SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ (६०६) खवणसमुद्द अभिधानराजेन्द्रः। लवणसमुद्द -रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात्समा लप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चा-'. सान्तो मकारस्य च द्वित्वम् , मणिवंशकानि लोहिताक्षण- काः-चन्दनकृतोपरागाः ' आवद्धकंठेगुणा ' इति श्रावतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिर- द्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषु ते प्रावस्नमयानि जालपञ्जराणि-गवाक्षापरपर्यायाणि यस्मिन् द्वारे द्धकण्ठेगुणाः, कराटेकालवत्सप्तम्या अलुक्. ' पउमुप्पलपित तथा. पदानामन्यथोपनिपातः प्राकृतात्वात् , ' अंकमया प- हाणा' इति, पद्ममुत्पलं च यथायोगं पिधानं येषां ते स्वा पक्ववाहाओ जोईरसामया वंसा वंसकवेल्लुगा य रय- पद्मात्पलपिधानाः 'सब्बरयणामया अच्छा जाव पडिरूपामईयो पट्टियाश्रो जायख्यमईओ ओहाडणीप्रो वइरा- | वा' इति प्राग्वत् ' महया महया' इति अतिशयन पई यो उरिपुंछणोश्रो सब्बसेयरययामए छा (य) णे' इति महान्तो महेन्द्रकुम्भसमानाः . कुम्मानाभिन्द्र इन्द्रकुम्भो. पद्मवरवेदिकावद्भावनीयम् , 'अंकमयकणगकृडतवग्गिज- राजदन्तादिदर्शनादिन्द्रशदस्य पूर्वनिपातः, महांश्चासौ इधूभियागे' इति अङ्कमयं-बाहुल्येनाकरत्नमयं पक्षवा- न्द्रकुम्भश्च तस्य समानाः महेन्द्रकुम्भसमाजाः-महाकलहादीनामङ्करत्नात्मकत्वात् कनकं-कनकमयं कटम्-शिख- शप्रमाणाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् । रं यस्य तत् कनककृटं तपनीया-तपनीयमयी स्तृपि- विजयस्स णं दारस्स उभो पासिं दहतो णिसीहियाका-लघुशिखररूपा यस्य तत्तपनीयस्तृपिकाकम , ततः प- ए दो दो णागदंतपरिवाडीओ, ते णं णागदंतगा मुनादत्रयस्य पदद्वयमीलनेन कर्मधारयः , एतेन यत् प्राक जालंतरूसितहेमजालगवक्खजालखिखिणाधंटाजालपरि-- सामान्यत उत्क्षिप्तं ' सेए वरकणगभियागे' इति तदेव प्रपञ्चतो भावितमिति । सम्प्रति तदेव श्वेतन्यमुपसंहार क्खित्ता अब्भुग्गता अभिणिसिट्ठा तिरियं सुसंपग्गहिता व्याजन भूय उपदर्शयति-'सेए' श्वेतं. श्वेतत्वमेवोपम- अहेपलगद्धरूवा पत्मगद्धसंठाणसंठिता सव्वरयणामया या इढयति- संखतलविमलनिम्मलदधियणगोखीरफेण अच्छा जाव पडिरूवा महया महया गयदंतसमाणा परययनिगरप्पगासे' इति, विमलम्-विगतमलं यत् शङ्क मत्ता, समणाउसो !। तलं शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनो-घ • विजयस्स ण 'मित्यादि , विजयस्य द्वारस्य उभयोः नीभूतं दधि गोक्षीरफेनो रजतनिकरश्च तद्वत्प्रकाशः-प्रति पार्श्वयोरेकैकनैधिकीभावेन द्विधातो नषेधिक्यां द्वौ द्वी मता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिल नागदन्तको-नर्कुटको अशुटकाविल्यर्थः प्रज्ञप्तो. ते च नाकरत्नानि-पुराइविशषास्तैरर्द्धचन्द्रश्च चित्राणि-नानारू गदन्तकाः 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणी. पाणि तिलकार्द्धचन्द्रचित्राणि, क्वचित् ' संखतलविमलनि जालपरिक्खित्ता' इति मुक्काजालानामन्तरेषु यानि उत्सम्मलदधियणगोखीरफेणग्ययनियरपगासद्धचंदचित्ता' इति तानि-लम्बमानानि हेमजालानि-हेममयदामसमूहाः यानि पाठस्तत्र पूर्ववत् पृथक् पृथग् व्युत्पत्ति कृत्वा पश्चात्प च गवाक्षजालानि-गवाक्षाकतिरत्नविशेषदामसमूहाः यानि दद्वयम्य पदद्वयस्य कर्मधारयः, - नाणमणिदामालकिए ' च किङ्किणी-जुद्रघण्टा किङ्किणीजालानि-सुघण्टानानामणयो-नानामणिमयानि दामानि-मालास्तैग्लंकृतं ससातास्तैः परिक्षिप्ताः-सर्वतो व्याप्ताः ' अब्भुग्गया ' नानामणिदामालंकृतम् अन्तर्बहिश्च । ग्लदणं ' श्लक्ष्णपुद्ग इति अभिमुखमुद्गता अभ्युद्गता अग्रिमभागे मनाग उन्नता लस्कन्धनिर्मापितम् ' तवणिजवालुयापत्थडे ' इति तपनी इति भावः ' अभिनिसिट्टा' इति अभिमुखं-बहिर्भागायाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तटः भिमुखं निसृष्टाः अभिनिसृष्टाः 'तिरियं सुसंपग्गहिया । प्रस्तारी यस्मिन् तत्तथा, 'सुहफासे सस्सिरीयरूवे पासा इति तिर्यग-भित्तिप्रदेश सुष्ट्र अतिशयेन सम्यग्-मनाईए जाव पडिरूवे' इति प्राग्वत् । गण्यचलनेन परिगृहीताः सुसंपरिगृहीताः 'अहे पन्नगड(५) लवणसमुद्रविजयद्वारस्य नैपधिक्यां चन्दनकल रूवा' इति अधः-अधस्तनं यत्पन्नगस्य-सर्पस्याई नशान् प्रतिपादयति स्येव रूपम-आकागे येषां ते तथा, अधः पन्नगाढवदनिविजयस्म णं दारस्स उभयो पासिं दहतो णिसीहि सरला दीर्घाश्चेति भावः, एतदेव व्याच-पन्नगार्डसंयाते दो दो चंदणकलसपरिवाडीओ पामत्तानो, ते णं स्थानस्थिताः-श्रधः पन्नगार्द्धसंस्थानसंस्थिताः 'सय्यबचंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुणा चं- इरामया सर्वात्मना बज्रमयाः 'अच्छा सराहा . जाव पदणकयचचागा आबद्धकंठेगुणा पउमुप्पलपिहाणा सब- डिरूवा ' इति प्राग्वत् . ' महया महया' इति अतिशयेन रयणामया अच्छा सराहा जाव पडिरूवा महता महता गजदन्तसमाना:-गजदन्ताकाराः प्रज्ञताः हे भ्रमण ! हे महिंदकुंभसमाणा पापत्ता, समणाउसो । श्रायुप्मन् !। विजयस्म णं दागस्से त्यादि. विजयस्य मिति प्रा तसु णं णागदंतएसु बहवे किएहसुत्तबद्धवग्याग्वत् द्वारस्य उभयोः पार्श्वयोरेकैकनपधिकीभावेन । दह- रितमल्लदामकलावा . जाव सुकिल्लसुत्तबद्धवग्धारियतो' इति द्विधातो हिप्रकागयां नैपेधिक्यां, नैपेधिकी- मल्लदामकलावा ॥ ते णं दामा तवणिस्खलंबसगा सुनिपादनस्थानम् , उनं च मूलटीकाकारेण-" नेपोधकी वामपतरगमंडिता णाणामणिरयणविविधहारद्धहार ( उपनिदनस्थान "मिति, प्रत्येक द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती. ने च चन्दनकलशाः ' वरकमलपइट्ठाणा' इति वर्ग-प्र साभितममुदया ) . जाब मिरीए अतीव अतीव धानं यत्कमलं तदातिमानम-याचागे गेषां ते परकम-| उपसोभेमाणा उयमोमेमाणा चिटुंति ॥ तेसि णं Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy