SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ (५०) रायकहा अभिमानराजेन्द्रः। भुताभुनोहाणं, करिज वा पासपपयोगं ।। १३० । व्येति । अत्रोत्तरम-'पुढवी वि नगरं 'इत्यादि . पृथिव्याटमाइ णिलयद्विता रायकह कहेमागा अत्यति । ते य सु समुदायो राजगृह. न पृथिव्यादिसमुदायादते गज शाद.. ता गयपरिहिं. ताण य गयपरिमाण एवमट्रियं चित्त- प्रवृत्तिः, 'पुढवी जीवाइ य श्रीवार य नगरं गणित स्स जड परम थेगिमे साह तो कि मे एसि रायकहाण, रण: पबुच्चई ति जीवाजीवस्वभावं गजगृहमिनि प्रतीतं. लत णं एते चारिया-भडिया चोग वा वेसपरिच्छमा अहिमग विधानता पृथिवी सचेतनाचेतनत्वेन जावाश्चाजीवाश्चेति गाम दहरचोग, श्रस्नरयणं वाहियं केणइ ग्राणो वा सयणो राजगृहमिति प्रोन्यत इति ॥ भ० ५ श० ६ उ० । केणइ अदिट्टेण अरिणा मारितो एतेसु संकिर्जात । अहवा-1 रायग्गपय-राजाग्रपद-पुं० । स्वनामख्याते तीर्थविशेषे.प्रतिका नोरिया-चोरेसु सका अहिमरतं अस्सहरणं वा मारणं वा रायग्गल-राजार्गल-पुं०। षष्टाशीतितमे महाग्रह. स्था.! काउकामा,वा-विगप्पदरिसणे,अहवा-गयकहाए रायदिक्खि यस्स अणुसरण भुत्तभोगिणो सइकरणं इतरेसु कोउयं पुन "दो रायग्गला" स्था० २ ठा० ३ उ० । स्सरणकोउएणं ओहावणं करेज्ज, कारिग्ज वा पाससपा रायजक्ख-राजयक्ष्मन्-पुं०। रोगविशेषे, प्राचा० १ २० २ गं। प्राससपोगो नाम-निदानकरण, रायकह त्ति दारं गयं ।। अ०१ उ०। नि००१ उ०। श्री०। ग० । दर्शा राजकथा यथा-शुगेरायणिय-रालिक-त्रि० । रत्नाधिके, व्य० २ उ० । स्था० । उस्मदीयो राजा सधनाश्चेमाः गजपनिर्गौडः अश्वपतिस्तुरुष्क, ज्ञानादिभावरत्नाभ्युच्छिते, दश० ६ ० ३ उ० । रत्नाधिइत्यादि । ध०२ अधि० । स० । आ० चू० । कस्तु पर्यायज्येष्ठः । यद्वा-"रायणिो नाम-जो नाणदमणरायकुल-राजकल-न। 'राउला' इति ख्याते राजवंशे, चरणमाहणेमु सुदटु पयो" त्ति । ध०२अधिक कल्पका श्रा० चू० । चिरदीक्षितादिषु, दश० ८ अ०। अनु०। श्रा० म०। रायणियत्तवाद-रात्निकत्ववाद-पुं० । रत्नाधिकोऽयमिति रायखुड्य-राजक्षुल्लक-पुं० । राजबालके , वृ० ६ उ० । (एकस्य राजदुल्लकस्य क्षिप्तचित्तस्य कथा · खिचित्त' प्रवादे. व्य०४ उ०। शब्दे तृतीयभागे ७४१ पृष्ठे उक्का) रायणि(णी)यपरिहासी-राजनीतिपरिमापिन् पुं० । अचार्यारायगई-देशी-जलौकसि , दे० ना० ७ वर्ग ५ गाथा । दिषु परिभवकारिलि, स०२० सम । " राइणियपरिभासी | राइणिो-श्रारिश्रो श्रगणो वा जो महल्लो जाइसुयपरियायारायगिह-राजगृह-न० । मगधेषु जनपदेषु वैभारगिर्युपत्यका-| दीहि तस्स परिभासी परिभवकारी असुद्धचित्तत्तणी अयां प्रधाननगरे, प्रज्ञा० १ पद । सूत्र० । प्रव० । श्राव० । श्रा० प्पाणं परे य असमाहीए जोजयति । " आव०४ अ । दश० । मा भ० । स्था०। अणु। अन्त० । श्रा०० । गज- | गृहोत्पत्तिः 'सेणिय' शब्द वक्ष्यते ) (पतत्कल्पः 'वेभार' | रायणीइ-राजनीति-स्त्री० । राज्ञां नीतिः । राजझये लामाधु. शब्दे वक्ष्यते) पाये, तत्प्रतिपादक शास्त्रे च । शा० १ ० १ ० । इदं किलार्थजातं गौतमो गजगृहे प्रायः पृष्टवान् रायदंसण-राजदर्शन-न । राशो नृपतेदर्शनम् । नृपतिमीबहुशो भगवतस्तत्र विहारादिति राजगृहा लके, पञ्चा० ६ विव। दिस्वरूपानर्णयपरसूत्रप्रपञ्च नवमो रायदद-राजद्विष्ट न० । द्वेषणं द्विष्टं राज्ञा द्विएं राजद्विष्टम् । दशकमाह राजद्वेष , व्य० १ उ० । आव० । ( कल्पिकायां प्रतितेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं सेवनायां यान्यपवादपदानि अशिवादीनि तेष्वन्यतमं राजभंते ! नगरं रायगिहं ति पवुच्चइ ?, किं पुढवीनगरं द्विएम् । तत्र किं कथं कल्पत तदुक्तं ' मूलगुणपडिसेवणा' शब्दे पश्चमभागे ३६७ पृष्ठे) (अनवस्थाप्याhण राजप्रशमनार्थ रायगिहं ति पवुच्चइ ?, आउनगरं रायगिहं ति पवुचइ ?, यथा गन्तव्यं, तथा राजप्रशमद्विष्टेविहरतां यथा रात्री भोजनं जाव वणस्सइ ?, जहा एयणुद्देसए पंचिंदियतिरिक्खजो कल्पते तथा 'राइभोयण' शब्देऽस्मिन्नव भागे ५२७ पृष्ठे उक्कम) णियाणं वत्तव्वया तहा भाणियव्यं० जाव सचित्ताचित्त रायधम्म-राजधर्म-पुं० । दुष्ट नरनिग्रहपरिपालनादिरूप लोमीसयाई दवाई नगरं रायगिहं ति पवुच्चइ ?, गोयमा ! किकधर्मभेद, दश०१० । आखेटकेन विनोदक्रियायाम, पढवी वि नगरं रायगिह ति पयुच्चइ० जाब सचित्ताचित्त- सूत्र० १ श्रु०५ अ०१ उ० । मीसियाई दवाई नगरं रायगिहं ति पवुच्चइ । से केणऽद्वे- | रायपध-राज रायपध-राजपथ-पुं० । “थो धः शौरसेन्याम्" ॥1॥ णं ?, गोयमा ! पुढवी जीवाति य अजीवाति य नगरं | २६७ ॥ इति थस्य धः। राजपथो । राजपधो। प्रा० । राजरायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई दव्वाई गमनयोग्यमार्गे, स्था० ५ ठा० १ उ.। औ०। रायपसेणीय राजप्रश्नीय-न । गशः-प्रदेशिनानः प्रश्नानि जीवाति य अजीवाति य नगरं रायगिह ति पञ्चति । से राजप्रश्नानि । तत्प्रतिपादके सूत्रकृताङ्गम्योपाङ्गे. ग०। तेणऽटेणं तं चेव । (सू०२२३) "प्रणमत वीरजिनेश्वर-चरणयुगं परमपाटलच्छायम् । 'नेणमि' त्यादि. 'जहा एयणुद्देसए 'त्ति एजनोद्देशकोs- अधरीकृतनतवासव-मुकुस्थितरत्नरुचिचक्रम् ॥१॥ स्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वनव्यता राजप्रश्नीयम, विवृणामि यथाक्रमं गुरुनियागात् । 'टङ्का कृडा सेला सिहरी त्यादिका या उक्का सा इह भणित- तत्र च शक्तिमशक्ति. गुरवो जानन्ति मे काश्चित् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy