषु तिथिषु अति- मतिरेकम्-अतिशयेनातिशयेन वर्द्धते हीयते वा , इयरेकमतिरेकम्-अतिशयेनातिशयेन वर्द्धते हीयते वेति ॥ मत्र भावना-लवणसमुद्रे जम्बूद्वीपाद धातकीखण्डद्वीतदेवं चतुर्दश्यादिषु तिथिष्वतिरेकेण जलवृद्धौ कारणमु-| पाच्च प्रत्येकं पञ्चनवति पञ्चनवतियोजनसहस्राणि क्तमिदानीमहोरात्रमध्ये द्विकृत्वोऽतिरेकेण जलवृद्धौ गोतीर्थम्-गोतीर्थ नाम तहागादिष्विव प्रवेशमार्गरूपो कारणमभिधित्सुराह नीचो नीचतरो भूदेशो गोस्तीर्थमिव गोतीर्थमिति ब्युलवणे णं भंते ! समुद्दे तीसाए मुहुत्ताणं कति- त्पत्तेः , मध्यभागावगाहस्तु दशयोजनसहस्रप्रमाणविखुत्तो अतिरेग अतिरेग वड्डति वा हायति वा ? गोयमा ! स्तारः, गोतीर्थ च जम्बूद्वीपवेदिकान्तसमीपे धातकी खण्डवेदिकान्तसमीपे चाङ्गुलासंख्येयभागः-ततः पर लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं अ-| समतलाद् भूभागादारभ्य क्रमेण प्रदेशहान्या तावन्नीचत्वं तिरेगं बढति वा हायति वा ॥ से केणऽटेणं भन्ते ! ए नीचतरत्वं परिभावनीयम् यावत्पश्चनवतियोजनसहस्राणि, वं बुच्चा--लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो पञ्चनवतियोजनसहस्रपर्यन्तेषु समतल भूभागमपेक्षयोण्डअइरेगं अइरेग वड्डइ वा हायइ वा ?, गोयमा ! उड्डम- त्वं योजनसहस्रमेकम् , तथा जम्बूद्वीपवेदिकातो धातकीखतेसु पायालेसु वड्डइ आपूरितेसु पायालेसु हायइ, से ते एडद्वीपवेदिकातश्च ? तत्र समतले भूभागे प्रथमतो जलणऽटेणं गोयमा! लवणे णं समुद्दे तीसाए मुहुत्ताणं दु वृद्धिरगुलसंख्येयभागः, ततः समतलभूभागमेवाधि कृत्य प्रदेशवृद्धथा जलवृद्धिः क्रमेण परिवर्द्धमाना तावत्परिक्खुत्तो अइरेगं अइरेगं वड्डइ वा हायइ वा ।। (मू० १५७) भावनीया यावदुभयतोऽपि पञ्चनवतियोजनसहस्राणि, पञ्च लवणे ण भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्र- नवतियोजनसहस्रपर्यन्ते चोभयतोऽपि समतलभूभागमस्त्रिंशतो मुहूर्तानांमध्ये-अहोरात्रमध्ये इति भावः कतिकरवः | पेय जलवृद्धिः सप्त योजनशतानि, किमुक्तं भवति ?कति वारान् अतिरेकमतिरेकं बर्द्धते हीयते वा ? इति, त- तत्र प्रदेशे समतलभूभागमपेक्ष्यावगाहो योजनसहस्रम्, तदुदेवं (प्रश्न ) भगवानाह-गौतम ! द्विकृत्वोऽतिरेकमतिरेक परि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्यभाग वडतेडीयते वा॥से केणऽटेण' भित्यादि प्रश्नसत्रं सु-| दशयोजनसहस्रविस्तारेऽवगाहो योजनसहनं जलवृद्धिः गमम् , भगवानाह-गीतम! उद्वमत्सु अधस्तनमध्यमत्रि- षोडश योजनसहस्राणि, पातालकलशगतवायुक्षोभे च तेभागगतवातसंक्षोभवशाजलमूर्द्धमुत्क्षिपत्सु पातालेषु-पा- | पामुपर्यहोरात्रमध्ये द्वौ वारौ किञ्चिन्न्यूने द्वे गव्यूते उदकतालकलशेषु महत्सु लघुषु च बर्द्धते आपूर्यमाणेषु-| मतिरेकेण वर्द्धते पातालकलशगतवायूपशान्तौ च हीयते, परिसंस्थिते पवने भूयो जलेन ध्रियमाणेषु पातालेषु- उक्तञ्चपातालकलशेष महन्सु लघुषु च हीयते । से एएणऽटेण' | "पंचाणउयसहस्से, गोतित्थं उभयतोऽवि लषणस्स । मित्यादि उपसंहारवाक्यम् ॥ जोयणसयाणि सत्त उ, दगपरिघुवीऽवि उभयोऽपि ॥१॥ (२१) अधुना लवणशिखावक्तव्यतामाह दस जोयणसाहस्सा, लवणसिहा चकवालतो रुंदा। लवणसिहाण भंते केवतियं चकवालविक्खंभेणं केवतियं सोलससहस्स उच्चा, सहस्समेगं च श्रोगाढा ॥२॥ अगं अइरेगं वड्डति वा हायति वा?, गोयमा! लवणसि देसूणमद्धजोयण-लवणसिहोरि दुग दुवे कालो। श्रइरेग घहरेगं, परिवडद हायए वाऽवि ॥३॥" हाए णं दम जोयणसहस्साई चक्कवालविक्खंभेणं देसू- सम्प्रति वेलन्धरवक्तव्यतामाह-- लवणस्स गां भत्ते' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy