SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। रेषय पटलनान्धकारेण निरालोका-निरस्तप्रकाशा निरस्त दृष्टिप्र- | पहत-वीरस्वामिवेदनोपशमनार्थ कपोतशरीरं मार्जारकृते सरा वा तमःपटलानरालोकास्ततः कर्मधारयः । भ०७ श०| कुक्कुटमांसं च उपस्कृतमिति ‘गोसालग' शब्दे १०३० पृष्ठे) ६ उ० । स्थूलतरे पृथ्वीपुरले, लक्षणतरा रेणुपुद्गला रजः, त | रेवई-देशी-मातृषु, दे० ना० ७ वर्ग १० गाथा । एव स्थूला रेणवः । जी० ३ प्रति०४ अधि० । पांशुषु, शा०१ रेवईनक्खत्त-रेवतीनक्षत्र-पुं० । श्रार्थनागहस्तिनां स्वनामश्रु०१७ अ० । शा० । "रेरण पंसू रो पराओ य" पाइ० ख्याते शिष्ये, नं०। ना० १३७ गाथा। जच्चंजणधाउसम-पहाण मुद्दियकुवलयनिहाणं । रेणुया-रेणुका-स्त्री० । परशुराममातरि यमदनेः भार्यायाम् , वउ वायगवंसो, रेवइनक्वत्तनामाणं ।। २१ ॥ प्राचा० १ श्रु० २ ०१ उ० । श्रा० क० तं० । श्रा० म०। 'जच्चंजणेत्यादि आर्यनागहस्तिनामपि शिष्याणां रेवति(पतत्कथा 'कोह' शब्दे तृतीयभाग १४०० पृष्ठे उक्ना) अ-| नक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धताम् कथं भूतानामिनन्तजीववनस्पतिभेदे, प्रज्ञा० १ पद । त्याह-जात्याञ्जनधातुसमप्रभाणाम्-जात्यश्वासावञ्जनधारेभ-रेफ-पुं० । “फो भ-हौ”।८।१।२३६ ॥ इति फस्य तुश्च तेन समा-सहशी प्रभा-देहकान्तिर्येषां ते तथा तेषां, भः । रेफः । रेभः । रकारात्मके वर्णे, प्रा०१ पाद । मा भूतदत्यन्तकालिम्नि सम्प्रत्यय इति विशेषणान्तरमाहरेय-रेत-पुं० । पुरुषसम्बन्धिनि शुक्रे, स्था० ४ ठा०४ उ०। मुद्रिकाकुवलयनिभाना-परिपाकागतरसद्राक्षया नीलोत्पलेन रेयग-रेचक-पुं० । बहिर्वृत्तौ श्वासे, द्वा० २२ द्वा०। च समप्रमाणाम् . अपरे पुनराहुः-कुवलयमिति मणिविशेषः । रेयगाव-रेचकावर्त्त-पुं० । अङ्गप्रावर्त्तने, यदङ्गपरावर्तन त-1. तत्राप्यावरोधः । न० । स्था० । द्रेचकावत इत्यभिधीयते । प्रव०२द्वार। रेवई मित्त-रेवतीमित्र-पुं० । दशपूर्विणि स्वनामख्याते युगप्ररोल्लि-रेल्लि स्त्री० । श्रोतसि, तं०। धानसूरौ, कल्प०२ अधि०८ क्षण । वजिय-देशी० । उपालन्धे. दे. ना० ७ वर्ग १० गाथा। रेवई-रेवती-स्त्री० । पूषादेषताके नक्षत्रभेदे, अनु । स्था। वय-- --पुं० । गन्धर्वभेदे. प्रज्ञा० १ पद । द्वारवत्यामुजं०। सू० प्र०। त्तरपूर्व स्वनामण्याते पर्वते . अन्त० १ श्रु०५ वर्ग १ अ०। रेवईणक्खत्ते वत्तीसइतारे पसत्ते । स० ३२ सम०।। निश्रा० म०। श्रा०चू०। प्रव०।। कृष्णभ्रातुः बलदेवस्य भार्यायां, निषधकुमारस्य मातरि, रैवतगिरिकल्पःनि० । राजगृहे महाशतकस्य गृहपतेः प्रधानभार्यायाम् | "सिरिनेमिजिणं सिरसा, नमिउं रेवयगिरीसकप्पम्मि । उपा० अ० । (तत्कथा ' महासषय' शब्दे षष्ठे भागे २१४ सिरिचइरसीसभणियं, जहा य पालित्तपणं तु ॥१॥" पृष्ठ उक्ना) मेदिकग्रामवास्तव्यायां गृहपत्न्याम्भ०१५ श०। छत्तसिलाइसमीये सिलासणे दिक्खपड्विन्ने नेमी सहस्सतहलव्यता-रेवती भगवत औषधदात्री, कथम-किलैकदा| तवरणे केवलनाणं लक्खारामे देसणा अवजोहणं,उ(सिद्धसिभगवतो मेदिकग्रामनगरे विहरतः पित्तज्वरो दाहबहु- हरे निव्वाणं । रेवयमेहलाए कण्हो तत्थ कल्लापतिग कालो बभूव, लोहितबर्चश्च प्रावर्तत, चातुर्वरायं च व्याकरो ऊण सुवराणरयणपडिमालंकि अतिगं जीपंतसामिति स्म. यदुत गौशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः प णो अंवादेवि च कारेइ । इंदो वि वजेण गिरिं कारेऊण गमासस्य कालं करिष्यतीति, तत्र च सिंहनामा मुनिराता सुवराणवलाणयं रुप्पमयं चेअं, रयणमया पडिमा पमापनाऽवसान एवममन्यत-मम धर्माचार्यस्य भगवतो महा णवन्नोववेया सिहरे अधरंगमंडवे अवलोहणसिहरं बलावीरस्य ज्वररोगो रुजति, ततो हा वदिष्यन्त्यन्यतीथिकाः णयमंडवे संबो पयाई कारेइ. सिद्धविणायगो पडिहाग यथा छमस्थ एव महावीरो गोशालकतेजोऽपहतः कालगत तप्पडिसव • श्रीनमिमुखात् निर्वाणस्थानं ज्ञात्वा निर्वाइतिःपवम्भूतभावनाजनितमानसमहादु.खखेदितशरीगे मा णादनन्तरं ' कराहेण ठावियं, तहा सत्त जायवा दामोयरालुककच्छाभिधानं विजनं बनमनुप्रविश्य कुहुकुहेत्येवं महा गुरुवा-कालमह १. मेहनाद २ गिरिविदारण ३, कपाट ४, ध्वनिना प्रारोदीत् , भगवांश्च स्थविरैस्तमाकायॉनवान् सिंहनाद ५. खोडिक ६. रेवया ७.तिव्वतवेग कीडरोग खिहे सिंह ! यत्त्वया व्यफल्पि, न तद्भावि, यत इतोऽहं देशोना- तवाला उववना । साथ य मेहनादो सम्मट्टिी नेमिपयभनि षोडश वर्षाणि केवलिपर्याये पूरयिष्यामि, ततो गच्छ त्वं त्तिजुत्तो चिट्टइ. गिरिविदारणेणं कंचणवलाणयम्मि पंच उ नगरमध्ये, तब रेवत्यभिधानया गृहपतिपत्न्या मदर्थ द्व दाग विउब्धिया, तन्थ ग अंबापुरश्रो उत्तरदिसाए सत्ताह कृष्मागडफलशरीरे उपकृते. न च ताभ्यां प्रयोजनम् , नथा श्र सयकमेहि गुहा. नन्थ य उववासतिगेणं यलिविहाणऽन्यदास्त तद्गृह परिवासितं मार्जाभिधानम्य वायोनि ग सिलं उप्पाडिऊण माझे गिरिविदारणा पडिमा, तन्थ य वृत्तिकारकं कुक्कुटमासकम ,बीजपूर कवटामित्ययः, तदा कम्मपगणासंगए बलदेवेणं कारिअं सासयजिणपडिमाहर, तेन नः प्रयोजनमिन्येवमुक्तोऽसी तथैव कृतवान . रेवती रूवं नमिऊण उनरदिमाए पगणासतिगं चारितिगं, पढमाएम सबहुमानं कृतार्थमान्मानं मन्यमाना यथा याचितं नपात्रे बारिश्राप कमसतिगं गंतृण गोदोहित्रासणेणं पप्रक्षिप्तवती,तेनाप्यानीय तद्भगवतो हस्ते विमटम .भगवना- मिऊग उपवासपंचगं भमररूवं दारुणं सत्तेणं पाडि:ऽपि वीतगगतयवोदरकोप्टे निक्षिप्तम , ततस्तन्क्षणमेव क्षीणा रण कममताओ ग्रहो मुहं पविसिऊण बलाणमंडगेगो जातः, जातानन्दा यतिवर्गो मुदितो निग्विलो देवादि- ये रंदादेमेण थणयजक्खकारियं इंवादर्यि पूइग्ण सुवस्मलोक इति । स्था०६ ठा० स० । ती० । (यथा गोशालो | जालीए टायच्य। तन्थ ठिपगा सिरिमूलनपहो ननिर्माजाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy