SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ (६१७) लवणसमुह अभिधानराजेन्द्रः। लवणसमुह महिषीणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि , तस्य-ई भोगभोगाई मुंजमाणे विहरह, से तेणद्वेणं गौयमा ! सिंहासनस्य दक्षिणपूर्वस्यामाग्नेयकोण इत्यर्थः , अत्र | एवं उच्चति-विजये दारे विजये दारे, (अदुत्तरं च णं गोविजयदेवस्य अभ्यन्तरपर्षदाम् अभ्यन्तरपर्षदूपाणामष्टानां यमा! विजयस्स णं दारस्स सासए णामधेजे पामते, जशा देवसहस्राणां योग्यानि अष्टौ भद्रासनसहस्राणि प्रसप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजय कयाइ णासी, ण कयाइ णथि, ण कयाइ ण भविस्सद्धि, देवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दश जाव अवट्ठिए णिच्चे विजए दारे ।) (सू० १३४) भद्रासनसहस्त्राणि प्रशतानि , तस्य सिंहासनस्य दक्षि- ___ 'से केणटेणं भंते ! पवं बुच्चा' इत्यादि प्रश्नसूत्र सुमणापरस्यां दिशि नैर्ऋतकोण इत्यर्थः । अत्र विजयदे- मम् , भगवानाह-'गोयमे' त्यादि, गौतम ! विजये और घस्य बाह्यपर्षदो द्वादशानां देवसहस्राणां योग्यानि विजयो नाम, प्राकृतत्वात् अव्ययत्वाच्च नामशब्दात्परम द्वादश भद्रासनसहस्राणि प्राप्तानि ॥ 'तस्स णं सीहास- टावचनस्य लोपस्ततोऽयमर्थः-प्रवाहतोऽनादिकालसन्तमस्से त्यादि, तस्य सिंहासनस्य पश्चिमायां दिशि अत्र वि- तिपतितेन विजय इति नाम्ना देवः'महर्द्धिकः'महती ऋधि:जयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां यो- भवनपरिवारादिका यस्यासौ महर्द्धिकः · महाद्युतिकः । ग्यानि सप्त भद्रासनानि प्राप्तानि, तस्य सिंहासनस्य ' सर्व- महती युतिः-शरीरगता प्राभरणगता च यस्यासी महादु तः-सर्वासु दिक्षु समन्ततः-सामस्त्येन अत्र विजयस्य देव तिकः, तथा महद् खलं-शारीरः प्राणो यस्य स महायता, स्य सम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि तथा महद् यशः-ख्यातिर्यस्यासी महायशाः, महेश इत्या षोडश भद्रासनसहस्राणि प्राप्तानि, अवशेषेषु प्रत्येक प्रत्ये- ख्या-प्रसिद्धिर्यस्य स महेशाख्यः, अथवा-ईशनमीशो भाले कं सिंहासनमपरिवारं सामानिकादिदेवयोग्यभद्रासनरूप- घप्रत्ययः ऐश्चर्यमित्यर्थः । ईश ऐश्वर्ये' इति वचनात् .श्त परिवाररहितं प्राप्तम् ॥ ईशनमैश्चर्यम् श्रात्मनः ख्यातिः अन्तर्भूतण्यर्थतया ख्याश्यविजयस्सणं दारम्स उपरिमागारा सोलमविहेहिं रय-| ति-प्रशयति यः स ईशाण्यः, महांश्चासावीशाख्यश्च महेणेहिं उवसोभिता, तं जहा-रयणेहिं वयरेहिं वेरुलिएहिं० शाख्यः, क्वचित् ' महासोक्खे' इति पाठस्तत्र महत् सौम्य प्रभूतसद्वेद्योदयवशाद् यस्य स महासौख्यः पल्योपजाब रिटेहिं ।। विजयस्स णं दारस्स उप्पि बहवे अट्ठ मंग स्थितिकः परिवसति, स च तत्र चतुर्णा सामानिकमलगा पण्णचा, तं जहा-सोत्थितसिरिवच्छ० भाव दप्पणा हस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां प्रत्येको... सब्बरयखामया अच्छाजाव पडिरूवा। विजयस्स गंदा कैकसहस्रसंख्यपरिवारसहितानां तिसृणाम् अभ्यन्तरध्य रस्स उप्पि बहवे कएहचामरज्झया० जाव सबरयणामया मबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहरसंख्याकान्दा अच्छा० जाव पडिरूवा। विजयस्स णं दारस्स उप्पि पर्षदां सप्तानामनीकानां-हयानीकगजानीकरथानीकथा त्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपापां सप्तामामबहवे छत्तातिछत्ता तहेव ।। (मू० १३३) नीकाधिपतीनां पोडशानामात्मरक्षसहस्राणां चिजयस्याविजयस्स ण 'मित्यादि, विजयस्य द्वारस्य उवरिमा- रस्य विजयाया राजधान्या अन्येषां च बहुना विजयराकाराः इति उपरितन श्राकारः-उत्तरङ्गादिरूपः षोडश- जधानीवास्तव्यानां देवानां देवीनां च 'श्रादेव' ति श्राविधैः रत्नरुपशोभितः, तद्यथा-रत्नैः सामान्यतः कर्के- धिपत्यम्-अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः , खा ननादिभिः १ वजैः२ वैडूर्यैः ३ लोहिताः ४ मतारगल्लैः ५ च रक्षा सामान्येनाप्यारक्षकणव क्रियते तत श्राह-पुरत्य हंसगर्भः६ पुलकैः ७ सौगन्धिकैः - ज्योतिरसैः । श्रङ्कः १० पतिः पुरपतिस्तस्य कर्म पौरपत्य सर्वेषामग्रेसरत्वमिति अञ्जनैः ११ रजतैः १२ जातरूपैः १३ अञ्जनपुलकैः १४ भावः । तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुस्फटिकैः १५ रिष्टैः १६ ॥' विजयस्स ण' मित्यादि. विज- क्लतथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात् ) सतो यस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि नायकत्वप्रतिपत्यर्थमाह-स्वामित्वम्' स्वमस्यास्तीति साप्रशतानि तद्यथेत्यादिना तान्येवोपदर्शयति- सव्वरय- मी; तद्भावः स्वामित्वं नायकत्वमित्यर्थः , तदपि च नायरणामया' इत्यादि प्राग्वत् ॥ कत्वं कदाचित्पोषकत्वमन्तरेणापि भवति, यथा-हरियूपणदेणं भंते! एवं वुच्चति ?-विजए णं दारे २. थाधिपतेर्हरिणस्य तत आह-भर्तृत्व-पोषकत्वम् ,"गौयमा! विजये णं दारे विजये णाम देवे महिड्डीए भृन धारणपोषणयोः" इति वचनात् , अत एव महसमहज्जुतीए० जाव महाणुभावे पलिअोवमद्वितीए परि रकत्वम् , तदपि चेह महत्तरकत्वं कस्यचिदाशाविकलस्पा पि भवति, यथा-कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, वसति, से शं तत्थ चउएहं सामाणियसाहस्सीणं, चउ तत आह-आणाईसरसेणावच्चं ' आशया ईश्वर प्राएहं अग्गमहिसीणं सपरिवाराणं, तिएहं परिसाणं, सत्त- मेश्वरः, सेनायाः पतिः सेनापतिः, श्राशेश्वरचासौ सेनाएहं अणीयाणं, सत्तएहं अणीयाहिबईणं , सोलसएहं पतिश्च श्राशेश्वरसेनापतिस्तस्य कर्म श्राशेश्वरसेवाएआयरक्खदेवसाहस्सीणं, विजयस्स णं दारस्स विजयाए त्यं स्वसैन्यं प्रत्यद्भुतमाशाप्राधान्यमिति भावः , कारयन अन्यनियुक्तः पुरुषः पालयन् स्वयमेव, महता रवेणेति योगयहाणीए अण्णसिं च बहूणं विजयाए रायहाणीए । गः 'अहय' त्ति आख्यानकप्रतिबद्धानि , यदि वा-अहतावत्थचगाणं देवाणं देवीण य आहेवच्चं० जाव दिव्वा- नि-अव्याहतानि नित्यानि-नित्यानुवन्धीनीति भावः , ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy