SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ (६३४) लवणसमुद्द अभिधानराजेन्द्रः। लवणसमुद्द ययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरतो अट्ट कयग्गाहग्गहितकरतलपब्भट्ठविप्पमुक्केणं दसद्धवमेणं कुमंगलए प्रालिहति सेत्थियसिरिवच्छ० जाव दप्पण सुमेणं मुक्कपुष्फपुंजोवयारकलितं करेति करेत्ता चंदप्पभट्ठ मंगलगे पालिहति आलिहिता ॥ भवइरवेरुलियविमलदंडं कंचरणमणिरयणभत्तिचित्तं का'तपण' मित्यादि, ततस्तस्य विजयस्य देवस्य चत्वारि लागुरुपवरकुंदुरुक्कतुरुकधूवगंधुत्तमाणुविद्धं धूमवट्टि विसामानिकदेवसहस्राणि, चतस्रः सपरिवारा अनमहिष्यः, हिम्मुयंतं वेरुलियामर्य कडुच्छुयं पग्गहित्तु पयत्तेण तिनः पर्षदः, सप्तानीकानि, सप्तानीकाधिपतयः, षोडशात्म- धूवं दाऊण जिणवराणं अदुसयविसुद्धगंथजुत्तेहिं महावितेहिं रक्षदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या अत्थजुत्तेहिं अपुणरुत्तेहिं संयुणइ संथुणइत्ता सत्तट्ठ पयाई वानमन्तरा देवाश्च देव्यश्च प्राप्येकका उत्पलहस्तगता, अप्येककाः पमहस्तगता, अप्येककाः कुमुदहस्तगताः, एवं प्रोसरति सत्तट्ट पयाई ओसरिता वामं जाणं अंचे नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रेसहस्र अंचेइत्ता दाहिणं जाणु घरखितलंसि णिवाडेइ तिक्खुपत्रशतसहस्रपत्रहस्तगताः क्रमेण प्रत्येकं वाच्याः, विजय तो मुद्धाणं घरणियलंसि समेइ नमित्ता ईसिं पच्चुदेवं पृष्ठतः पृष्ठतः परिपाट्येति भावः अनुगच्छन्ति । एणमति पच्चुएणमतित्ता कडयतुडियथंभियाो भुया'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य बहवा ओ पडिसाहरति पडिसाहरतित्ता करयलपरिग्गहियं सिरसाभियोग्या देवा देव्यश्च अप्येकका वन्दनकलशहस्तगताः, श्रप्येकका भृङ्गारहस्तगताः, अप्येकका आदर्शहस्तगताः, एवं वत्तं मत्थए अंजलि कडु एवं वयासीस्थालपानीसुप्रतिष्ठवातकरकचित्ररत्नकरण्डकपुष्पचक्रेरी _ 'कयग्गाहगहिय' मित्यादि मैथुनप्रथमसरम्भे मुखचुम्बयावल्लोमहस्तचक्रेरीपुष्पपटलकयावल्लोमहस्तपटलकसिं नाद्यर्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहण कचग्राह-- हासनच्छत्रचामरतैलसमुद्रकयावदञ्जनसमुद्रकधूपकडुच्छुक स्तेन कचप्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्ट हस्तगताः क्रमेण प्रत्येकमालाप्याः, विजयं देवं पृष्ठतः पृष्ठ- करतलप्रभ्रष्टविमुक्तम् , प्राकृतत्वादेवं पदव्यत्ययः, तेन दतोऽनुगच्छन्ति । ततः स विजयो देवश्चतुर्भिः सामानिकस- शार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन–कुसुमसमूहेन पुष्पपुखोहस्रधसृभिः सपरिवाराभिरप्रमहिषीभिस्तिसृभिः पर्षद्भिः, पचारकलितम्-पुष्पपुर एवोपचारः-पूजा पुष्पपुखोपसप्तभिरनीकैः, सप्तभिरनीकाधिपतिभिः, षोडशभिरात्मरक्ष. चारस्तेन कलित-युनं करोति, कृत्वा च ' चंदप्पभवादेवसहस्ररन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैवानमन्तरैर्दे: रवेरुलियविमलदंड' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दवैर्देवीभिश्च साई संपरिवृतः सर्वद्धर्या 'जाव निग्घोसनादि एडो यस्य स तथा तं, काञ्चनमणिरत्नभक्तिचित्रं कातरवेण' मिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः लागुरुप्रवरकुन्दुरुरुकतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा का'सव्वजुए सव्वबलेणं सव्वसमुदएणं सव्वविभूईए सव्यसं लागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वा त्पदव्यत्ययः, तां धूपवर्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकाभमेणं सव्वपुष्फगंधमल्लालंकारेणं सव्वतुडियसहनिनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं म. कछुकं प्रगृह्य प्रयतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षहया वरतुडियजमगसमगपदुप्पवाइयरवेणं संखपणवपडहमे ठी प्राकृतत्वात् , सप्ताष्टौ पदानि पश्चादण्सृत्य दशा अलिमञ्जलि मस्तके कृत्वा प्रयतः 'अट्ठसयविसुद्धगंठजुरिझल्लरिखरमुहिहुकुक्कदुंदुभिनिग्घोसनादितरवेणं'अस्य व्या तेहि' इति विशुद्धो-निर्मलो लक्षणदोषरहित इति भास्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति, उपागत्य वः, यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि विशुद्धग्रन्थयुसिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति, प्रवि कानि अष्टशतं च तानि विशुद्धप्रन्थयुक्तानि च तैः अश्यालोक्य जिनप्रतिमानां प्रणामं करोति,कृत्वा यत्रैव मणि र्थयुक्तः-अर्थसारैः अपुनरुक्तः महावृत्तः, तथाविधदेवलपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रोपागच्छति, उपागस्य लोमहस्तकं परामृशति,परामृश्य च जिनप्रति ब्धेः प्रभाव एषः, संस्तौति संस्तुत्य वामं जानुम् अ ञ्चति-उत्पाटयति दक्षिणं जानुं धरणितले निवाडेह, माःप्रमार्जयति,प्रमायं दिव्ययोदकधारया स्नपयति, स्नप इति निपातयति लगयतीत्यर्थः, त्रिः कृत्वा-श्रीन वारान् यित्वा सरसेनादेण गोशीर्षचन्द्रनेन गात्राएयनुलिम्पति, मूर्धानं धरणितले 'नमेइ सि नमयति नमयित्वा चेषअनुलिप्य अहतानि-अपरिमलितानि दिव्यानि देवदूष्ययु स्प्रत्युन्नमयति , ईषत्प्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजी गलानि 'नियंसह' ति परिधापयति परिधाप्य अप्रैः संहरति-सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्याअपरिभुक्तः वरैः-प्रधानैर्गन्धैर्माल्यैश्चार्चयति । एतदेव सवि वर्त, मस्तकेऽञ्जलि कृत्वैवमवादीत्स्तरमुपदर्शयति-पुरुषारोपणं माल्यारोपणं वर्णकारोपणं णमोऽऽत्थु णं अरिहंताणं भगवंताणं० जाव सिद्धिगचारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतः अच्छैः-स्वच्छः इणामधेयं ठाणं संपत्ताणं । श्लचणैः-मसृणैः रजतमयैः, अच्छो रसो येषां तेऽच्छरसाः, 'नमोऽत्थुण'मित्यादि, नमोऽस्तु णमिति वाक्यालङ्कारे देप्रत्यासमवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति वादिभ्योऽतिशयपूजामहन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी "छट्टि भावः , ते च ते तन्दुलाश्चाच्छरसतन्दुलाः, पूर्वपदस्य | विभत्तीएँ भन्नइच उत्थी" इति प्राकृतलक्षणात् , ते चाहन्तो दीर्धान्तता प्राकृतत्वात् , यथा-' बहरामया नेमा , इत्यादौ, नामादिरूपा अपि सन्ति ततो भावाहत्प्रतिपत्यर्थमाह-भरणवष्टौ स्वस्तिकादीनि मालकान्यालिसति, आलिख्य | गवद्भ्यः-अगः-समप्रैश्वर्यादिलक्षणः स एषामस्तीति भ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy