SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ लवणममुद्द अभिधानराजेन्द्रः। लवणसमुह कृत्वा सभायाः सुधर्माया दक्षिणद्वारे, समागत्यार्च निकां पक्खालेति पक्खालेत्ता आयंते चोक्खे परमसुइभृए णंपूर्ववत्करोति , ततो दक्षिणद्वारे विनिर्गच्छति , इत ऊध्वं यथेव सिद्धायतनानिष्क्रामतो दक्षिणद्वारादिका दापुक्खरिणीओ पच्चुत्तरत्ति पच्चुत्तरित्ता जेणेव सभा दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तर सुधम्मा तेणेव पहारेत्थगमणाए । तए णं से विजये नन्दापुष्करिणीप्रभृतिका उत्तरान्ता , ततो द्वितीयं वारं देवे चउहि सामाणियदेवसाहस्सीहिं० जाव सोलसहि निष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च- आयरक्खदेवसाहस्सीहिं सब्बिड्डीए०जाव निग्धोसनाइयरनिका वक्तव्या, तथैव सुधर्मायाः सभाया अप्यन्यूनातिरिक्ता। वेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति उवागच्छिद्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वोपपातस त्ता सभं सुधम्म पुरथिमिल्लेणं दारणं अणुपविसति अणुभां पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देव पविसित्ता जेणेव मणिपेढिया तेणेव उवागच्छति उवागच्छिशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्चनिका विदधाति ततो दक्षिणद्वारेण समागत्य तस्यार्च निकां कुरुते, ता सीहासणवरगते पुरत्थाभिमुहे समिसम्मे। [ सू० १४२] अत ऊर्ध्वमंत्रापि सिद्धायतनवक्षिणद्वारादिका पूर्वनन्दापु 'खिप्पामेवे' त्यादि सुगम यावत् 'एयमाणत्तियं पञ्चकरिणीपर्यवसानाऽर्चनिका वक्तव्या। ततः पूर्वनन्दापुष्क प्पिणंति' नवरं शृङ्गाटकं-त्रिकोणं स्थानं त्रिकम्-यत्र रिणीतोऽपक्रम्य इदे समागत्य पूर्ववत्तोरणाचनिकां करोति, रथ्यात्रयं मिलति चतुष्कम्-चतुष्पथयुक्तं चत्वरम्-बहुरकृत्वा पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपी. थ्यापातस्थानं चतुर्मुखम्-यस्माश्चतसृष्वपि दिक्षु पन्थानो ठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य निस्सरन्ति महापथो-राजपथः शेषः सामान्यः पन्थाः प्राव पूर्ववदर्चनिका क्रमेण करोति, तदनन्तरमत्रापिसिद्धायत कार:-प्रतीतः अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वामवहक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽचेनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसा राणि-प्रासादादीनां गोपुराणि प्राकारद्वाराणि तोरणानियसभां प्रविशति प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृज्यो द्वारादिसम्बन्धीनि, आगत्य रमन्तेऽत्र माधवीलतागृहादिषु दकधारयाऽभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरर्चयि दम्पत्य इति स श्रारामः, पुष्पादिसद्धक्षसङ्कलमुत्सवादी बत्वा पुष्पाधारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठि हुजनोपभोग्यमुद्यान, सामान्यवृक्षवृन्दं नगरासन्न काननं, न गरविप्रकृष्टं वनम् ,एकानेकजातीयोत्तमवृक्षसमूहो यनषएडः, कायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणार्च निकां करोति , तदनन्तग्मत्रापि सिद्धायतनवद्दक्षिणद्वारादिका एकजातीयोत्तमवृक्षसमूहो वनराजी । 'तए ण' मित्यादि, पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः ततः स विजयो देवो बलिपीठे बलिविसर्जनं करोति, कृत्वा पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्य च यत्रैवोत्तरनन्दापुष्करिणी तत्रोपागच्छति, उपागत्योत्तदेशभागे पूर्ववदर्च निकां करोति, कृत्वा चोत्तरपूर्वस्यां रपूर्वा नन्दा पुष्करिणी प्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रनन्दापुष्करिण्यां समागत्य तस्यास्तोरणेषु पूर्ववदर्च निका विशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण प्रत्यवरो. हति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्ककृत्वाऽऽभियोगिकान देवान् शब्दयति , शब्दयित्वा एवम रिणीतः प्रत्यत्तरति, प्रत्युत्तीर्य चतुर्भिः सामानिकसहस्रयादीत् श्चतसृभिरग्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्भिः खिप्पामेव भो देवाणुप्पिया ! विजयाए रायहाणीए सिं सप्तभिरनीकैः सप्तभिरनीकाधिपतिमिः षोडशभिरात्मरक्षघाडगेसु य तिएसु य चउक्केसु य चञ्चरेसु य चतुम्मुहेसु | देवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देय महापहपहेसु य पासाएसु य पागारेसु य अट्टालएसु | वैर्देवाभिश्च सार्द्ध संपरिवृतः सर्वर्या यावद् दुन्दुभिनि?य चरियासु य दारेसु य गोपुरेसु य तोरणेसु य वावीसु य | षनादितरवेण विजयाया राजधान्या मध्यं मध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभां सुधर्मा पूर्वपुक्खरिणीसु य जाव बिलपंतिगासु य आरामेसु य द्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यौव उजाणेमु य काणणेसु य वणेसु य वणसंडेसु य वण- सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूराईसु य अचणियं करेह करेत्ता ममेयमाणत्तियं खिप्पा-- र्वाभिमुखः सन्निषण्णः। मेव पञ्चप्पिणह । तए णं ते आभिनोगिया देवा विज | (१७) श्रथ विजयदेवस्य तन्नहिषीणां च निषीदनादि प्रतिपादयन्नाहएणं देवेणं एवं वुत्ता समाणा ०जाव हट्टतुट्ठा विणएणं तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहपडिसणेति पडिसुणेतित्ता विजयाए रायहाणीए सिंघाडगेसु सीमो अबरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं पत्तेयं पत्तेयं य जाव अञ्चणियं करेति करेत्ता जेणेव विजए देवे तेणेव | पुषणत्थेसु भद्दासणेसु णिसीयंति । तए णं तस्स विजउवागच्छन्ति उवागच्छित्ता एयमाणत्तियं पञ्चप्पिणंति ।। यस्स देवस्स चत्तारि अग्गमहिसीनो पुरस्थिमेणं पत्तेयं तए णं से विजए देवेतसि णं आमिश्रोगिाणं देवाणं पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीयंति । तए णं तस्स अंतिए एयमढे सोचा णिसम्म हट्ठतुट्ट चित्तमाणंदिय०जाव विजयस्स देवस्स दाहिणपुरत्थिमेणं अभितरियाए परिहयहियए जेणेव णंदापुक्खरिणी तेणेव उवागच्छति | साए अट्ठदेवसाहस्सीओ पत्तेयं पत्तयं. जाव णिसीयंति । उवागच्छित्ता पुरस्थिमिलेणं तोरणेणं जाव हत्थपायं| एवं दक्षिणेणं मज्झिमियाए परिसाए दस देवसाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy