SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ( ६३६ ) अभिधानराजेन्द्रः । लवण समुद्द मुहमंडवस्स उत्तरिल्ला गं खंभपंती तेणेव उवागच्छ उवागच्छित्ता लोमहत्थगं परा० सालभंजियाओ दिव्वाए उदगधाराए सरसेणं गोसीसचंदणेणं पुप्फारुहणं० जाव असतोसत्त० कयग्गाह० धूवं दलयति जैव मंडवस पुरथिमिल्ले दारे तं चैव सव्वं भाणियव्वं० जाव दारस्स चणिया, जेणेव दाहि शिल्ले दारे तं चैव जेणेव पेच्छाघरमंडवस्स बहुमभदेसभाए जेणेव क्रामए अक्वाडए जेणेव मणिपेदिया जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं गिरहति लोमहत्थगं गिरिहत्ता अक्खाडगं च सीहासणं च लोमहत्थगेण पमञ्जति पमजित्ता दिब्वाए उदगधाराए अन्भु० पुप्फारुहणं० जाव ध्रुवं दलयति जेणेव पेच्छाघर मंडवपच्चत्थिमिल्ले दारे दारचणिया उत्तरिल्ला खंभयंती तहेव पुरत्थिमिल्ले दारे तहेव जेणेव दाहिणिले दारे तव जेणेव चेतियधूभे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं गेएहति गेरिहत्ता चेतिधूलोमहत्थ पमञ्जति पमञ्जित्ता दिव्वाए उदगधारा सरसेग० पुष्कारहणं आसतोसत० जाव धूवं दलयति दलयित्ता जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव जिणपडिमा तेणेव उवागच्छति जिणपडिमाए लौए पणामं करेइ करेला लोमहत्थगं गेरहति गेरिहत्ता तं चैव सव्वं जं जिणपडिमाणं० जाव सिद्धिगइनामधेजंठाणं संपत्ता वंदति णमंसति, एवं उत्तरिल्लाए वि, एवं पुरथिमिलाए वि एवं दाहिणिल्लाए वि । एवं प्रणिपातदण्डकं पठित्वा 'वंदर नमसर' इति वन्दते ताः प्रतिमाचैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति-पस्वात्प्रणिधानादियोगेनेत्येके, श्रन्ये त्वभिदधति-विरतिमतामेव प्रत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति वन्दते सामान्येन, नमस्करोत्याशय वृद्धेरुत्थानममस्कारेणेति तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति ततो वन्दित्वा नमस्यित्वा यत्रैव सिद्धायतनस्य बहुमध्यदेशभागस्तत्रैवोपागच्छति उपागत्य बहुमध्यदेशभागं frorriesधारया अभ्युक्षति - श्रभिमुखं सिञ्चति, अभ्युदय सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, दस्या कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्शन कुसुमेन - कुसुमज्ञातेन पुष्पपुञ्जपचारकलितं करोति कृत्वा धूपं ददाति दत्त्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोप्रागsafa, उपागत्य लोमहस्तकं गृह्णाति गृहीत्वा तेन द्वारशा खाशालभञ्जिकाव्याल रूपकाणि च प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पगारोपणं धूपदानं करोति, ततो दक्षिणद्वारेण निर्गत्य यत्रैव दाक्षि णात्यस्य मुखमण्डपस्य बहुमध्यदेशभागस्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति परामृश्य बहुमध्यदे शभागं लोमस्तकेन प्रमार्जयति, प्रमृज्य दिव्ययादकधा Jain Education International For Private लवण समुद्द रयाऽभ्युक्षणं सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं मण्डलमालिखति, कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन द शार्द्धवर्णेन कुसुमेन पुष्पपुञ्जपचारकलितं करोति, कृत्या धूपं ददाति दत्त्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पश्चिमं द्वारं तत्रोपागच्छति, उपागत्य लोमहस्तपरामर्शन तेन च लोमहस्तकेन द्वारशाखा शालभञ्जिकाव्याल रूपकप्रमार्जनम्, उदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचच पुष्पाद्यारोपणं धूपदानं करोति, कृत्वा यत्रैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरद्वारं तत्रोपागच्छति, उपागत्य, पूर्ववद् द्वाराचैनिकां करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्वव तत्राप्यर्वनिकां करोति, कृत्वा च दाक्षिणात्यस्य मुखमण्डपस्य यत्रैव दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य पूर्ववत्तत्र पूजां विधाय तेन द्वारेण विनिर्गत्य यत्रैव दाक्षिणात्यः प्रेक्षागृहमण्डपो यत्रैव दाक्षिणात्यस्य प्रेक्षागृह मण्डपस्य बहुमध्यदेशभागो यत्रैव वज्रमोक्षपाटको यत्रैव च मणिपीठिका यत्रैव च सिंहासनं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्याक्षपाटकं मणिपीठिकां सिंहासनं च प्रमार्जयति, प्रमायदकधारयाऽभ्युच्य चन्दनचर्चा पुष्पपूजां धूपदानं च करोति कृत्वा च यत्रैव दाक्षिणात्यस्य प्रेक्षागृह मण्डपस्योतरद्वारं तत्रैवोपागच्छति, उपागत्य पूर्ववद् द्वारार्चनिकां क रोति, कृत्वा यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य पूर्वेद्वारं तत्रोपागच्छति, उपागत्य पूर्वद्वारार्वनिकां करोति, कृत्या यत्रैव तस्य दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य तत्रार्चनिकां कृत्वा यत्रैव दाक्षिणात्य श्चैत्य स्तम्भस्तत्रोपागच्छति उपागत्य स्तूपं मपिटिकां च लोमहस्तकेन प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षति सरसगोशीर्षचन्दनचच पुष्पाद्यारोहणधूपदानादि करोति, कृत्वा च यत्रैव पाश्चात्या मणिपीठिका यत्रैव च पाश्चात्या जिनप्रतिमा तत्रोपागच्छति, उपागत्य जिनप्रतिमाया लोके प्रणामं करोतीत्यादि पूर्ववद् यावन्नमस्थित्वा यत्रैवोत्तरा जिनप्रतिमा तत्रोपागच्छति, उपागत्य तत्रापि यावनमस्त्विा यचैव पूर्वा जिनप्रतिमा तत्रोपागच्छति उपागत्य पूर्ववद् याघनमस्यित्वा यत्रैव दाक्षिणात्या जिनतिमा पूर्ववत् सर्वे तदेव यावन्नमस्यित्वा । जेणेव इयरुक्खा दारविही य मणिपेडिया जेणेव महिंदज्झए दारविही, जेणेव दाहिणिल्ला नंदा पुक्ख-रिणी तेणेव उवागच्छह उवागच्छित्ता लोमहत्थगं गेगृहति चेतियाओ य तिसोपाणपडिरूवए य तोरणे य सालभंजियाओ य बालरूपए य लोमहत्थरण पमजति पमजिता दिव्वाए उदगधाराए सिंचति सरसेगं गोसीसचंदणं अलिंपति अणुलिंपित्ता पुप्फारुहणं ० जाव धृवं दलयति दलयित्ता सिद्धायतणं श्र - प्पयाहि करेमाणे जेणेव उत्तरिल्ला गंदापुक्खरिणीतेणेव उवागच्छति उवागच्छिता तहेत्र महिंदज्या चेतियरुक्खो चेतियधूभे पश्चत्थिमिल्ला मणिपेडिया - थपडिमा उत्तरिल्ला पुरन्धिमिल्ला परिवणिला पेच्छा Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy