SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ (६२४) लवणसमुह अभिधानराजेन्द्रः। लवणसमुद्द धनुःसहस्रप्रमाणं विष्कम्भेन-विस्तारेण , 'बहरामय ग्घारितमल्लदामकलावा जाव सुकिल्लवट्टवग्धारितमल्लघट्टलट्टसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिया ' इति वज्र दामकलावा , ते णं दामा तवदिज्जलंबूसगा जाव मया-वजरत्नमयाः तथा वृत्तं-बत्तुल लष्टं-मनोझं संस्थितं-संस्थानं येषां ते वृत्तलष्टसंस्थिताः , तथा सुश्लिष्टा चिटुंति ॥ सभाए णं सुहम्माए छ गोमाणसीयथा भवन्ति एवं परिघृष्ठा व स्वरशानया पाषाणप्रति साहस्सीओ पएणत्ताओ, तं जहा-पुरस्थिमेणं दो साहमेव सुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमारशानया पाषाणप्रति- स्सीओ, एवं पञ्चत्थिमेणं वि, दाहिणेणं सहस्सं एवं उमेव सुप्रतिष्ठिता मनागप्यचलनात् ' अणगवरपंचवामकुड- | तरेण वि, तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया भीसहस्सपरिमंडियाभिरामा' अनेकवरैः-प्रधानः पञ्चवDः कुडभीसहनैः-लघुपताकासहस्रः परिमण्डिताः स फलगा पण्णत्ता जाव तेसु णं वइरामएसु नागदंतन्तोऽभिरामा अनेकवरपञ्चवर्णकुडभीसहस्रपरिमण्डिताभि- एसु बहवे रयतामया सिक्कता पएणत्ता, तेसु णं रयरामाः 'वाउद्धविजयवेजयंतीपडागा छत्ताइछत्तकलिया | तामएसु सिक्कएसु बहवे वेरुलियामईओ धूवघडिताओ तुंगा गगणतलमणुलिहंतसिहरा पासाईया०जाव पडिरूवा' पएणत्ताओ, तायो णं धृवघडियाओ कालागुरुपवरकुंइति प्राग्वत् । तेसि णं महिंदज्झयाणं उप्पि अट्ठट्ठ मंगलगा| दुरुक्कतुरुक्क जाव घाणमणणिम्वुइकरेणं गंधेणं सव्वतो समंता आपूरेमाणीयो चिट्ठति । सभाए णं सुधम्माए झया छत्तातिछत्ता ॥ तेसि णं महिंदज्झयाणं पुरतो अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते • जाव मतिदिसिं तो गंदाश्रो पुक्खरिणीश्रो पम्मत्ताओ ताश्रो णीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सब्वणं पुक्खरिणीमो अद्धतेरसजोयणाई आयामेणं सको-| | तवणिजमए अच्छे जाव पडिरूवे ।। (सू० १३७) साई छ जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं अ 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां षच्छामओ सहायो पुक्खरिणीवमी पत्तेयं पत्तेयं पउमव डू (मनो ) गुलिकासहस्राणि प्रशप्तानि, तद्यथा-डे सरवेइयापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खित्ता- हने पूर्वस्यां दिशि द्वे पश्चिमायामेकं सहनं दक्षिणस्याओ वमो जाव पडिरूवाओ ।। तेसि णं पुक्खरिणी मेकमुत्तरस्यामिति, पतासु च फलकनागदन्तकमाल्यदामणं पत्तेयं पत्तेयं तिदिसिं तिसोवाणपडिरूवगा परमत्ता , वर्णनं प्राग्वत् ॥'सभाए णं सुहम्माए ' इत्यादि, सभा यां सुधर्मायां षड् गोमानसिकाः-शय्यारूपाः स्थानविंशतेसि णं तिसोवाणपडिरूवगाणं वमो, तोरणा भा- पास्तासां सहस्राणि प्रक्षप्तानि, तद्यथा-द्वे सहस्रे पूर्वस्या णियव्या , जाव छत्तातिछत्ता। दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामति, ता'तेसि ण ' मित्यादि , तेषां महेन्द्रध्वजानामुपरि अष्टा- स्वपि फलकवर्णनं नागदन्तवर्णनं धूपघटिकावर्णनं च विवष्टौ मालकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्वव- जयद्वारवत् । 'सभाए णं सुहम्माए ' इत्यादि उल्लाकवत् सर्वं वक्तव्यं यावदहवः सहस्रपत्रकहस्तका इति ॥'ते णनं 'सभाए णं सुहम्माए ' इत्यादि भूमिभागवर्णनं च सिण' मित्यादि , तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्र प्राग्वत्। त्येकं नन्दा-नन्दाभिधाना पुष्करिणी प्राप्ता , अर्द्धत्र (१२) अथ लवणसमुद्रविजयद्वारे मणिपीठिकामाहयोदश-सार्वामि द्वादश योजनानि अायामेन . पड योजना-| तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझनि सक्रोशानि विष्कम्भेन , दश योजनान्युद्वेधेन-उण्डत्वे-| देसभाए एत्थ णं एगा महं मणिपीढिया पएणत्ता, सा न, 'अच्छाश्रो सराहाश्री रययमयकूडाो ' इत्यादिवर्ण-| णं मणिपीढिया दो जोयणाई आयामविक्खंभेणं जोनं जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं यावत् 'पासा-1 रवशेष वक्तव्यं यावत् 'पासा- यणं बाहल्लेणं सबमणिमता ॥ तीसे णं मणिपीढिईयाश्रो उदगरसेणं पन्नत्ताओ' ताश्च भन्दापुष्करिण्यः प्रत्येकं प्रत्येकं पन्नवरवेदिकया प्रत्येकं प्रत्येकं वनखण्डेन च याए उप्पि एत्थ णं माणवए णाम चेइयखंभे पण्णत्ते परिक्षिप्ताः , तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसो- अट्ठमाई जोयणाई उड्डे उच्चत्तेणं अद्धकोसं उबेहेणं पानप्रतिरूपकाणि प्रक्षप्तानि तेषां च वर्णनं तोरणवर्णनं अद्धकोसं विक्खंभेणं छ कोडीए छ लंस छ विग्गहिते वच प्राग्वत् । इरामयवट्टलट्ठसंठिते, एवं जहा महिंदज्झयस्स वरणसभाए णं सुहम्माए छ मणोगुलियासाहस्सीओ पला प्रो. जाव पासातीए ॥ तस्स णं माणवकस्सतो, तं जहा-पुरस्थिमेणं दो साहस्सीओ पञ्चस्थि चेतियखंभस्स उवरि छक्कोसे ओगाहित्ता . हेट्ठा वि छमेणं दो साहस्सीओ दाहिणेणं एगा साहस्सी उत्तरेणं कोसे वजेत्ता मज्झे अपंचमेसु जोयणेसु एत्थ ण बहएगा साहस्सी, तासु णं मणोगुलियासु बहवे सुवरण- वेसवमरुप्पमया फलगा पसता, तेसु णं सुवमरुप्पमएरुप्पामया फलगा पएणत्ता, तेसु णं सुवमरुप्पाम सु फलएसु बहवे वइरामया णागदंता पएणत्ता, तेसु णं एस फलगेसु बहवे बरामया णागदंतगा पएणता, वइरामएसु नागदंतएसु बहवे रययामता सिकगा पमता। तेसु णं बरामएसु नागदंतपस बहवे किराहसुत्तवदृव- तस्स णं थासमरमणिशास्स भूमिभाारसे' त्यादि, तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy