________________
( ५४० ) अभिधानराजेन्द्रः ।
राह भीषण
प्रत्युत्पन्ने वर्तमाने अनागतः कालो येन यावता भुक्क्रेन संयमयोगानां प्रत्युपेक्षणादीनां परिहाणि जायते तदाहारस्य प्रमाणं साधोजानीहि ।
एवं पमाणजुतं, अतिरेगं वाऽवि भुञ्जमाणस्स । वायादखमेण व पजादि कई वि उग्गालो ॥ १७३ ॥ एवंविधं प्रमाणयुक्तं कारणे वा अतिरिक्तमपि श्राहारं भुञ्जा नस्य वातादिज्ञोभेण वा कथंचिदुद्द्वार श्रागच्छेत् । ततः किमित्याह
जो पुरा सभोय या सित्यं खाऊण सिग्गतं गिलति । तहियं सुचनिवाओ तत्वाऽऽएसाइमे होति ॥ ९७४ ॥ पुनः शब्दो विशेष स तद्विशिनष्टि-यस्तमुहारमागतं प रित्यजति तस्य न प्रायश्चितम् पस्तु नमुनारे सभोजनं सिक्थं यामागचा मुखाचितं भूयो गिलति तत्र सूत्रनिपातः प्रस्तुतसूत्रनिपातः प्रस्तुतसूत्रस्था बेमे आदेशा भवन्ति
अच्छे ससित्थ बच्चिय, मुहणिग्गतकवलभरिय हत्थे य । अंजलिपडिने दिडे, मासादारोवणा चरिमं ।। १७५ ।। मागतं यदि रामापति ततो मासलपु अथ दृष्टं ततो मासगुरु । ससिक्थमागतं परेणादृष्टमाददास्मगुरु लघु तं सवित ततश्चतुर्लघु, ऐ चतुर्गुरु । मुखान्निर्गतं कबलमे कहस्तेना
मापिवति चतुर्गुरु । दृटे पडलघु । श्रथैकहस्तपुटभरिनमदृमाविति ततः पलघु, इटे पडगुरु । श्रथाञ्जलिभरिनापति गुरुत्वादय
माँ पतितं तदप्यदृष्टमापिवति छेदः, ऐ मूलम् । एवं भि क्षोरुक्क्रम् । उपाध्यायस्य मासगुरुकादारब्धम् अनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धं चरमे तिष्ठति । एवं मासादिका चरमं यावदारोपणा मन्तव्या । प्रकारान्तरेण प्रायश्चित्तमाह
दिय रातो लहु गुरुगा, बितिए रतणसहितेण दिहंतो । अद्धाणसीए वा, सत्थो व पहावितो तुरियं । १७६ ।। अथवा ससिथर्मासकथं वा मधुं वा दिवा प्रत्यव गिलतश्चतुर्लघु, रात्रौ चतुर्गुरु । द्वितीयपदमत्र भवति । कारणे वान्तमथापिवेत् न च प्रायश्चित्तमाप्नुयात्, तत्र च रत्नसहित टान्तः कर्त्तव्यः पुनरिदं सम्भवतीत्याह-अध्वशीर्ष के मनोज्ञं भक्त, भुक्तं तच्च वान्तमन्यच्च न लभ्यते, सार्थो वा त्वरितं प्रधावितस्ततस्तदेव सुगन्धि-द्रव्येण वासयित्वा भुक् ।
9
अथ रत्नसहितवणिगद्दान्तमाहजलथल हेसुरा - Sणुवजणं तेरा अडवि पचंते । निक्लगण फुडपत्थर मा मे रप हर पल ॥९७७॥ घेण निसिपलायण बीमभावित तिसियो । पिवि रवणाय भोगी, जातो सच समागम ॥ १७८ ॥ जहा एगो कवि जलप महता कि सतसहस्से मोजाई पंच राई उप पच्छा संदेसं पत्थितो । तत्थ य अंतरा पच्चतविसर
Jain Education International
"
1
राह भोषण गाडी सवरपुलियोरा किया। सोविति-विषेश गिरिजामि च ते र कम्म चिजले पदे क्खिति, अन्न फुट्टपत्थरे घेत्तुं उम्मत्तगवेस करेति । चोराकुलं च पपासिता भति अहं सागरदत्तो नाम रयण्वाणिश्रो मा मे डक्कह, मा मे रथणे हरीहह । सो पलवंतो चोरेहिं गहितो, पुच्छितो । कतरे ते रयणा । फुडपत्थरे दंसेति । चोरेहिं खातं, केणाऽवि एय स्वरया हरिता उम्नो जातो. मुक एवं तापुष्पफलकंदमूलाहारेग सो अवीपयो व आगमगमं क राजा भाविता वादे ने सिर धेनुं पिवनोजा भागगतो ताडे लम्हा परे जमाणो एगम्मि सिलातल कुंडे गवयादिमडदेहभावितं विवनगंधरसं उदगं पातुं चिंतेति, जति एवं न पिवामि तो मे रोषध्ये निरयं कामभोगाव अगाभोगी भवामि । ताहे तं पवित्ता विं नित्थिमो सयणजनकामभोगेण व सप्पे जागो जाओ। अक्षरगमनिकाकस्यापि जलस्थलपयोमानामुपार्जनं कृत्वा प्रत्य विषये श्रटव्यां बहवः स्तेनाः सन्तीति कृत्वा रत्नानां कचित्प्रदेशे निखननफुटितप्रस्तराणां च ग्रहणे मा मदीयानि रत्ना नि हरनेति प्रलापेन भाववित्वा निशि-रात्रीमानि गुडीरवा पलायनम् । अटव्यां तृषितो मृतदेह भावितं जलं पारा स्वजनवर्ग समागम्य रत्नानामाभोगी जातः । एष दृष्टान्तः ।
श्रयमर्थोपनयः
वयस्थाश्री साहू, रतन्धासी बता तु पंचव I मितुदयसरिसं वतं, तमापियं रक्खए ताणि ॥ १७६ ॥
"
स्थानीयाः साधयः रत्नस्थानीयानि पञ्च महावतानि तुशब्दस्यानुक्तसमुच्चयार्थत्वात् तस्करस्थानीया द्रव्यापदादय इति द्रष्टव्यम्। मृतोदकसदृशं वान्तम्, तत्कारणे पिवन् तानि महाव्रतान्यात्मानं च रक्षेत् । कथं पुनरापियेदित्याह -
दियरातो ग्रम्म गिरहति असति तु रंते उ सत्थ तं चैव । गिसिलिंगेरामं वा तं चैव सुगंधदव्वं व ॥ १८० ॥ अशी मनानं शुद्धं परं वन्न दिवारात्री वा अन्यद गृह्णाति अलभ्यमाने या निशि-वाङ्गनान्यद् गृह्णाति । तस्याप्यभावे सार्थे वा त्वरमाणे तदेव वान्तं गृही त्या चतुजातकादिना सुगन्धद्रव्ये वासवान कश्चिोपः । वृ०५ उ० ।
रात्रिभोज प्राधनानि
लेवाड परिवासे, अभत्तो मुक्कसन्निहीए य । इयराभनं अमगं समनिगिभने । ३४ ॥ पदव्योपलम्गाव पावकाः तशीच कनिकादिकायामला इतरस्यानायां गुलादिकायाम उत्तरत्र, शेपग्रहणादिह दिवा गृहीनं रात्रिं परिवस्य दिव ति
मित्यर्थः । शेषनिशाभते प्रथम विमुच्य पत्रिभिर्दि
"
For Private & Personal Use Only
www.jainelibrary.org