SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द अभिधानराजेन्द्रः। लवणसमुह संस्थानं यकाभ्यां तौ पीनरचितसंस्थिती पामेलकः-आपी- | 'विजयस्स णं दारस्से' त्यादि, विजयस्य द्वारस्य उभयोः डशेखरक इत्यर्थः, तस्य यमलं-समश्रेणीकं युगलं तद्वत् वर्ति | पार्श्वयोरेकैकनषेधिकीभावेन ' द्विधातो' द्विप्रकारायां तौ-बद्धस्वभावावुपचितकठिनभावाविति भावः श्रभ्युन्नती | नैषेधिक्यां द्वौ द्वौ जालकटको प्रक्षप्तौ , ' ते णं जापीनरचितसंस्थितौ च पयोधरौ यासा तास्तथा , इसिं लकडगा ' इत्यादि , ते च जालकटकाकीर्णा रम्यअसोगवरपायवसमुट्टियाश्रो' इति ईषत्-मनाक अशोकव- संस्थानाः प्रदेशविशेषाः सव्वरयणामया अच्छा सहारपादप समवस्थिता-आश्रिता ईषदशोकवरपादपसमव- जाव पडिरूवा' इति प्राग्वत् ॥ 'विजयस्से' त्यादि, स्थिताः, तथा वामहस्तेन गृहीतमग्रं शालायाः-शाखाया | विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्या दे अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताप्रशाला, द्वे घण्टे प्रक्षप्ते, तासां च घण्टानामयमेतदूपः 'वर्णावासः ' 'इसि अडुच्छिकडक्वचिट्टिएहिं लूसेमाणीश्रो इवे ' ति वर्णकनिवेशः प्राप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः बजईषत्-मनाग 'अई' तिर्यग्वलितम् अक्षि येषु कटाक्षरूपेषु मय्यो लालाः नानामणिमया घण्टापााः तपनीयमय्यः चेष्टितेषु तैर्मुष्णन्त्य इव सुरजनानां मनांसि 'चक्खुल्लोयण- | झाला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रजवः ।। लेसेहि य अराणमण्णं विज्झेमाणीओ इव' 'अरणमरणं' 'ताश्रो णं घंटाओ' इत्यादि, ताश्च घण्टाः, श्रोधस्वराःपरस्परं चक्षुषां लोकनेन-अवलोकनेन लेशाः-संश्लेषास्तै श्रोधेन-प्रवाहेण स्वरो यासां ता श्रोधस्वराः, मेघस्येवातिविध्यमाना इव, किमुक्तं भवति ?-एवं नाम तास्तिर्यग्वलिता दीर्घः स्वरो यासां ता मेघस्वराः, हंसत्येव मधुरः स्वरो क्षिकटाक्षः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं पर- यासांता हंसस्वराः, एवं क्रौञ्चस्वराः, सिंहस्येव प्रभूतदेस्परसौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्य- शब्यापी स्वरो यासां ताः सिंहस्वराः, एवं दुन्दुभिस्वरा न्त इवेति 'पुढविपरिणामाश्रो' इति पृथिवीपरिणामरूपाः नन्दिस्वराः, द्वादशतूर्यससातो नन्दिः, नन्दिवद घोपो-निनाशाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाश्रो' इति दो यासां ता नन्दिघोषा', मञ्जुः-प्रियः स्वरो यासां ता चन्द्रवद् श्राननं-मुखं यासा ताश्चन्द्राननाः 'चंदविलासिणी- मम्जुस्वराः, एवं मजुघोषाः, किंबहुना ?, सुस्वराः सुस्वमो' इति चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासि- रघोषाः, 'अोरालेण' मित्यादि प्राग्वत् । न्यः 'चन्द्धसमनिडालाओ' इति चन्द्रार्द्धन-अष्टमीचन्द्रेण विजयस्स णं दारस्स उभो पासिं दुहतो णिसीसम-समान ललाटं यासां ताश्चन्द्रार्द्धसमललाटाः 'चंदाहि धिताए दो दो वणमालापरिवाडीओ पएणत्ताओ, यसोमदसणाओ' इति चन्द्रादप्यधिकं सौम्यम्-सुभगं कान्तिमदर्शनम्-श्राकारो यासा तास्तथा, उल्का इव द्योतमा ताओ णं वणमालाओ णाणादुमलताकिसलयपल्लनाः 'विज्जुघणमरीचिसूरदिप्पंततेयहिययरसन्निकासाओ'। वसमाउलाओ छप्पयपरिभुञ्जमाण कमलसोभंतसस्सिरीइति विद्युतो ये धना-बहुलतरा मरीचयस्तेभ्यो; यश्च सू- याओ पासाईयात्रो ते पएसे ओरालेणं. जाव गंधेणं यस्य दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाशः आपूरेमाणीयो० जाव चिटुंति ॥ (सू० १२६) प्रकाशो यासां तास्तथा 'सिंगारागारचारुवेसाश्रो' इति विजयस्स ण ' मित्यादि, विजयस्य द्वारस्योभयोः पाशृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकार-प्राकृतिर्यासां वयोर्दिधातो नैषेधिक्यां द्वे द्वे बनमाले प्रशते, ताश्च वनाः शृङ्गागकाराः चारु वेषो-नेपथ्यं यासांताश्चारुवेषास्ततः नमाला नानाद्रुमाणां नानालतानां च ये किशलयरूपा श्रकर्मधारये शृङ्गाराकारचारुवेषाः 'पासाईयाओ' इत्यादि तिकोमला इत्यर्थः पल्लवास्तः समाकुलाः-सम्मिश्राः 'छविशेषणचतुष्टयं प्राग्वत् । प्पयपरिभुजमाणसोभंतसस्सिरीया' इति षट्पदैः परिभुविजयस्स णं दारस्स उभयतो पासिं दुहतो णिसी ज्यमाना सती शोभमाना षट्पदपरिभुज्यमानशोभमाना हियाए दो दो जालकडगा पएणत्ता, ते णं जालकडगा अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पा साईया' इत्यादि पदचतुष्टयं प्राग्वत् । सव्वरयणामया अच्छा० जाव पडिरूवा ॥ विजय (७) लवणसमुद्रविजयद्वारस्य पीठादिवर्णयतिस्स णं दारस्स उभो पासिं दुहओ णिसीधियाए दो विजयस्स णं दारस्स उभो पासिं दुहतो णिसीहिदो घंटापरिवाडीओ पएणत्ताओ, तासि णं घंटाणं याए दो दो पगंठगा पएणत्ता, ते णं पगंठगा चत्तारि अयमयारूवे वरणावासे पएणत्ते, तं जहा-जंबृणदमती जोयणाई आयामविक्खंभेणं दो जोयणाई बाहल्लेणं सओ घंटाओ वइरामतीओ लालाओ गाणामणिमया घंटा व्ववइरामता अच्छा० जाव पडिरूवा ।। तेसि णं पयंपासगा तवणिजमतीओ संकलाओ ग्यतामतीयो रज्जु ठगाणं उवरि पत्तेयं पत्तेयं पासायवडेंसगा परमत्ता, ते णं ओ ॥ ताओ णं घंटाओ ओहस्सरायो मेहस्सरा- पासायवडिंसगा चत्तारि जोयणाई उई उच्चत्तेणं दो ओ हंसस्सराओ कोंचरसराओ णदिस्सराओ णदि- जोषणाई आयामविक्खंभेणं अब्भुग्गयमूसितपहसिता विघोसाओ मीहस्सराओ सीहघोसाओ मंजुस्सगो मंजु- व विविहमणिरयणभत्तिचित्ता वाउ (द)यविजयवेजयंघोमायो सुस्मरानो सुम्सरणिग्यासाओ ते पदेसे ओ-| तीपडागच्छत्नातिछत्तकलिया तुंगा गगणतलम-भिलंघमागलेणं मणुएणणं करणमणनिव्वुइकरण सद्देण० जाव | ण ( णुलिहंत ) सिहरा जालंतररयणपंजरुम्मिलितव्य मचिटुंनि । शिकणगभियागा वियसियसयवत्तपोंडरीयतिलकरयण Jain Education International For Private & Personal Use Only se only . www.jatnentratry.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy