________________
( ६०० ) अभिधान राजेन्द्रः ।
लद्धि
तां द्रष्टव्याः । इह चात्मानं परं वा रोगापनयनबुद्ध्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽ मलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते. सेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामृशतस्तदपगमो द्रष्टव्यः । विशे० । ग० । श्रा० म० । प्रव० पा० | नं० । श्रा० चू० ।
खीरमहुसप्पिचासव १६, कोट्टयबुद्धी २० पय। सारी २१य । तह बीयबुद्धि २२तेयग२३, आहारग२४ सीयलेसा२५ य ।। १५०८ ॥
विदेहली २६, अक्खीणमहाणसी २७५लाया य२८ । परिणामतववसेणं, एमाई हुंति लद्धीओ ।। १५०६ ॥ क्षीरमधुसर्पिराश्रवलब्धिः, कोष्ठकबुद्धि लब्धिः पदानुसारि लब्धिः, तथा - बीजबुद्धिलब्धिः, तेजालेश्यालाब्धः, श्रद्दारकलब्धिः, शीतलेश्यालब्धिः, वैकुर्विकदेहलब्धिः, अक्षीणमहानसीलब्धिः, पुलाकलब्धिः, एवमेता अष्टाविंशतिसंख्याः, श्रादिशब्दादन्याश्च - जीवानां शुभशुभतर शुभतम परिणामवशादसाधारणतपःप्रभावाच्च नानाविधलब्धय ऋद्धिविशेषा भवन्ति । ( प्रव० २७० द्वार ) ( ) - ( क्षीराश्रवलब्धिः ' खीरासवलद्धि' शब्दे तृतीयभागे ७४७ पृष्ठे गता । ) ( * ) - मध्वाश्रवलब्धिः 'महुआसवलद्धि' शब्दे पञ्चमभागे २२६ पृष्ठे द्रष्टव्या । ) ( ) - सर्विराश्रवलब्धिः 'सपिश्रसव' शब्दे वक्ष्यामि | ) ( २० ) - ( कोष्ठबुद्धि लब्धिः ' कोट्टबुद्धि ' शब्दे तृतीयभागे ६७५ पृष्ठे गता ।) (२१) - (पदानुसारिलब्धिः 'पयानुसारि' शब्दे पञ्चमभागे ५०६ पृष्ठे गता ।) (२२) - (बीजबुद्धिलब्धिः ' बीजबुद्धि' शब्दे पञ्चमभागे १३२४ पृष्ठे उक्ला । ) (२३) - तेजोलेश्यालब्धिः 'तेउलेस्सा' शब्दे चतुर्थभागे २३४६ पृष्ठे विस्तरतः प्रतिपादिता ।) (२४) - ( श्राहारकलब्धिः श्राहा रग' शब्द द्वितीयभागे ५२५ पृष्ठे गता । ) (२५) (शीतलेश्यालविधः 'सीयलेस्सा' शब्दे वक्ष्यामि ।) (२६) - ( वैक्रियलब्धिम् 'वेउब्विलद्धि' शब्दे वक्ष्यामि । ) (२७) - (अक्षीणमहानसिकलब्धिः 'श्रवीण महारासिय शब्दे प्रथमभागे १४६ पृष्ठे उना ।) (२८) - (पुलाकलाब्धिः 'पुलाग' शब्दे पञ्चमभागे १०६०पृष्ठे गता ।) तथा एमाइ हुंति लद्धी' इत्यत्रादिशब्दादन्या अपि प्रणुत्व महस्वलघुत्व गुरुत्वप्राप्तिप्राकाम्येशत्ववशित्वाप्रतिघातित्वान्तर्धानकामरूपित्वादिका लब्धयो बोद्धव्याः । तत्रात्वमरणुशरीरविकुर्वणम् यस्य वशाच्छिद्रमपि प्रविशति, तत्र च चक्रवर्तिभोगानपि भुङ्क्ते । महत्त्वम् - मेरोरपि मह त्तरशरीरकरणसामर्थ्यम्, लघुत्वम् - वायोरपि लघुतरशरीर ता, गुरुत्वम् वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता,प्राप्तिः-भूमिस्थस्य अङ्गुरुयग्रेण मेरुपर्वताग्रप्रभाकरादेः स्पर्शसामर्थ्यम्, प्राकाम्यम्-अप्सु भूमाविव प्र. विशतो गमनशक्तिः, तथा अविव भूमाबुन्मज्जननिमज्जने, ईशत्वम्- त्रैलोकस्य प्रभुता, तीर्थकरत्रिदशेश्वरऋद्धिविकरराम्, वशित्वम्- सर्वजीववशीकरणलब्धिः, श्रप्रतिघातित्वम्श्रद्विमध्येऽपि निःसगमनम्, अन्तर्धीनम् श्रदृश्यरूपता, का मरूपित्वम्-युगपदेव नानाकाररूपतया विकुर्वशनिरिति ।
Jain Education International
For Private
लद्धि
अथ भव्यत्वाभव्यत्वशिष्टानां पुरुषाणां न यावत्यो लब्धयो भवन्तीति तत् प्रतिपादयतिसिद्धियपुरिसाणं, एया हुंति भणियलद्धी । भवसिद्धिय महिला वि, जत्ति य जायंति तं वोच्छं ।। १५१६ ।।
अरहंतचक्किकेसव - बलसंभिने य चारणे पुव्वा । गणहरपुलायाहा -- रगं च न हु भवियमहिलाणं । १५२०
विपुरिसापु, दसपुव्विल्ला उ केवलितं च । उज्जुमईविलमई, तेरस एया उन हुहुंति । १५२१ ॥ अभवियमहिलाणं पिहु, एयाओ हुंति भणियलद्धी य । महुखीरासवलद्धी वि, नेय सेसा उ अविरुद्धा । १५२२ । भवभाविनी सिद्धिर्मुक्तिपदं येषां ते भवसिद्धिका भव्या इत्यर्थः, ते च ते पुरुषाश्च ते तथा तेषामेताः पूर्वोक्ताः सर्वा अपि लब्धयो भवन्ति । तथा भवसिद्धिकमहिलानामपि यावत्यो लब्धया जायन्ते तद्वच्ये प्रतिज्ञातमेव निर्वाहयात'अन्तेत्यादि' अर्हश्चक्रवर्तिवासुदेववलदेवभिन्नश्रोतश्चारणपूर्वधर गणधर पुलाकाहार कलाब्धलक्षणा पता दश लब्धयो भव्यमहिलानां भव्य स्त्रीणाम् न हु-नैव भवन्ति, शेपास्वष्टादश लग्यो भव्यस्त्रीणां भवन्तीति सामर्थ्याद्गम्यते । यच्च मल्लिस्वामिनः स्त्रीत्वेऽपि तीर्थकरत्वमभूत्तदाश्चभूतत्वान्न गण्यते । तथा श्रनन्तरमुक्तास्तावद्दश लब्धयः । केवलित्वं च - केवलिलब्धिः, अन्यच्च ऋजुमतिविपुलमतिलक्षणं लब्धद्वयमित्येतास्त्रयोदश लब्धयः पुरुषाणामप्यभव्यानां नैव कदाचनापि भवन्ति, शेषाः पुनः पञ्चदश भवन्तीति भावः । श्रभव्यमहिलानामप्येताः पूर्वभणितास्त्रयोदश लब्धयो न भवन्ति चतुर्दशी मधुक्षीराश्रघलब्धिरपि नैव तासां भवति, शेषास्त्वेतद्व्यतिरिक्ताश्चतुर्दश लब्धयोऽ विरुद्धा भवन्तीत्यर्थः । प्रव० २७० द्वार ।
लब्धद्वारे लब्धिभेदान् दर्शयन्नाह -
विहा गं भंते लद्धी पत्ता १, गोयमा ! दसविधा लद्धी पत्ता, तं जहा - नागलद्धी १ दंसणलद्धी २ चरितली ३ चरिताचरित्तलद्धी ४ दागलद्धी ५ लाभली ६ भोगली ७ उवभोगलद्धी ८ वीरियलद्धी ६ इंदियलद्धी १० । गाणलद्धी गं भंते ! कइविहा पष्मत्ता १, गोयमा ! पंचविहा पाना, तं जहा आभिणिवोहियणाणलद्धी० जाव केवलणाणलद्धी, अन्नाणलद्धी गं भंते ! कतिविहा प-पत्ता, गोयमा ! तिविहा पष्मत्ता, तं जहा- मइयन्ना लद्धी ! सुयअन्नाणलद्धी विभंग नाणली || दंसणलद्धी गं भंते ! कति विहा पत्ता ?, गोयमा ! तिविहा पत्ता, तं जहा-सम्मदंसणलद्धी, मिच्छादंसणलद्धी, सम्मामिच्छादंसणलगी । चरित्तली गं भंते! कतिविदा पस्मत्ता १, गोयमा ! पंचविहा पात्ता, तं जहा - सामाइयचरित्तलद्धी छेदोवद्वावशियलद्धी परिहारविसुद्धली मुहुमसंपरागलद्धी -
Personal Use Only
www.jainelibrary.org