SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ (५२७) राइभोयण अभिधानराजेन्द्रः। राइभोयण किञ्च नियशांति कृत्वा कालिकाया तिष्ठन्तश्चुडलिकया संस्तारिकजे पुन्छ उवकरणा, गहिया अद्धाणे पविसमाणेहिं । भूम्यादिषु बिलादिकं गवेषयन्ति, नवमादिषु षोडशान्तेष्वष्टसु जं जं जोग्ग जत्थ तु, अद्धाणे तस्स परिभोगो।।९५२।। भङ्गेषु अकालोत्थायीति कृत्वा रात्रौ गन्तव्ये उपस्थिते मार्गतः यानि पूर्व धर्मकरणादीन्युपकरणानि श्रध्वानं प्रविशद्भिर्मू पृष्टतः स्थिता गच्छन्ति । क सतीत्याह-अभये यदि पृष्ठहीतानि तेषां मध्ये यद्यस्मिन् काले योग्य तस्य तदाऽध्वनि तो गच्छुतां स्तेनादिभयं न भवेत, भक्तार्थ न तु । यः सार्थोंपरिभोगः कर्नव्यः । ऽकालस्थायी तत्र निर्भये पुरतो गत्वा तथा समुद्दिशन्ति सुक्खोदणो समितिवा, भुंजसुणादेहि उपहविय मुंजे । यथा समुद्दिष्टे सार्थस्तत्र प्राप्नोति, वसतिं च मध्ये गृह्णाति । गृलुत्तरे विभासा, जतिऊणं गिग्गते विवेगो।९५३॥ सावय अप्पटुकडे, अट्ठा सुक्खे सय जोइजयणाए । इह लाटदेशे अवश्रावणं काञ्जिकं भरायन्ते, यदाह चूर्णि- | तेण वयणवडगरं, तत्तो व अवाउडा होति ।। ६५७ कृत्-"अवसावणं लाडाणं कजिनं भराणइ त्ति," ततो| श्वापदभयेऽन्यैः साथिकैरान्मार्थ यो वृत्ति परिक्षेपः कृतस्तत्र उवधावणेनोप्णोदकेन वा शुष्कौदनं शुष्कं समितिमांश्चोष्ण- तिष्ठन्ति, तदभावे ' अट्ट' त्ति साधूनामर्थाय कृते वृत्तियित्वा मुहुः भोजनार्थमुष्णीकृतं भुञ्जीत ' जइऊणं निग्गए-1 परिक्षेपे तिष्ठन्ति, तदभावे 'सुक्खे सय 'त्ति शुष्ककण्टिविवेगो त्ति' एवमादिकया यतनया यतित्वा यदा श्रध्वनो कादिभिः स्वयमेव वृत्तिपरिक्षेपं कुर्वन्ति 'जोइजयणाए 'त्ति निर्गतास्तदा तमध्वकल्पमभुक्तं भुक्नोद्वरितं वा विविचन्ति यदि श्वापदभये ज्योतिषा अग्निना कार्य ततः परकृतमग्निं परिष्ठापयन्तीत्यर्थः। मूलुत्तरे विभास त्तिमूलोत्तरगुणविषया सेवन्ते । श्रथ चैते सेवितं न प्रयच्छन्ति ततः परकृतमेवाग्नि विभाषा कर्तव्या। तद्यथा-शिष्यः पृच्छति, यः अध्वकल्प गृहित्वा प्राशुकदारुभिः प्रज्वलयन्ति, यत्र तु स्तेनभयं तत्र आधाकम्मिकः परिवासितश्च स तावदाधाकर्मिकत्वेनोत्त तथा वचनवटकरं वागाडम्बरं कुर्वन्ति यथा ते स्तेना भयादेव रगुणोपधाती,परिवासितत्वे तु मूलगुणोपघाती,ततः किमेष शीघ्र नश्यन्ति । अथ यदि ते स्तेनाः समागच्छन्ति तदा तदभुज्यताम् ? उत प्रतिदिवसं लभ्यमानामाधाकर्म?,अत्रोच्यते भिमुखीभूय प्रवृत्ता भवन्ति । एवविधं विधि कुर्वाणा अध्वानो अकल्प्यो भुज्यतां नाऽऽधाकर्म। निस्तन्ति । श्रथायं व्याघातो भवेत्। ननु दोषद्वयदुष्टोऽसौ ? त्रिराह सावयतेणपरद्धे, सत्थे फिडिया न उ जति हवेजा। कामं कम्मो तु सो कप्पो, णिसिं च परिवासितो। अंतिमवइगा विटिय,णियट्टण य गोउलं कहणा ॥१५॥ तहा वि खलु से सेयो, ण य कम्मं दिणे दिणे ॥५४॥ महाटव्यां सिंहादिभिः श्वापदः स्तेनैर्वा साथः प्रारब्धः सन् कामम्-श्रनुमतं यदसावध्वकल्पकं तावदाधाकर्म, अपरं दिशो दिशि प्रनष्टः, साधवोऽप्येकां दिशं गृहीत्वा विप्रनष्टाः, च निशि रावौ परिवासितः तथापि खलु निश्चितं स एवा- ते च सार्था न स्फेटिता यदि भवेयुः,ततो दिग्भागमजानन्तो ध्वकल्पः श्रेयान , न त्वाध्याकर्म दिने दिने लभ्यमानं वरम् । वनदेवतायाः कायोत्सर्ग कुर्वन्ति । सा च वजिकां विकुर्वती कुत इति चेदुच्यते अन्तिमायां च प्रजिकायामुपकरणं विण्टिको विस्मारयति प्राधाकम्मा सतिं घातो, सई पुब्ब हते ति य । तस्या ग्रहणार्थ साधयो निवर्त्य यावत् तत्रागताः तावद्रोये उ ते कम्म मिच्छंति,णिग्घिणा ते ण मे मता ।।५।। कुलं न पश्यन्ति, ततो गुरूणां समीपे कथनं यथा नास्ति सा यदाधाकर्म दिने दिने लभ्यते तत्र असकृदनेकवारं जीवोप वजिकेति। घातः, अध्वकल्पे तु यदाधाकर्म तत्र सकदेकमेव वारं जीवो ... इदमेव स्पष्टयतिपघातः । पूर्वहताश्च ते जीवाः न दिने दिने हन्यन्ते। ततोऽध्व- - अद्धाणम्मि महंते, वटुंतो अंतरा तु अडवीए । कल्प एव बरं नाऽऽधाकर्म । ये पुनः अविदितप्रवचनरहस्या ___ सत्थे तेण परद्धे, जो जत्तो सो ततो नट्ठो।। ६५६ ।। श्रध्वकल्पं मूलोत्तरगुणोपघातिनं मत्वा न भुञ्जतेः प्राधाकर्म तु केवलोत्तरगुणोपघातकमिति मत्वा दिने दिने भोक्र संजयजणो य सव्वो, हंचि सथिल्लयं अलभमाणो । मिच्छान्त,ते अत्यन्तनिघृणाः सत्त्वेषु । अत एव न ते मम सं पंथं अजाणमाणो, पविसेज महाडविं भीमं ।। ६६०॥ मता इति । अध्वनि महति वर्तमानः सार्थः सर्वोऽप्यन्तरा महाटव्यां भैक्षद्वारे एव विशेषं दर्शयति स्तेनेः प्रारब्धः, ततश्च यो यत्र वर्तते स च तत एव नष्ट:कालुट्ठाईमादिसु, भंगेसु जतंति वियभंगादी। पलायितः संयतजनश्च सर्वः कथंचिदपि सार्थिकमलभमानः लिंगविवेगो काउं, चुडलीए मग्गतो भसए ॥ ६५६ ।। पन्थानं वा अजानन् भीमा महाटवीं प्रविशत् । ततः किं कर्तव्यमित्याहकालोत्थायिप्रभृतिषु भङ्गेषु संभवति तत्र द्वितीयभङ्गमादौ कृत्वा यतन्ते, तथाहि-कालोत्थायी कालनिवेशी स्थानस्था सम्वत्थामेण ततो, वि सव्वकज्जुज्जुया पुरिससीहा । यी कालभोजी इत्यत्र प्रथमभङ्गे नास्ति यतना सर्वथाऽपि शु- वसभा गणीपुरोगा, गच्छं धारिंति जतणाए ॥१६॥ इत्वात् । द्वितीयादिषु संभवति तत्र-द्वितीयभङ्गे अकालभो. ततः सर्वस्थाना-सर्वादरेण वृषभाः-सर्वकार्योद्यताः सकजीति कृत्वा-स्वलिङ्गविवेकं विधाय रात्रौ परलिङ्गेन गृह्णन्ति । लगच्छकार्यकबद्धकक्षाः पुरुषसिंहाः सातिशयपराक्रमतया तृतीयचतुर्थभङ्गयोरस्थानस्थायीति कृत्वा यद् गवादिभिरा- पुरुषाणां मध्ये सिंहकल्पाः गणिपुरोगाः आचार्यपुरस्सरा कान्तं स्थानं तब तिपन्ति । पश्चिमादिषु चतुर्यु भोषु अकाल- ईदृश्यां विषमदशायां प्रपतन्तं गच्छं यतनया धारयन्ति । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy