SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ (३२) अभिधानराजेन्द्रः। इति बौद्धाभ्युपगताऽऽप्तवचननिषिद्धत्वं मांसभक्षणस्य भक्षयितेति स्वस्तनीप्रथमपुरुषैकवचननिर्देशः,ततो भक्षयिदर्शयन्नुपसंहारार्थमाह ध्यत इत्यर्थः। तृन् वाऽयं शीलार्थिकः। अमुत्र जम्मान्तरे किं विशास्त्रे चाऽऽमेन वाऽप्येत-निषिद्धं यत्नतो ननु। धेय इत्याह-यस्य पश्वादेमांसं पिशितमिहास्मिन् जन्मनि श्रलङ्काऽवतारसूत्राऽऽदौ, ततोऽनेन न किश्चन ॥ ५॥ भिभक्षयामि अहमित्यात्मानं भक्षको निर्दिशति,एतदनन्तरोन केवल लोके, अस्मच्छास्त्रेचेदं निषिद्ध, शास्त्रे चाऽऽग दितं भक्षणलक्षणं, मांसस्य पिशितस्य,मांसत्वं मांसशब्दव्युमे चाऽऽप्तेन क्षीणरागाऽऽदिदोषेण सुगतेन वाऽपि युष्माक त्पत्तिनिमित्तं, निरुक्तमित्यर्थः। प्रवदन्ति प्रतिपादयन्ति, मनीमपि न केवलमस्माकमेव, एतन्मांसभक्षणं निषिद्धं निवारितं, षिणो निरुक्तविधिकुशला इति ॥३॥ यत्नत श्रादरेण, नन्वित्यक्षमायां, क्व शास्त्रे निषिद्धमित्याह एतेन च मांसभक्षणापायप्राप्तिप्रतिपादनेन मांसभक्षणे दोलङ्काऽवतारसूत्राऽऽदौ निशाचरविनयनाय लङ्कायामवतारः, षोऽस्तीति व्यक्तमेवोक्तमतः कथमुक्तम् “ न मांसभक्षणे दोसूच्यते तथागतस्य यत्र तल्लङ्काऽवतारसूत्र, तदादौ, तत्र कि षः" इत्येतदेवाऽऽहलोक्तम्-"न प्राण्यङ्गसमुत्थं, मोहादपि शङ्खचूर्णमश्नीयात् ।" इत्थं जन्मैव दोषोऽत्र, न शाखाद् बाह्यभक्षणम् । श्रादिशब्दाच्छीलपटलाऽऽदिपरिग्रहः। 'तत इति' यस्मादेवंत- प्रतीत्यैष निषेधश्च, न्याय्यो वाक्यान्तराद्गतेः॥४॥ स्मादनेन मांसभक्षणसमर्थनेन, न किञ्चन नास्ति किश्चन, इत्थमनेन प्रकारेण भक्षकस्य भक्षितेन भक्षणीयत्वप्राप्तिलक्षभवतोऽपि प्रयोजनमिति शेष इति ॥८॥हा० १७ अष्ट०।। णेन यजन्म उत्पत्तिस्तदेव,किमपरदोषगवेषणेन,दोषो दूषणमतदेवं मांसं न भक्षणीय, लोकशास्त्रविरोधादिति धर्मवा- नर्थावाप्तिरित्यर्थः, अत्र मांसभक्षणे,ततः कथमुक्तम्-"न मांसदतो व्यवस्थापिते यः कश्चिदसहमान श्राह-" न मांस, भतणे दोषः।” इति हृदयम् । अत्र किल परः प्राह-(न) नैवं यभक्षणे दोषः" इति तन्मतप्रस्तावनायाऽऽह इक्षकस्य भक्षणीयत्वप्राप्तेमांसभक्षणे दोष इति । कुत इत्याहअन्योऽविमृश्य शब्दार्थ, न्याय्यं स्वयमुदीरितम् । यतःशास्त्रादागमाद्,बाह्यभक्षणं बहिर्भूतमांसादनं,प्रतीत्याss पूर्वापरविरुद्धार्थ-मेवमाहात्र वस्तुनि ॥१॥ श्रित्य पषोऽनन्तरोन इत्थं जन्मलक्षणो दोषो,न पुनः शास्त्रीयअन्यः-पूर्वपक्षीकृतबौद्धादपरो द्विज इत्यर्थः , अविमृ. मांसभक्षणे,तथा निषेधश्च मांसभक्षणप्रतिषेधोऽपि,"मांसभक्ष श्यापर्यालोच्य, शब्दार्थ मांसमित्यस्य ध्वनेरभिधेयम् । श्राह यितेत्यादिनिरुक्तवलप्रापितशास्त्राद्वाह्यभक्षणमेव प्रतीत्य न्याइति संबन्धः, किंभूतं शब्दार्थमित्याऽह-न्याय्यं न्यायादनपेत य्य उपपन्नः,कथं!,वाक्यान्तरात् “मांसभक्षयिता" इत्यादिवा म्, तथा स्वयमात्मना उदीरितं प्रतिपादितं"मांस भक्षयिता" क्यापेक्षया यदन्यद्वाक्यं तद्वाक्यान्तरं,तस्माद्गतेः परिच्छित्ते इत्यादिना श्लोकेन । कथमाहेत्याह पूर्वस्य पूर्वोक्तस्य मांसभ मांसभक्षणस्येति गम्यम्। अथवा-'इत्थं जन्मैव दोषोऽत्र इत्येक क्षयिता"इत्यादेमांसभक्षणनिषेधार्थस्य, अपरेण अपरोक्तेन"न तावद् दूषणं, तथा अपरं(न नैव शास्त्राबाह्यभक्षणं प्रतीत्यैषो मांसभक्षणे दोषः" इत्यनेन "प्रोक्षितं भक्षयेन्मांसम् ।" इत्यादि ऽनन्तरोक्लो "न मांसभक्षणे दोष" इत्येवंलक्षणो निषेधो मांसभ क्षणलक्षणे दोषप्रतिषेधः,चशब्दो दृषणान्तरसमुच्चयार्थो,न्यानावा। अथवा-"न मांसभक्षणे दोषः " इत्यस्य पूर्वस्य निवृत्तिस्तु महाफलेत्यनेनापरेण सह विरुद्धो विसंवाद्यर्थोऽभि य्यःसङ्गतः वक्ष्यमाणप्रोक्षिताऽऽदिविशेषमांसादन एव दोष. धेयो यत्र तत् पूर्वापरविरुद्धार्थ क्रियाविशेषणं चेदम् , एव निषेधो न्याय्यः,शास्त्रोक्तत्वादेव न पुनः सामान्येनेति भावः । मिति वक्ष्यमाणप्रकारम् , आह-ब्रवीति, अत्र मांसभक्षणे, कुत एतदिति चेदित्यत श्राह-वाक्यान्तागतेरिति "न मांसवस्तुनि पदार्थ इति ॥१॥ भक्षणे दोष" इत्येवंविधात् सामान्यत एव मांसादनदोषाभावयदाह तदेव दर्शयति प्रतिपादनपराद् वाक्याद्यदन्यत् प्रोक्षित भक्षयेदित्यादि वक्ष्यन मांसभक्षणे दोषो, न मद्ये नच मैथुने । माणं वाक्यं तद्वाक्यान्तरं, तस्माद् गतेः परिच्छित्तेः शास्त्रो क्तत्वेन मांसादनविशेषस्य निर्दोपतयाऽवगमादित्यर्थः॥४॥ प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥२॥ एतदेव वाक्यान्तरमाह(न) नैव मांसभक्षणे पिशिताशने दोष इति दूषणं कर्म- | ग्रोक्षितं भक्षयेन्मांसं, ब्राह्मणानां च काम्यया । बन्धलक्षणः, अस्यैव चाऽऽद्यपदार्थस्य पूर्वश्लोकेन प्रस्ताबना कृता तत्प्रसङ्गेन च शेष पदत्रयं श्कोकस्याधीनमिति यथाविधि नियुक्तस्तु, प्राणानामेव वाऽत्यये ॥ ५॥ प्रोक्षितं वैदिकमन्त्राभ्युतितं,भक्षयेदश्नीयात् ,मांसं पिशितं, तस्य व्याख्या-तथा (न) नैव मद्य मधुनि, पीयमाने इति गम्यते, (न) नैव, चशब्दः समुच्चयार्थः । मैथुने अब्रह्म ब्राह्मणानां द्विजानां, चशब्दो विशेषणसमुच्चये, काम्यया इचर्ये,क्रियमाणे इति गम्यते। कुत एतदेवमित्याह-यतः प्रवृत्तिः च्छया विजभुक्नावशेष प्रति तदनुज्ञया, विधिया॑यो या यत्र स्वभावः, एषा मांसभक्षणाऽऽदिकाऽनन्तरोक्का, भूतानां प्राणि यागश्राद्धप्राघूर्णकाऽऽदी प्रक्रिया,तस्यानतिक्रमेण यथाविधि, नां,निवृत्तिर्विरमणं पुनर्मासभक्षणाऽऽदिभ्य इति गम्यते। महद् तत्र यागविधिः पशुभेधास्यमेधाऽऽदिविधायकः, श्राविधिः बृहत् फलं साध्यमभ्युदयाऽऽदिकं यस्याः सामहाफलेति ॥२॥ श्राद्धशास्त्रविहितः, शास्त्रविधिस्तु मांसविशेषापेक्षोऽयम्योऽसौ स्वयमुदीरितो मांसशब्दार्थस्तमाह "औरनेणेह चतुरः, शाकुनेन तु पञ्च वै । मांस भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम् । पगमासान् छागमासन, पार्षतीयेन सप्त वै ॥१॥ दशमासांस्तु तृप्यन्ते, वराहमहिषाऽऽमिषैः । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः॥३॥ । कृर्मशशकमांसेन, मासानेकादशैव तु ॥२॥ मामिति भक्षक आत्मानं निर्दिशति, स इति भन्यमाणो जीवः | मंवत्सरं तु तृप्यन्ति. पयसा पायसेन नु ।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy